यात्रासंस्थाः टेराकोटा-योद्धानां अश्वानाम् प्रवेशद्वारे बहूनां पर्यटकानाम् अटन्ति स्म, सांस्कृतिकपर्यटनविभागाः च प्रतिक्रियाम् अददात्
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ४ दिनाङ्के शान्क्सी-प्रान्तस्य शीआन्-नगरे बहवः नेटिजनाः किन् शिहुआङ्गस्य टेराकोटा-वॉरियर्स्-इत्यस्य भ्रमणार्थं यात्रा-एजेन्सी-सहितं गतवन्तः इति भिडियो-प्रसारणं कृतवन्तः, परन्तु टिकटं सफलतया न क्रीतवन्तः इति ज्ञातवन्तः, यस्य परिणामेण पर्यटकानां बहूनां संख्या अभवत् अटन् ।
किन् शिहुआङ्ग् सम्राट् इत्यस्य मकबरे संग्रहालयस्य प्रवेशद्वारे बहुसंख्याकाः पर्यटकाः न प्रविष्टाः इति भिडियायां दृश्यते । तस्मिन् दिने पर्यटकानाम् सम्पूर्णः समूहः किन् शिहुआङ्ग-मकबस-सङ्ग्रहालये न प्रविष्टवान् इति भिडियो-मध्ये केचन नेटिजनाः अवदन्, तथा च यात्रा-संस्थायाः भाडायाः कृते केवलं १२० युआन्-रूप्यकाणि दातुं इच्छुका आसीत् अधुना सर्वे अस्य नियन्त्रणस्य परिणामेण सह सहमताः न सन्ति तथा च अद्यापि पुलिसैः तत् सम्भालितुं प्रतीक्षते।
संवाददाता नेटिजनानाम् एकेन सह सम्पर्कं कृतवान् यः एतत् भिडियो स्थापितवान् नेटिजनः अवदत् यत् राष्ट्रियदिवसस्य अवकाशकाले सा शान्क्सीप्रान्तस्य शीआन्-नगरं गता, ततः टेराकोटा-योद्धा-अश्व-टिकटिङ्ग-माध्यमेन किन् शी हुआङ्ग-मकबरा-सङ्ग्रहालयस्य टिकटं आदेशयितुं योजनां कृतवती ऑनलाइन मञ्चेन ज्ञातं यत् अक्टोबर् ३ दिनाङ्के टिकटं ५ दिनाङ्कपर्यन्तं विक्रीतम् अस्ति। अतः सा xi'an xunqin international travel agency co., ltd. इत्यत्र ऑनलाइन गत्वा अक्टोबर् ४ दिनाङ्के xi'an -नगरस्य एकदिवसीययात्रायाः कृते पञ्जीकरणं कृतवती, यस्मिन् qin shihuang इत्यस्य terracotta warriors and horses इत्यस्य भ्रमणं च अन्तर्भवति स्म
४ अक्टोबर् दिनाङ्के अपराह्णे द्वौ वादने यात्रासंस्था पर्यटकानाम् अन्यपरियोजनानां भ्रमणस्य व्यवस्थां कृत्वा किन् शी हुआङ्ग् मकबरे संग्रहालयं प्रति नीतवती परन्तु नेटिजनेन ज्ञातं यत् तस्य टिकटक्रयणस्य अभिलेखः टेराकोटा वॉरियर्स् एण्ड् हॉर्स्स् टिकटिङ्ग् ऑनलाइन इत्यत्र न प्राप्यते, अतः सः भ्रमणमार्गदर्शकं पृष्टवान्, परन्तु अन्यपक्षः अवदत् यत् विशेषसमूहटिकटं प्रायः सायं ५ वादने निर्गतं भविष्यति। परन्तु तस्याः रात्रौ अष्टवादनानन्तरं यावत् पर्यटकानाम् सम्पूर्णः समूहः किन् शी हुआङ्ग् मकबरे संग्रहालये न प्रविष्टवान् ।
अस्य कारणात् पर्यटकाः क्षतिपूर्तिं याचितवन्तः, परन्तु यात्रासंस्था केवलं १२० युआन्-रूप्यकाणि प्रतिदातुं इच्छति स्म, अतः पर्यटकाः पुलिसं आहूतवन्तः । नेटिजनः अवदत् यत् - "वास्तविकं कारणं अस्ति यत् सः अस्मात् टिकटं न क्रीतवन् । वयं अपराह्णे प्रायः २ वादनात् सायं १२ वादनपर्यन्तं प्रतीक्षामहे, पूर्णतया वञ्चिताः अभवम।
५ अक्टोबर् दिनाङ्के xi'an xunqin international travel agency co., ltd. इत्यस्य कर्मचारिणः economic tv live इति संवाददातृभ्यः अवदन् यत् अपराह्णे ५ वादने qin shihuang इत्यस्य mausoleum museum केचन टिकटाः निर्गमिष्यन्ति, ते च एतानि टिकटानि क्रेतुं योजनां कुर्वन्ति तथा च... पर्यटकान् भ्रमणार्थं अन्तः नेतुम्। परन्तु तस्मिन् दिने सायं ५ वादनस्य समीपे किन् शी हुआङ्ग् मकबरे टिकटं न निर्गतवान्, यस्य परिणामेण यात्रासंस्थानां पर्यटकाः बहुसंख्याकाः प्रवेशं कर्तुं असमर्थाः अभवन् कर्मचारी अवदत् यत् सम्प्रति प्रासंगिकविभागाः हस्तक्षेपं कृतवन्तः, तेषां यात्रासंस्था प्रासंगिकापेक्षानुसारं पर्यटकानाम् क्षतिपूर्तिं करिष्यति।
अक्टोबर् ५ दिनाङ्के किन् शिहुआङ्गस्य मकबरे संग्रहालयस्य कर्मचारी आर्थिकटीवी लाइव् इति संवाददातृभ्यः अवदन् यत् राष्ट्रियदिवसस्य कालखण्डे तेषां सर्वाणि टिकटानि आधिकारिकजालस्थलेन बुकं कृतम्। "यात्रासंस्थायाः टिकटं संग्रहालयस्य आधिकारिकजालस्थलात् अपि हृतं भवति। यदि ऑनलाइन संग्रहालयस्य टिकटं नास्ति तर्हि यात्रासंस्था भवन्तं टिकटं सर्वथा दातुं न शक्नोति।
कर्मचारिणः पर्यटकानाम् अपि स्मरणं कृतवन्तः यत् यदि ते यात्रासंस्थायाः माध्यमेन किन् शी हुआङ्ग-मकबरा-सङ्ग्रहालयं द्रष्टुं पञ्जीकरणं कुर्वन्ति तर्हि तेषां पूर्वमेव पश्यितव्यं यत् यात्रा-संस्थायाः पर्यटकानां कृते टिकटं सफलतया ऑनलाइन-रूपेण क्रीतवती अस्ति वा इति। "यदि टिकटं न निर्गतं तर्हि यात्रासंस्था वञ्चनं करोति स्यात्।"
५ अक्टोबर् दिनाङ्के शान्क्सी प्रान्तीयसंस्कृतिपर्यटनविभागस्य कर्मचारिणः आर्थिकटीवी लाइव्-सञ्चारकर्तृभ्यः अवदन् यत् अक्टोबर्-मासस्य ४ दिनाङ्के सायं किन् शी हुआङ्ग-मकबरा-सङ्ग्रहालयस्य प्रवेशद्वारे बहुसंख्याकाः पर्यटकाः अटन्ति इति शिकायतां प्राप्तवन्तः क्षियान् नगरपालिकासर्वकारेण सह मिलित्वा क्षियान् नगरपालिकायाः संस्कृतिपर्यटनब्यूरो इत्यस्य कर्मचारीः घटनास्थले त्वरितम् अगच्छत् । अन्वेषणद्वारा ज्ञातं यत् केचन पर्यटकाः किन् शी हुआङ्गस्य मकबरे संग्रहालयस्य टिकटं ऑनलाइन बुकं कृत्वा धनवापसीं प्राप्नुवन्ति, तथा च किन् शी हुआङ्गस्य मकबरे संग्रहालयः अपि एतानि प्रतिदत्तटिकटानि पुनः विक्रयति इति यदा केचन यात्रासंस्थाः पर्यटकैः सह अनुबन्धं कुर्वन्ति स्म तदा ते पूर्वमेव टिकटं न गृह्णन्ति स्म, अपि च अत्यल्पाः पर्यटकाः आसन् ये एकस्मिन् एव दिने टिकटं प्रतिददति स्म, यस्य परिणामेण यात्रासंस्थाः स्थले एव टिकटं क्रेतुं असमर्थाः भवन्ति स्म "यात्रासंस्था पर्यटकान् भ्रमितुं एतस्याः परिस्थितेः लाभं गृहीतवती स्यात्। ते पर्यटकानाम् वञ्चनं कुर्वन्ति भवेयुः।"
कर्मचारिणः अवदन् यत् बहुसंख्याकाः पर्यटकाः अटन्ति, येन पर्यटकानाम् असुविधा अभवत्, ते पर्यटकेभ्यः क्षमायाचनां कृतवन्तः। तत्सह, एतत् अपि आशास्ति यत् नागरिकाः शिकायतां कर्तुं १२३४५ इति दूरवाण्याः क्रमाङ्के सम्पर्कं कर्तुं शक्नुवन्ति, ते सम्बन्धितयात्रासंस्थानां साक्षात्कारं करिष्यन्ति, यात्रासंस्थानां विरुद्धं प्रासंगिककायदानानुसारं अनुवर्तनचिकित्सां करिष्यन्ति च।
स्रोतः:आर्थिक टीवी लाइव प्रसारण