समाचारं

३ खरब युआनस्य माध्यमेन भङ्गं कुर्वन्! ईटीएफ नूतनं उच्चतमं स्तरं प्राप्नोति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतवर्षस्य डिसेम्बरमासे २ खरब युआन्-रूप्यकाणां भङ्गं कृत्वा ईटीएफ-विपण्यस्य अन्यं माइलस्टोन् प्राप्तुं केवलं ९ मासाः एव समयः अभवत्, ३ खरब-युआन्-रूप्यकाणां चिह्नं प्राप्तवान्

पवनदत्तांशैः ज्ञायते यत् ३० सितम्बरपर्यन्तं सम्पूर्णे मार्केट्-मध्ये ईटीएफ-परिमाणं ३.४१ खरब-युआन्-पर्यन्तं प्राप्तम्, यत् सितम्बर-मासस्य आरम्भात् ६४६ अरब-युआन्-रूप्यकाणां वृद्धिः अभवत्, यत् ३ खरब-युआन्-चिह्नं अतिक्रान्तवान् सितम्बरमासे अरब युआन्, प्रमुखपरिमाणवृद्धौ योगदानं दत्तवान्।

विशेषतः विपण्यां अद्यतनं तीव्रवृद्ध्या विविधाः निधयः ईटीएफ-माध्यमेन धनसङ्ग्रहार्थं उन्मत्तरूपेण त्वरिताः सन्ति । २४ सितम्बरतः केवलं पञ्चव्यापारदिनेषु स्टॉक ईटीएफ-संस्थाः ११२.३०५ अरब-युआन्-रूप्यकाणां शुद्धप्रवाहं प्राप्तवन्तः, येषां प्रतिनिधित्वं सीएसआई ३०० ईटीएफ-इत्यनेन भवति, ते निधिभिः अत्यन्तं अनुकूलाः सन्ति ।

बाजारव्यापी ईटीएफ ३ खरब युआन् अतिक्रान्तवान्

पवनदत्तांशैः ज्ञायते यत् ३० सितम्बर् दिनाङ्कपर्यन्तं सम्पूर्णे विपण्ये ईटीएफ-परिमाणं ३.४१ खरब युआन् यावत् अभवत्, सितम्बरमासस्य आरम्भात् ६४६ अरब युआन् वृद्धिः, वर्षस्य आरम्भात् १.३४ खरब युआन् वृद्धिः, ३ अतिक्रान्तः च खरब युआन।

विशेषतया, स्टॉक ईटीएफ इत्यनेन स्केलस्य मुख्यवृद्धिः कृता अस्ति अस्मिन् एव काले सीमापार-ईटीएफ, बाण्ड् ईटीएफ, वस्तु ईटीएफ च क्रमशः ५६.५०५ अरब युआन्, ६.६१ अरब युआन्, ३.२८८ अरब युआन् च वर्धिताः, मुद्रा ईटीएफ ३६.०३९ अरब युआन् च न्यूनीकृताः

ज्ञातव्यं यत् यथा यथा चीनदक्षिण-सीएसआई ५०० ईटीएफ-परिमाणे नूतनं उच्चतमं स्तरं प्राप्नोति तथा तथा १०० अरब-ईटीएफ-शिबिरस्य अन्यः सदस्यः अपि योजितः अस्ति अधुना यावत् 6 अरब-डॉलर-रूप्यकाणां ईटीएफ-संस्थाः विपण्यां सन्ति, यथा: हुआताई-बेरी सीएसआई 300 ईटीएफ, यस्य स्केलः 397.547 अरब युआन् अस्ति; ईटीएफ, 167.074 अरब युआन स्केल सह;

अस्मिन् वर्षे ईटीएफ-परिमाणस्य पर्याप्तविस्तारः निधि-शेयरेषु, निधि-शुद्ध-मूल्ये च वृद्धेः कारणेन अभवत् ।

एकतः केन्द्रीयहुइजिन् इत्यादिभिः "राष्ट्रीयदलैः" निरन्तरं धारणासञ्चयः अस्मिन् वर्षे ईटीएफ-परिमाणस्य पर्याप्तविस्तारस्य महत्त्वपूर्णं कारणम् अस्ति चाइना सिक्योरिटीज जर्नल् इत्यस्य आँकडानां अनुसारं, ईटीएफ-धारणानां औसतलेनदेनमूल्यं, भागं च आधारीकृत्य, अस्मिन् वर्षे प्रथमार्धे, केन्द्रीयहुइजिन्-नेतृत्वेन "राष्ट्रीयदलेन" 460 अरब युआन्-अधिकं मार्केट्-पुञ्जं संचितम्, येषु चतुर्णां प्रमुखानां csi 300 सूचकाङ्क etf धारणानां राशिः 310 अरब युआन् अधिकं वर्धिता।

अपरपक्षे विपण्यां तीव्रवृद्ध्या ईटीएफ-परिमाणं नूतनस्तरं प्राप्तुं अपि साहाय्यं कृतम् अस्ति । २४ सितम्बर् दिनाङ्के ब्लॉकबस्टरनीतीनां संकुलस्य घोषणायाः अनन्तरं २४ सितम्बर् तः ३० सितम्बरपर्यन्तं हुआन जीईएम ५० ईटीएफ, दक्षिणी जीईएम ईटीएफ इत्यादीनां बहवः ईटीएफ-संस्थानां वृद्धिः अभवत् सम्पूर्णं मार्केट् केवलं ईटीएफ ३०% अधिकं वर्धितम्।

शतशः अरबं धनं स्टॉक ईटीएफ-सङ्ग्रहार्थं त्वरितम् अस्ति

तीव्रगत्या वर्धमानविपण्ये निवेशकानां कृते शीघ्रमेव जहाजे प्रवेशार्थं स्टॉक् ईटीएफ-इत्येतत् महत्त्वपूर्णं मार्गं भवति ।

विशेषतः २४ सितम्बर् दिनाङ्कात् केवलं पञ्चव्यापारदिनेषु स्टॉक ईटीएफ-संस्थानां शुद्धप्रवाहः ११२.३०५ अरब युआन् प्राप्तवान् तेषु हुआताई-बेरी सीएसआई ३०० ईटीएफ, चीन दक्षिणी सीएसआई १००० ईटीएफ, चीन दक्षिणी सीएसआई ५०० ईटीएफ इत्येतयोः शुद्धप्रवाहः अभवत् सर्वे ११२.३०५ अरब युआन् १० अरब युआन् अधिकं।

अनेक स्टॉक ईटीएफ मध्ये सीएसआई ३०० ईटीएफ सर्वाधिकं शुद्धसदस्यता प्राप्तवती हुआताई-बेरी सीएसआई ३०० ईटीएफ, ई फंड सीएसआई ३०० ईटीएफ, हार्वेस्ट सीएसआई ३०० ईटीएफ, तथा चाइनाएमसी सीएसआई ३०० ईटीएफ क्रमशः २९.७४३ अरब युआन तथा ९.९४२ अरब युआन् प्राप्त किया। ३.१६३ अरब युआन्, १.६८४ अरब युआन् शुद्धप्रवाहः ।

csi 300 etf द्वारा प्रतिनिधित्वं कृतवन्तः व्यापक-आधारित-ईटीएफः किमर्थं सर्वाधिकं लोकप्रियाः इति विषये हुआताई-बेरी सूचकाङ्कस्य निवेशविभागस्य निदेशकः लियू जुन् इत्यनेन उक्तं यत् मौद्रिकनीतेः वर्तमानं शिथिलीकरणं स्पष्टं सकारात्मकं संकेतं प्रेषयति तथा च बाजारस्य सुधारणे सहायकं भवति समग्ररूपेण जोखिमस्य भूखः।द्वयोः वृद्धिशीलनीतियोः, स्वैपसुविधासञ्चालनस्य तथा "पुनःक्रयणं पुनः ऋणदानं च" इति चौराहः, अग्रणीबाजारशैल्याः विषये नूतनानां "नवराष्ट्रीयविनियमानाम्" मार्गदर्शनं अधिकं प्रकाशयति।

एकतः प्रतिभूतिः, निधिः, बीमासंपत्ति-अदला-बदली-सुविधाः च एतेषां संस्थानां कृते धारितानां csi 300 घटक-समूहानां, स्टॉक-ईटीएफ-आदीनां, केन्द्रीयबैङ्कात् कोषागार-बाण्ड्-इत्यादीनां अत्यन्तं तरल-सम्पत्त्याः आदान-प्रदानार्थं जमानतरूपेण उपयोक्तुं अनुमतिं ददति .सम्पत्तयः धारयितुं इच्छा;

अपरपक्षे, पुनर्क्रयणस्य पुनर्वित्तपोषणस्य च कृते, उच्चतरलाभांशस्तरयुक्ताः सूचीबद्धकम्पनयः, उत्तमनगदप्रवाहयुक्ताः च एतस्याः नीतेः पूर्णतया आनन्दं लप्स्यन्ते, यत्र स्थिरीकरणकोषेण भविष्यत्क्रयणं भवति, यत् मार्केट्-मध्ये अग्रणी-स्टॉक-कृते अपि भवितुम् अर्हति , प्रमुखवृद्धिशीलपूञ्जीसञ्चयस्य गतिः वर्धयितुं शक्नोति, यत् सारतः प्रमुखसूचकाङ्कईटीएफ-समूहानां तथा सीएसआई ३०० इत्यादिघटक-सञ्चयानां कृते अपेक्षाकृतं स्पष्टं वृद्धिशीललाभान् आनयति

तदतिरिक्तं लियू जुन् इत्यनेन उक्तं यत् ए-शेयरस्य वर्तमानसमग्रलाभचक्रं पुरातननवीनचालकशक्तयोः परिवर्तनस्य तुल्यकालिकरूपेण न्यूनपदे अस्ति चेदपि केषाञ्चन सूचीकृतकम्पनीभिः प्रकटितैः २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनपरिणामेषु क अपेक्षाकृतं उत्तमं पुनर्प्राप्तिप्रवृत्तिः, विशेषतः शङ्घाई-शेन्झेन्-300 सूचकाङ्कस्य कृते यद्यपि सम्पूर्णस्य सूचकाङ्कस्य शुद्धलाभः अद्यापि वर्षे वर्षे नकारात्मकवृद्धिं दर्शितवान्, तथापि केवलं द्वितीयत्रिमासिकं दृष्ट्वा सकारात्मकवृद्धिः प्राप्ता, स्थिरीकरणस्य प्रवृत्तिं दर्शयति तथा कार्यप्रदर्शने सुधारः। तस्मिन् एव काले फेडस्य व्याजदरे कटौतीचक्रस्य आरम्भः विदेशीयपुञ्जं आकर्षयिष्यति यत् चीनस्य पूंजीबाजारे पुनरागमनं त्वरितरूपेण कर्तुं शक्नोति तथा च विपण्यां अधिकजीवनशक्तिं प्रविशति। बहुविधसकारात्मककारकाणां समर्थनेन, बेन्चमार्कगुणैः सह csi 300 etf उच्चगुणवत्तायुक्तानां चीनीयसम्पत्त्याः परिनियोजनाय घरेलुविदेशीयदीर्घकालीननिधिषु महत्त्वपूर्णं चैनलं भविष्यति इति अपेक्षा अस्ति।

वृद्धिशीलवित्तपोषणं विपण्यशैलीं प्रभावितं करिष्यति

अन्तिमेषु वर्षेषु ईटीएफ-संस्थाः द्रुतगत्या विकासस्य आरम्भं कृतवन्तः यदा विपण्यं न्यूनं भवति तदा ईटीएफ-इत्यस्मात् धनं ऋणं गृह्यते यदा विपण्यं वर्धते तदा ईटीएफ-इत्यस्मात् शीघ्रमेव रेलयाने आरुह्य धनं गृह्यते निवेशसाधनं तेषां द्रुतगतिकुशललक्षणस्य बलेन, तथा च ते महत्त्वपूर्णविपण्यप्रवेशमार्गाः अपि भवन्ति।

ईटीएफ-बाजारस्य तीव्र-विस्तारस्य विषये आईसीबीसी-क्रेडिट्-सुइसस्य सूचकाङ्कस्य परिमाणात्मकनिवेशविभागस्य च उपमहाप्रबन्धकः झाओ जू इत्यनेन उक्तं यत् हालवर्षेषु ईटीएफ-विकासे अभूतपूर्वं त्वरणं दर्शितम् अस्ति आपूर्तिपक्षतः, निरन्तरं परिष्कृतं समृद्धं च सूचकाङ्कप्रणाल्याः निवेशस्य अवसराः प्रदत्ताः सन्ति।

सः मन्यते यत् अन्तिमेषु वर्षेषु विपण्यप्रभावशीलतायाः अधिकसुधारेन सह विपण्यां अतिरिक्तप्रतिफलनेन किञ्चित्पर्यन्तं व्यवस्थितक्षीणीकरणस्य लक्षणं दर्शितम्, तथा च ईटीएफ-द्वारा प्रतिनिधित्वं कृतं औसतं विपण्यप्रतिफलस्तरं निवेशकानां अधिकाधिकं ध्यानं आकर्षितवान्, तथा निवेशः निवेशकप्रकारेषु संस्थागतनिवेशकानां अनुपातः अपि महतीं वर्धितः अस्ति, तथा च सर्वेषां प्रकाराणां निवेशकाः निवेशार्थं आवंटनार्थं च ईटीएफ-इत्यस्य उपयोगेन अधिकं परिचिताः अभवन्

वेल्स फार्गो कोषस्य परिमाणात्मकनिवेशविभागस्य निधिप्रबन्धकः सु हुआकिङ्ग् इत्यस्य मतं यत् निष्क्रियनिधिः बीमानिधिः इत्यादयः वृद्धिशीलनिधिः अस्मिन् वर्षे विपण्यशैलीं निर्धारयन्तः प्रमुखाः कारकाः भवितुम् अर्हन्ति, यदा तु आर्थिकापेक्षासु परिवर्तनं प्रमुखचराः सन्ति ये निर्धारयन्ति विपण्यस्य उपरि अधः च दिशि। सूचीबद्धकम्पनीनां लाभचक्रं, विपण्यतरलता, मूल्याङ्कनं, अनुकूलनीतयः अन्ये आयामाः च संयोजयित्वा भविष्ये बृहत्-कैप-समूहानां प्रदर्शनस्य विषये वयं अधिकं आशावादीः स्मः |. ऐतिहासिकदत्तांशतः न्याय्यं चेत्, यतः तलक्षेत्रे उद्योगानां मध्ये भेदः लघुः अस्ति, अतः व्यापक-आधारित-सूचकाङ्क-विन्यास-रणनीतिं स्वीकुर्वितुं अधिकं प्रभावी भवति