समाचारं

युक्रेन, महती घोषणा

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-देशयोः स्थितिः सहसा परिवर्तिता ।

अक्टोबर् ५ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन स्वस्य आधिकारिकसामाजिकमञ्चे स्थापितं यत् युक्रेनदेशः जर्मनीदेशस्य रामस्टीन्नगरे आगामिनि युक्रेनदेशस्य रक्षासम्पर्कसङ्गठनस्य समागमस्य सज्जतां कुर्वन् अस्ति। ज़ेलेन्स्की अवदत् यत् - "युक्रेन् सम्मेलने 'विजययोजनां' प्रस्तुतं करिष्यति, तथैव युद्धस्य न्यायपूर्णसमाप्त्यर्थं स्पष्टानि ठोसपदानि च प्रस्तुतं करिष्यति।"

विभिन्नचिह्नानां आधारेण न्याय्यं चेत् रूस-युक्रेन-देशयोः वर्तमानस्थितिः अद्यापि युद्धविरामस्य, शान्तिवार्तायाः च प्रारम्भं न पश्यति । रूस-युक्रेन-देशयोः मध्ये भयंकरः युद्धः तीव्रः अभवत् रूसस्य रक्षामन्त्रालयेन चतुर्थे दिनाङ्के ज्ञापितं यत् विगतसप्ताहे रूसीसेना युक्रेनदेशस्य सैन्य औद्योगिक उद्यमानाम्, ऊर्जासुविधानां, सैन्यविमानस्थानकानाम् अन्यलक्ष्याणां च उपरि आक्रमणं कृतवती। युक्रेन-सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन तस्मिन् एव दिने निवेदितं यत् अग्रपङ्क्तौ स्थितिः गम्भीरा एव अस्ति, युक्रेन-सेना च रूसीसेनायाः बहुविध-आक्रमणानि प्रतिहृतवती

अस्मिन् महत्त्वपूर्णे क्षणे रूसदेशः अग्रपङ्क्तौ महत्त्वपूर्णं परिणामं प्राप्तवान्, येन सर्वेषां पक्षानां ध्यानं आकर्षितवान् । रूसस्य रक्षामन्त्रालयेन तृतीये दिनाङ्के पुष्टिः कृता यत् रूसीसेना डोन्बास्-नगरस्य महत्त्वपूर्णं नगरं उग्लेडार्-नगरस्य नियन्त्रणं गृहीतवती अस्ति । पश्चात् युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन स्वीकृतं यत् एषः प्रदेशः नष्टः अभवत् । अमेरिकीमाध्यमानां मतं यत् उग्लिडार्-दुर्गस्य हानिः युक्रेन-अधिकारिणां क्षीण-स्थितिं प्रकाशयति, डोन्बास्-नगरे युक्रेन-सेनायाः रक्षा-क्षमता च दुर्बलतां जनयिष्यति |.

युक्रेनदेशेन घोषितम्

५ अक्टोबर् दिनाङ्के सीसीटीवी न्यूज क्लायन्ट् इत्यस्य अनुसारं ५ अक्टोबर् दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन स्वस्य आधिकारिकसामाजिकमञ्चे स्थापितं यत् युक्रेनदेशः युक्रेनदेशेन सह रक्षासंपर्कसमागमस्य आयोजनं कुर्वन् अस्ति यत् जर्मनीदेशस्य रामस्टीन्नगरे भविष्यति। ज़ेलेन्स्की इत्यनेन उक्तं यत् एषा प्रथमा नेतृत्वस्तरीयसमागमः अस्ति, यस्मिन् युक्रेनदेशः युद्धस्य न्यायपूर्वकं समाप्त्यर्थं "विजययोजनां" स्पष्टानि ठोसपदानि च प्रस्तुतं करिष्यति।

युक्रेन रक्षासम्पर्कसङ्गठनस्य समागमः जर्मनीदेशस्य रामस्टीन् वायुसेनास्थानके अक्टोबर् १२ दिनाङ्के स्थानीयसमये भविष्यति, तस्य अध्यक्षता अमेरिकीराष्ट्रपतिः बाइडेन् करिष्यति इति कथ्यते।

ज़ेलेन्स्की इत्यनेन उक्तं यत् कीव्-देशेन अमेरिका-देशेन सह चर्चा आरब्धा अस्ति, "वयं सर्वान् भागिनान् सम्मिलितं कुर्मः" इति ।

आगामिमासे अमेरिकीनिर्वाचनात् पूर्वं युक्रेनदेशस्य कृते महत्त्वपूर्णक्षणे एषा समागमः अस्ति, तथा च जेलेन्स्की इत्यस्याः योजना अस्ति यत् सः सत्रस्य समये पुनः अमेरिकीराष्ट्रपतिना जो बाइडेन् इत्यनेन सह मिलितुं शक्नोति।

ज़ेलेन्स्की इत्यनेन पूर्वं उक्तं यत् रूस-युक्रेन-सङ्घर्षे विजयं प्राप्तुं तस्य "विजययोजना" अस्ति, योजनायाः विषयवस्तु अमेरिका-देशाय अन्येभ्यः मित्रराष्ट्रेभ्यः च प्रदास्यति इति रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः तस्मिन् एव दिने प्रतिक्रियाम् अददात् यत् सम्प्रति योजनायाः विषये विश्वसनीयसूचनायाः अभावः अस्ति तथा च रूसः प्रासंगिकसूचनायाः विषये "सावधानवृत्तिम्" गृह्णाति।

गतमासे वाशिङ्गटन-नगरस्य भ्रमणकाले जेलेन्स्की इत्यनेन अमेरिकीराष्ट्रपतिं जो बाइडेन् इत्यस्मै, नवम्बर्-मासस्य ५ दिनाङ्के राष्ट्रपतिनिर्वाचने अभ्यर्थिनद्वयं च - वर्तमान-उपराष्ट्रपतिः हैरिस् (डेमोक्रेट्) पूर्वराष्ट्रपतिः ट्रम्पः (रिपब्लिकन्) च ए योजना इति परिचयः कृतः

अमेरिकीविदेशविभागस्य प्रवक्ता अवदत् यत् योजनायां "उत्पादकपदार्थानाम् एकः श्रृङ्खला" अन्तर्भवति यत् अमेरिकी युक्रेनदेशेन सह संलग्नतां गृह्णीयात्।

योजनायाः विषये अन्यत् किमपि न ज्ञायते, यतः वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​अनामिकानां अमेरिकी-अधिकारिणां उद्धृत्य उक्तं यत् योजनायां रूसीसैनिकानाम् पराजयस्य व्यापक-रणनीतिः नास्ति अपितु केवलं कीव-नगरस्य अधिकानि शस्त्राणि भवितुं पाश्चात्य-दीर्घदूर-शस्त्राणां उपयोगस्य अनुमतिं दातुं च रुचिं पुनः पुष्टयति रूसदेशे लक्ष्येषु आक्रमणस्य आवश्यकतायां व्यापकरणनीत्याः अभावः अस्ति ।

ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् केचन पाश्चात्त्याधिकारिणः "विजययोजनायाः" अपेक्षां न्यूनीकर्तुं प्रयतन्ते ।

आकस्मिकं परिस्थितौ परिवर्तनम्

विभिन्नचिह्नानां आधारेण न्याय्यं चेत् रूस-युक्रेन-देशयोः वर्तमानस्थितिः अद्यापि युद्धविरामस्य, शान्तिवार्तायाः च प्रारम्भं न पश्यति ।

अक्टोबर् ४ दिनाङ्के स्थानीयसमये रूसस्य रक्षामन्त्रालयेन ज्ञापितं यत् गतसप्ताहे रूसीसेना युक्रेनदेशस्य सैन्य-औद्योगिक-उद्यमेषु, ऊर्जा-सुविधासु, सैन्यविमानस्थानकेषु अन्येषु लक्ष्येषु च आक्रमणं कृत्वा षट् बस्तयः नियन्त्रणं कृतवन्तः रूसीवायुरक्षाप्रणाल्याः अनेकाः युक्रेनदेशस्य क्षेपणास्त्राः, विमानबम्बाः, रॉकेट्, अनेकाः ड्रोन् च अवरुद्धाः ।

तस्मिन् एव दिने युक्रेन-सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन ज्ञापितं यत् चतुर्थस्य अपराह्णपर्यन्तं युक्रेन-सेना पोक्रोव्स्क्, कुप्यान्स्क्, कुलाखोवो इत्यादिषु दिशेषु दशकशः वाराः रूसीसेनायाः सह युद्धं कुर्वती अस्ति अग्रपङ्क्तौ स्थितिः गम्भीरा एव अस्ति, यतः युक्रेन-सेना रूसीसेनायाः बहुविध-आक्रमणानि प्रतिहन्ति ।

रूसस्य रक्षामन्त्रालयेन शुक्रवासरे उक्तं यत् कुर्स्कक्षेत्रे शत्रुतायाः आरम्भात् आरभ्य युक्रेनदेशस्य सैनिकाः २०,२०० तः अधिकाः सैनिकाः, १३५ टङ्काः, ६६ पदातिवाहनानि, ९८ बख्तरयुक्तानि कार्मिकवाहनानि, ८७० बख्रिष्टयुद्धवाहनानि इत्यादीनि उपकरणानि च हारितवन्तः।

अस्मिन् महत्त्वपूर्णे क्षणे रूसदेशः अग्रपङ्क्तौ महत्त्वपूर्णं परिणामं प्राप्तवान्, येन सर्वेषां पक्षानां ध्यानं आकर्षितवान् । रूसस्य रक्षामन्त्रालयेन तृतीये दिनाङ्के पुष्टिः कृता यत् रूसीसेना डोन्बास्-नगरस्य महत्त्वपूर्णं नगरं उग्लेडार्-नगरस्य नियन्त्रणं गृहीतवती अस्ति ।

तदनन्तरं ज़ेलेन्स्की इत्यनेन आगन्तुकेन नूतनेन नाटो-महासचिवेन रुट्टे इत्यनेन सह मिलित्वा पत्रकारसम्मेलने स्वीकृतं यत् युक्रेन-सेना उग्लेडारं हारितवती, तथा च युक्रेन-सैनिकानाम् जीवनं रक्षितुं युक्रेन-देशस्य राष्ट्रहितं च रक्षितुं विचारात् बहिः इति उक्तवान् युक्रेन-सेनायाः निवृत्तिः सर्वथा सम्यक् अस्ति ।

उग्लेडार् एकदा डोन्बास्-क्षेत्रे महत्त्वपूर्णः अङ्गार-उत्पादकः क्षेत्रः आसीत् । स्थानीयक्षेत्रे आज्ञाकारी-उच्चतायां स्थितम् अस्ति, तस्य भौगोलिकसंरचना जटिला अस्ति । २०१४ तमे वर्षे क्रीमिया-देशस्य घटनायाः अनन्तरं युक्रेन-देशेन उग्लेडार्-नगरं विशालं सैन्यदुर्गं कृत्वा संचालितम् । २०२२ तमस्य वर्षस्य फेब्रुवरीमासे युक्रेन-संकटस्य वर्धनानन्तरं रूस-युक्रेन-योः मध्ये प्रायः वर्षद्वयं यावत् युद्धं अभवत् ।

रूसीसैन्यविश्लेषकाः मन्यन्ते यत् उग्लेडाल्, चासोफियार्, सेवेर्स्क्, पोक्रोव्स्क् इत्यादीनि स्थानानि रूसी-युक्रेन-युद्धे अग्रणी "डोनेट्स्क-चाप" इति निर्मान्ति अस्य चापस्य दक्षिणपश्चिमे अन्तभागे उग्लेडार् एकः महत्त्वपूर्णः नोडः अस्ति । सीएनएन इत्यनेन तत् "युक्रेन-सेनायाः दक्षिणपूर्व-मोर्चानां सङ्गमे महत्त्वपूर्णं दुर्गम्" इति उक्तम् ।

रूसीसैन्यविशेषज्ञः "राष्ट्रीयरक्षा" पत्रिकायाः ​​मुख्यसम्पादकः च इगोर् कोरोचेन्को इत्यस्य मतं यत् उग्लेडाल्-नगरस्य नियन्त्रणं रूसीसेनायाः कृते महत्त्वपूर्णा विजयः अस्ति, येन रूसीसेनायाः पश्चिमदिशि अग्रे गन्तुं मार्गः उद्घाटितः, "एकः भारी" च युक्रेन-सेनायाः युक्रेन-अधिकारिणां च कृते प्रहारः।" image".

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​समाचारः अस्ति यत् रूस-देशः उग्लेडार्-नगरं गृहीतवान् ततः परं न केवलं डोन्बास्-नगरे अधिकं उन्नतिं कर्तुं शक्नोति, अपितु क्रीमिया-देशं प्रति रेलयानयानस्य अधिकसुरक्षां अपि प्रदास्यति एसोसिएटेड् प्रेसस्य मतं यत् उग्लिडार्-दुर्गस्य हानिः युक्रेन-अधिकारिणां क्षीण-स्थितेः प्रकाशनं करोति, डोन्बास्-नगरे युक्रेन-सेनायाः रक्षा-क्षमता च दुर्बलतां जनयिष्यति |.

सम्पादक : यांग युचेंग

प्रूफरीडिंग : राजवंश क्वान