विदेशीयाः ब्लोगर्-जनाः मुक्त-चीने यत् पश्यन्ति, शृण्वन्ति, अनुभवन्ति च तत् गृहीतुं त्वरन्ति
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी समाचारः : १.अस्मिन् राष्ट्रियदिवसस्य अवकाशकाले आन्तरिकपर्यटनस्य लोकप्रियता अद्यापि वर्तते । वीजा-रहितस्य "मित्रमण्डलस्य" विस्तारः निरन्तरं भवति, १४४ घण्टानां वीजा-रहितं पारगमनं च अधिकाधिकं सुलभं भवति, सुविधाजनकनीतिभिः उपायैः च चीनदेशं गन्तुं बहूनां विदेशीयपर्यटकानाम् आकर्षणं कृतम् अस्ति
नव उद्घाटिताः विशेषाः उच्चगतिरेलमार्गाः विदेशीयपर्यटकानाम् अनुकूलाः सन्ति
चीनस्य व्यापकः उच्चगतिरेलजालः सर्वदिशि विस्तृतः अस्ति, बृहत्नगरान् लघुग्रामैः सह सम्बध्दयति, विदेशीयपर्यटकानाम् नगरानां ग्रामीणक्षेत्राणां च मध्ये सुविधाजनकं यात्रानुभवं प्रदाति जियांग्सु, झेजियांग, शङ्घाई, सिचुआन्, चोङ्गकिङ्ग्, ग्वाङ्गझौ-शेन्झेन् च इत्यत्र द्विघण्टायाः उच्चगतिरेलपाशाः अतीव लोकप्रियाः सन्ति, तथा च केचन नव उद्घाटिताः विशेषतायुक्ताः उच्चगतिरेलमार्गाः विदेशीयपर्यटकानाम् अपि अतीव आकर्षकाः सन्ति सिचुआन्-किङ्ग्डाओ-रेलमार्गस्य जेन्जियाङ्गगुआन्-तः हुआङ्गशेङ्गगुआन्-पर्यन्तं खण्डे पर्वताः, गङ्गा, हिमाच्छादिताः पर्वताः, तृणभूमिः च सन्ति चेङ्गडु पूर्वरेलस्थानकात् हुआङ्गलोङ्गजिउझाईस्थानकं प्रति द्रुततमा यात्रा केवलं १ घण्टा ३९ मिनिट् यावत् भवति ।
नूतनाः सेवापरिपाटाः विदेशीयपर्यटकानाम् यात्रां अधिकं सुलभं कुर्वन्ति
सुन्दरदृश्यानां, स्वादिष्टभोजनस्य च अतिरिक्तं "सुविधा" चीनदेशं आगच्छन्तः विदेशीयपर्यटकानाम् एकः बृहत्तमः भावः अपि अस्ति । अस्मिन् वर्षे एप्रिलमासात् आरभ्य शेन्झेन्, शाङ्घाई, सूझोउ इत्यादिषु नगरेषु मेट्रोयानेन गच्छन्तः विदेशिनः पूर्वमेव प्रत्यक्षतया स्वस्य विदेशेषु बैंककार्ड् स्वाइप् कृत्वा टिकटं क्रेतुं शक्नुवन्ति। बीजिंगनगरे सेप्टेम्बरमासात् आरभ्य मेट्रोजालेन विदेशीयपत्रैः चीनदेशम् आगच्छन्तः विदेशिनः सम्पूर्णजालस्य माध्यमेन, सर्वदा सर्वेषु द्वारेषु च स्वाइप् कर्तुं समर्थिताः सन्ति अनेकस्थानेषु स्थानीयस्थितीनां आधारेण परिष्कृताः सुविधाजनकाः च सेवापरिपाटाः अपि आरब्धाः, येन आगच्छन्तः पर्यटकाः मोबाईलफोनकार्डस्य आवेदनं, मोबाईलभुगतानार्थं पञ्जीकरणं, परिवहनमार्गदर्शनं, दर्शनीयस्थलेषु होटेलआरक्षणं च कर्तुं प्रासंगिकं मार्गदर्शनं प्राप्नुवन्ति
जर्मन-पर्यटकाः म्याक्सः तस्य पत्नी च अवदन् - "वयं चाङ्गशा-नगरं गतवन्तः, अत्रत्याः जनाः च अतीव सहायकाः सन्ति । वयं चीनीभाषां न वदामः, परन्तु तस्य महत्त्वं नास्ति, अत्रत्याः जनाः अस्मान् सर्वदा साहाय्यं करिष्यन्ति, कष्टानि च सर्वदा भविष्यन्ति" इति solved.इदं वस्तुतः महान् अस्ति!
लोकप्रिययात्रास्थले युन्नान्-नगरस्य लिजियाङ्ग-नगरे नवीनतम-सीमाशुल्क-निकासी-नीत्या विदेश-पर्यटन-समूहानां यात्रिकाः कतिपयेषु निमेषेषु सुचारुतया देशे प्रवेशं कर्तुं शक्नुवन्ति
विदेशीयाः ब्लोगर्-जनाः मुक्त-चीने यत् पश्यन्ति, शृण्वन्ति, अनुभवन्ति च तत् गृहीतुं त्वरन्ति
अस्मिन् वर्षे प्रथमसप्तमासेषु चीनदेशं गच्छन्तीनां विदेशीयपर्यटकानाम् संख्यायां वर्षे वर्षे ४०३% वृद्धिः अभवत् इति तथ्यानि दर्शयन्ति । न केवलं संख्या अधिकाः सन्ति, एते विदेशीयाः पर्यटकाः अपि चीनदेशे अधिककालं तिष्ठन्ति । बहवः जनाः केवलं "परिसरं कूर्दनं" पर्यटनस्थलेषु चेक-इन-करणेन च सन्तुष्टाः न भवन्ति ते चीनदेशस्य सर्वतोमुखी अनुभवं कर्तुं विडियो-ब्लॉगर्-रूपेण परिणताः सन्ति ।
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।