2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अत्र कोरिया-कारानाम् विषये कोरिया-कार-विपण्यस्य विषये च अन्तर्जालस्य विषये सर्वाधिकं व्यावसायिकं आधिकारिकं च सामग्रीश्रृङ्खला अस्ति, "कोरिया-कार-प्रवृत्तयः" अंकः १३५६ ।
गतमासे कोरियादेशस्य वाहन-उद्योगे १०५,४४८ यूनिट् विक्रीतम्, यत् गतवर्षस्य (-०.९%) समानम् । उच्चव्याजदराणां उच्चमूल्यानां च निरन्तरतायां मध्यशरदमहोत्सवस्य अवकाशकाले व्यावसायिकदिनानां न्यूनतायाः कारणात् गतमासे विक्रयः पुनः प्राप्तुं असफलः अभवत्।
हुण्डाई इत्यस्य विक्रयः ४५,१६७ यूनिट् आसीत्, यत् गतवर्षस्य अपेक्षया ०.५% न्यूनम् अस्ति । तथापि किआ-संस्थायाः पृष्ठतः प्रायः ७,००० यूनिट्-अन्तरेण अस्मिन् वर्षे प्रथमस्थानं पूर्वनिर्णयः अस्ति ।
गतमासे हुण्डाई-कम्पन्योः परिणामस्य नेतृत्वं कृतवन्तः मॉडलाः अजेरा, सांता फे, सोनाटा च आसन् । अजेरा इत्यस्य विक्रयः स्थिरः आसीत्, ६,१२० यूनिट् यावत् अभवत्, यत् गतवर्षात् २५% न्यूनम् अस्ति, परन्तु द्वितीयस्थानं प्राप्तवान् । सांता फे ५,३१४ यूनिट्-सहितं तृतीयस्थानं प्राप्तवान्, सोनाटा ४,८९० यूनिट्-सहितं पञ्चमस्थानं प्राप्तवान्, योगदानं दत्तवान् ।
अस्मिन् वर्षे अगस्तमासे ५८ मासेषु प्रथमवारं सोनाटा प्रथमस्थानं प्राप्तवान् यद्यपि किञ्चित् स्थगितम् अस्ति तथापि चीनदेशे निर्मितानाम् टैक्सीमाडलानाम् (१५५१ यूनिट्) प्रभावात् सोनाटा इत्यस्य प्रदर्शनम् अद्यापि उत्तमम् अस्ति । परन्तु अगस्तमासस्य तुलने यदा टैक्सी-यानानां अनुपातः अर्धं प्राप्तवान् तदा गतमासे (३१.७%) पुनः वाहन-माडल-शक्तिः दृष्टा ।
यद्यपि सांता फे प्रतिस्पर्धी मॉडल् सोरेन्टो (६,६२८ यूनिट्) अतिक्रमितुं असफलः अभवत् तथापि घरेलु-एसयूवी-वाहनानां मध्ये द्वितीयस्थानं प्राप्तवान् । यद्यपि तस्य प्रक्षेपणस्य आरम्भिकेषु दिनेषु डिजाइनस्य गुणवत्तायाः विषये विवादः आसीत् तथापि अस्य अद्वितीयस्य प्रचुरस्य आन्तरिकस्थानस्य, उपस्थितिपूरितरूपस्य च कारणेन सर्वदा प्रियं भवति
विद्युत्कारविक्रयस्य क्षीणसंख्या दुःखदः अस्ति। एकदा केन्द्रस्थानं धारयन्तं ioniq 5 इत्यस्य १,१७२ यूनिट् विक्रीतम्, यत् अस्मिन् वर्षे मार्चमासे विद्युत्वाहनस्य अनुदानस्य आरम्भात् न्यूनतमं विक्रयमात्रा अस्ति
किआ-संस्थायाः विक्रयः केवलं ३८,२६९ यूनिट्-मात्राः आसीत्, यत् गतवर्षात् १३.८% न्यूनम् अस्ति, यत् मासद्वयं यावत् क्रमशः द्वितीयस्थानं प्राप्तवान् । अस्मिन् वर्षे सञ्चितविक्रयः ४०१,२१२ यूनिट् अस्ति, यत् हुण्डाई मोटर् (४१६,१४७ यूनिट्) इत्यस्मात् अधिकं अस्ति ।
सोरेन्टो (६६२८ यूनिट्) मासिकविक्रयविजेता अस्ति मध्यावधि-फेसलिफ्ट् (४७२४ यूनिट्, +९६.३% वर्षे वर्षे) अनन्तरं के८ इत्यस्य विक्रयमात्रायां वृद्धिः अभवत्, यत् उत्तमं प्रवृत्तिं दर्शयति, परन्तु मॉर्निङ्ग (-४८.५%), नीरो (-51.1%), ev6 (- 46.1%), ev9 (-89.5%), lion (-15.9%) इत्यादीनां बहवः मॉडल्-मध्ये द्वि-अङ्कीय-क्षयः अभवत्, समग्र-विक्रय-मात्रायां च न्यूनता अभवत्
अगस्तमासे ४,००२ यूनिट् विक्रयेण सह उत्तमप्रारम्भानन्तरं नवप्रक्षेपितस्य इलेक्ट्रिक् एसयूवी ईवी३ इत्यस्य गतमासे २०२२ यूनिट् विक्रयणं कृत्वा न्यूनता आरब्धा विद्युत्वाहनानां माङ्गल्याः तीव्रक्षयस्य मध्यं अस्मिन् मासे विक्रयः निरन्तरं न्यूनः भविष्यति वा इति द्रष्टव्यम् अस्ति।
जेनेसिस् ब्राण्ड् इत्यस्य १,६३८ यूनिट् अस्ति, यत् ११ मासान् यावत् क्रमशः १०,००० यूनिट् अतिक्रान्तम् अस्ति । उत्पत्तिग्रन्थस्य प्रतिमासं १०,००० यूनिट् अधिकं भवति इति नूतनं नास्ति ।
मध्यावधि-फेसलिफ्ट् जी८० (३८९८ यूनिट्) तथा जीवी७० (३३४३ यूनिट्) इत्येतयोः विक्रयमात्रायां गतवर्षस्य तुलने महती वृद्धिः अभवत्, तथा च जीवी८० (२६१० यूनिट्) इत्यस्य विक्रयमात्रायां अपि ७३.२% तीव्रवृद्धिः अभवत् त्रयः अपि मॉडलाः स्वस्य सुस्वागतं विद्यमानं डिजाइनं निर्वाहितवन्तः, तेषां व्यावसायिकतायां सुधारं कृतवन्तः, स्वस्य आन्तरिकविन्यासस्य उन्नतिं च कृतवन्तः, यत् सुस्वागतं जातम्
तस्य विपरीतम्, स्पोर्ट्स् सेडान् जी७० (२०२ यूनिट्) तथा जीवी६० (३४ यूनिट्) इत्येतयोः प्रदर्शनं दुर्बलम् अभवत्, यत्र २५० यूनिट् तः न्यूनाः संयुक्ताः अभवन् । द्वयोः मॉडलयोः विहाय अपि जेनेसिस् इत्यस्य मासिकविक्रयः १०,००० यूनिट् अधिकः अस्ति ।
मासद्वयं यावत् क्रमशः अधः स्थानं प्राप्तः रेनॉल्ट् कोरियादेशः दीर्घकालं यावत् प्रथमवारं ५,०१० यूनिट् यावत् पुनः उत्थितः भूत्वा चतुर्थस्थानं प्राप्तवान् नूतनकारस्य धन्यवादेन नूतनः कोलेओस्।
आधिकारिकतया ग्राहकेभ्यः वितरितुं आरब्धं ग्रान् कोलिओस् इत्यनेन ३९०० यूनिट् इत्यनेन रेनॉल्ट् कोरिया इत्यस्य प्रदर्शनस्य नेतृत्वं कृतम् । यत् अधिकं उत्साहवर्धकं तत् अस्ति यत् नूतनानां कारानाम् सञ्चित-अनुबन्धाः १५,००० दूरम् अतिक्रान्ताः सन्ति । रेनॉल्ट् कोरिया अस्य वर्षस्य अन्त्यपर्यन्तं स्वस्य ऊर्ध्वगामी प्रवृत्तिं निरन्तरं कर्तुं शक्नोति।
पञ्चमस्थानं केजी मोबिलिटी अस्ति। वर्षे वर्षे ११.५% वृद्धिः अभवत्, परन्तु रेनॉल्ट् कोरिया इत्यस्य उत्कृष्टप्रदर्शनस्य कारणेन एकं स्थानं न्यूनीकृतम् ।
रेनॉल्ट् कोरिया इव केजीएम इत्यस्य प्रदर्शनस्य नेतृत्वमपि नूतनकारस्य एक्शन् इत्यनेन भवति । नूतनकारस्य प्रक्षेपणानन्तरं मूलतः केजीएम-संस्थायाः मुख्यविक्रयमात्रा आसीत् टोरेस् (६३२ यूनिट्) स्थिरः अभवत् । टोरेस् ईवीएक्स (२८७ यूनिट्) सहितं १,००० यूनिट् तः न्यूनाः सन्ति ।
दक्षिणकोरियादेशस्य जीएम-विक्रयः १,९५८ आसीत्, यत् गतवर्षस्य अपेक्षया २५.६% न्यूनम् अस्ति । अधिकांशस्य मॉडल्-विक्रये अधोगतिप्रवृत्तिः दर्शिता अस्ति । केवलं १,१४५ यूनिट्-युक्तं trax crossover इति वाहनं १,४४४ यूनिट् यावत् वर्धितम्, trailblazer इत्यस्य २६४ यूनिट् इत्येव ३२४ यूनिट् यावत् वर्धितम् । गतवर्षस्य अस्य समयस्य तुलने विषयाः निराशाजनकाः एव सन्ति।