समाचारं

३० वर्षाणाम् अधिकं अनुभवं विद्यमानाः दिग्गजनिवेशकाः वदन्ति यत् ए-शेयर्स्: उष्णविपण्यं, शीतलचिन्तनम्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शीर्षकप्रतिबिम्बं doubao द्वारा उत्पन्नं भवति, प्रॉम्प्ट् शब्दः: स्टॉकनिवेशकाः

शेयरबजारे बहुप्रतीक्षितं निरन्तरं प्रबलं उदयं प्राप्तम् अस्ति यत् अहं ३० वर्षाणाम् अधिककालं यावत् ए-शेयरस्य सर्वेषां वृषभ-भालू-चक्रानाम् अनुभवस्य मम अनुभवस्य आधारेण न्यायं करोमि:एकं व्यापकं गहनं च वृषभविपण्यं निःसंदेहम् आगतं!

अहं किञ्चित्कालपूर्वं वदन् आसीत् यत् यदा स्थूल-आर्थिक-नीतयः पूर्णतया विपर्यस्ताः भविष्यन्ति तदा एव शेयर-बजारः तलतः बहिः गत्वा वृषभं गमिष्यति | अधुना, वयं पश्यामः यत् मौद्रिकनीतिः व्यापकशिथिलतां प्रति गच्छति, "सक्रियवित्तनीतिः" च आगता...

यथा तु वृषभविपण्यं दीर्घकालं यावत् स्थास्यति वा ? ततः अस्माभिः विपणस्य "संरचनात्मकपुनर्गठनस्य" पर्याप्तस्थितिः द्रष्टव्या... एषः एकः रोमाञ्चः अस्ति यस्य समाधानं अद्यापि न कृतम्।

किं विपण्यस्य वर्तमानः उदयः युक्तः ?

अवकाशस्य पूर्वसप्ताहे अपि विपण्यस्य तीव्रवृद्धिः अभवत्, सर्वेषां बृहत्-मध्यम-लघु-कैप्-समूहानां वृद्धिः अभवत् । बृहत्-कैप-समूहेषु किञ्चित् न्यूनं वृद्धिः अभवत्, लघु-मध्य-कैप्-समूहेषु तु अधिकं वृद्धिः अभवत् । एकदिवसीयव्यापारस्य सर्वाधिकं परिमाणं २.५ खरबं अतिक्रान्तवान्, येन अभिलेखः उच्चतमः अभवत् ।

सर्वप्रथमं आर्थिककायदानानुसारम् अत्यन्तं शिथिलमुद्रायाः अत्यन्तं सक्रियवित्तनीतेः च पृष्ठभूमितः पूंजीबाजारः तेजीः न भवेत् इति कारणं नास्ति! अतः महत् उदयः युक्तः अस्ति।

विदेशेषु विशिष्टानि उदाहरणानि सन्ति यत् जापानी-शेयर-बजारः अमेरिकी-शेयर-बजारः च दीर्घकालं यावत् वृषभ-प्रधानः अस्ति विगतदशकद्वये घरेलुमौद्रिकनीतिप्रोत्साहनस्य त्रयः दौराः स्टॉकप्रवृत्तिं दृष्ट्वा प्रोत्साहननीतीनां आरम्भानन्तरं ए-शेयरस्य मूल्यं मोटेन दुगुणं जातम्।

द्वितीयं, ए-शेयर-बाजार-मूल्यांकनस्य दृष्ट्या, वर्षत्रयस्य मन्दतायाः अनन्तरं, शङ्घाई-शेन्झेन्-शेयर-बाजारयोः औसतमूल्य-उपार्जन-अनुपातः इतिहासे न्यूनतम-स्तरस्य अस्ति (यथा अधोलिखिते आकृतौ गोल्ड्-मध्ये दर्शितम् अस्ति) सदा प्रकाशयिष्यति।

अन्तिमः महत्त्वपूर्णः च कारकः नीतेः व्यापकः परिवर्तनः अस्ति ।नीतेः व्यापकपरिवर्तनेन न केवलं घरेलुनिवेशकानां विपण्यस्य आर्थिकमूलभूतस्य च अपेक्षाः परिवर्तिताः, अपितु घरेलुसम्पत्त्याः सम्भावनाविषये वैश्विकनिवेशकानां निराशावादीदृष्टिकोणः अपि विपर्यस्तः अभवत्

उपर्युक्तकारकाणां आधारेण ए-शेयरस्य वृषभविपण्ये प्रवेशः तार्किकः अस्ति ।

किं अद्यापि शेयर-बजारस्य उदयाय स्थानं वर्तते ?

शेयरबजारस्य निरन्तरं दीर्घाः के-रेखाः राष्ट्रियदिवसस्य अवकाशे बहु आनन्दं योजितवन्तः। अधिकांशः निवेशकाः सुखिनः सन्ति चेदपि बहवः चिन्तिताः अपि सन्ति । केचन जनाः चिन्तयन्ति यत् एतादृशं विपण्यं उन्मत्तं भूत्वा सहसा समाप्तं भविष्यति।

अहं मन्ये अस्मिन् क्षणे एतस्य विषये चिन्तायाः आवश्यकता नास्ति।

प्रथमं, स्थूलदृष्ट्या आन्तरिकविपण्ये प्रतिभूतिकरणस्य प्रमाणं न्यूनं भवति, सामाजिकवित्तपोषणं च सर्वदा मुख्यतया बङ्केषु अवलम्बितम् अस्ति, अर्थात् अप्रत्यक्षवित्तपोषणस्य वर्चस्वं वर्तते, यदा तु प्रतिभूतिविपण्ये आधारितं प्रत्यक्षवित्तपोषणसमर्थनं अपर्याप्तं भवति

नवीनतमदत्तांशस्य अनुसारं अमेरिकी-शेयर-बजारस्य विपण्यमूल्यं सकलराष्ट्रीयउत्पादस्य प्रायः २.४४ गुणान् भवति, चीनीय-शेयर-बजारस्य कुल-विपण्यमूल्यं च सकल-राष्ट्रीय-उत्पादस्य प्रायः ०.६२ गुणान् भवतिस्पष्टतया चीनस्य शेयरबजारस्य कुलविपण्यपूञ्जीकरणं सकलराष्ट्रीयउत्पादस्य तुल्यकालिकं न्यूनं भागं भवति । यदि भविष्ये सकलराष्ट्रीयउत्पादस्य अनुपातरूपेण चीनस्य शेयरबजारस्य कुलविपण्यमूल्यं दुगुणं भवति तर्हि विपण्यमूल्यं न्यूनातिन्यूनं २५२ खरबयुआन् (२०२३ तमे वर्षे चीनस्य १२६ खरबयुआन् सकलराष्ट्रीयउत्पादस्य आधारेण गणितम्) यावत् भविष्यति

३० सितम्बर् दिनाङ्कपर्यन्तं तीव्रवृद्धेः अनन्तरं ए-शेयरस्य कुलविपण्यमूल्यं केवलं ८४.६७ खरब युआन् यावत् अभवत् । अतः चीनीयशेयरबजारे पर्याप्तं उल्टावस्थायाः सम्भावना, वृद्धेः स्थानं च अस्ति ।

द्वितीयं, एकसप्ताहस्य प्रबललाभानां अनन्तरम् अपि समग्रं विपण्यमूल्यांकनं अद्यापि न्यूनम् अस्ति । यद्यपि अनेके लघु-मध्यम-आकारस्य स्टार्ट-अप-कम्पनयः पूर्वं ए-शेयर-उत्थानस्य "गौरवपूर्णपरम्परा" उत्तराधिकारं प्राप्तवन्तः, शीघ्रमेव अतिमूल्यांकनं यावत् आकाशगतिम् अवाप्तवन्तः, तथापि बृहत्-टोपी-उच्चगुणवत्तायुक्तानां कम्पनीनां मूल्याङ्कनं यत् मार्केटस्य मूलं भवति अद्यापि ऐतिहासिकसरासरीतः दूरं अधः, अद्यापि च उपरि मरम्मतस्य स्थानं बहु अस्ति ।

पुनः मौद्रिक-वित्तनीतीनां एषः दौरः सहसा आगतः, १८०-अङ्कस्य मोडः च आसीत् । विगतत्रिषु वर्षेषु विपण्यां निरन्तरं मन्दतायाः कारणात् निवेशकाः अत्यन्तं निराशावादीः अभवन्, धनं च निष्कासितम् घरेलुसन्तुलितसार्वजनिकनिधिषु, निजीइक्विटीनिधिषु, व्यक्तिगतनिवेशकानां च स्थितिः अतीव न्यूना अस्ति, अतः केवलं हुइजिन् एव स्थितिं समर्थयितुं "राष्ट्रीयदलस्य" नेतृत्वं कर्तुं अवशिष्टम् अस्ति

एकं विशिष्टं उदाहरणं अस्ति : सार्वजनिकसूचनानुसारं एकः निश्चितः अन्तर्जाल-प्रसिद्धः निजी-इक्विटी-महिला एकवर्षात् "शॉर्ट-निचोड़" तथा "बृहत् वृषभ-विपणनम्" इति उद्घोषयति फलतः, ​​सा प्रबन्धयति कोषः अस्मिन् सप्ताहे अतीव न्यूनानि स्थानानि धारयति , the fund's शुद्धसम्पत्तिः कष्टेन एव चलति स्म, सम्यक् शॉर्ट-सर्किटं कृत्वा अस्य उफानस्य दौरस्य।

सर्वं सर्वं यदा असाधारणः अवसरः आगच्छति तदा एते शॉर्ट् कृतानि धनराशिः अनिवार्यतया पुनः विपण्यां आगमिष्यन्ति, भविष्ये च विपण्यस्य समर्थनार्थं धनस्य अभावः नास्ति

अपि च, विपण्यं उष्णं भवति, आन्तरिकनिवेशकानां उत्साहः प्रज्वलितः अस्ति, ये बहवः मित्राणि प्रतिभूतिसंस्थासु कार्यं कुर्वन्ति, ते मां अवदन् यत् नूतननिवेशकानां खातानां उद्घाटनं सम्भालितुं अवकाशदिनेषु अतिरिक्तसमये कार्यं कर्तव्यम्, यत् सुखदचिन्ता अभवत् अवकाशदिनेषु ।

अन्ते अन्तर्राष्ट्रीयपुञ्जस्य पुनर्सन्तुलनेन पूंजीप्रवाहस्य निरन्तरता अपि भविष्यति : विगतदशवर्षेषु न केवलं यूरोपीय-अमेरिकन-शेयर-बजारेषु अभिलेख-उच्चतमं स्तरं प्राप्तम्, अपितु भारत-जापान-सदृशानां देशानाम् शेयर-बजार-सूचकाङ्काः अपि दुगुणाः अभवन् चीनस्य शेयर-बजारः अपरिवर्तितः एव अस्ति, यत् "नष्टं दशकम्" इति वक्तुं शक्यते ।

अन्तर्राष्ट्रीयपूञ्जी चलति, लाभस्य पूंजी-अनुसन्धानस्य प्रक्रिया च उच्चमूल्याङ्कनात् न्यूनमूल्यांकनपर्यन्तं, अत्यन्तं न्यूनविनियोगात् सामान्यविनियोगं वा उच्चविनियोगं यावत् अपि प्रवाहितव्यम्

अस्मिन् वर्षे आरम्भात् यूरोप-ऑस्ट्रेलिया-कनाडा-देशयोः केन्द्रीयबैङ्काः बहुवारं व्याजदरेषु कटौतीं कृतवन्तः, फेडरल् रिजर्व-संस्थायाः अपि व्याजदरेषु कटौतीं कर्तुं आरब्धम् अस्ति

निवेशकाः इदानीं किं कर्तव्यम् ?

अहं अवदम् : शीतलः सलादः ! इति हास्यम् ।

मम स्मरणं यत् वर्षस्य आरम्भे यदा ए-शेयराः बहुवर्षीयनिम्नतमं स्तरं यावत् पतन्ति स्म तथा च निवेशकाः निराशावादीः निराशाः च आसन् तदा किङ्क्वान्-पत्रिकायां अयं लेखः लेखं लिखितवान् यत् "किं ए-शेयर-पुष्पाणि पुनः पुष्पितानि भविष्यन्ति?" नियमाः, यदा ए-शेयराः अत्यन्तं विषादिताः भवन्ति तदा भविष्ये महत् धनं प्राप्तुं निवेशं कर्तुं अवसरं च ग्रहीतुं सर्वोत्तमः समयः भवति।

यदि निवेशकाः सल्लाहं अनुसृत्य अस्मिन् वर्षे उत्तमाः ए-शेयर-कम्पनयः क्रीणन्ति तर्हि तेषां कृते खलु उत्तमं मूल्यं प्राप्स्यति। "उत्तमकम्पनी" प्लस् "उत्तममूल्यं" सफलनिवेशस्य आधारशिलाः सन्ति एकदा आधारशिला स्थापिता जातः तदा केवलं दीर्घकालं यावत् तस्मिन् अटन्तु।

अन्ततः वृषभविपण्यम् आगतं अतः अवश्यमेव अस्माभिः अवसरं पोषयितव्यम्। अहं मन्ये बृहत् सिद्धान्ताः "धारयितुं साहसं कुर्वन्तु" "लाभं कर्तुं साहसं कुर्वन्तु" इति। "साहसः" "साहसः" इति शब्दयोः किमर्थं प्रयोगः ? यतः साधारणनिवेशकानां अधिकतया एतस्यैव अभावः भवति ।

मया सम्पर्कं प्राप्तानां निवेशकानां मध्ये पूर्वं सर्वाधिकं विशिष्टं वस्तु आसीत् यत् मूल्यं किञ्चित् वर्धमानं चेत् विक्रयणं, ततः भिन्न-भिन्न-कम्पनीनां मध्ये परिवर्तनं करणीयम्... एवं प्रकारेण भवान् तिलानि अवश्यं उद्धृतवान्, परन्तु नष्टः तरबूजम् । अन्ते किमपि प्राप्तुं कठिनम् अस्ति।

अधिकाः निवेशकाः गतसप्ताहस्य महतीं लाभं दावान् कुर्वन्ति, अहं न मन्ये यत् एतत् वस्तुतः महती कार्या अस्ति । सम्प्रति वास्तविक अर्थव्यवस्थायां महत्त्वपूर्णः सुधारः न अभवत्, अद्यापि संरचनात्मकपरिवर्तनस्य आरम्भस्य आवश्यकता वर्तते । यदि आर्थिकमूलभूताः निरन्तरं सुधारं कर्तुं शक्नुवन्ति, तथा च विपण्यस्य आर्थिकसंरचनायाः च सुचारुरूपेण परिवर्तनं भवति, तर्हि वृषभविपण्यं दीर्घकालं यावत् भविष्यति यदि भवान् धैर्यपूर्वकं "उत्तमानि कम्पनयः" क्रेतुं "उत्तममूल्यानि" प्रतीक्षन्ते तर्हि तस्य प्रतिफलनं महत् भविष्यति भविष्ये ।

अनेके निवेशकाः एतेषु दिनेषु, सप्ताहेषु वा मासेषु वा गमनस्य चिन्ताम् अनुभवन्ति, अतः ते विपण्यां प्रविश्य किमपि मूल्येन लापरवाहीपूर्वकं क्रीणन्ति तदा ते ग्रहणकर्तारूपेण कार्यं कुर्वन्ति, बहु व्यर्थं "ए" स्टॉकं क्रीणन्ति इति उच्चसंभावना अस्ति। "क्रेतारः विक्रेतारः इव उत्तमाः न सन्ति" इति प्राचीनः उक्तिः किं भवन्तः न दृष्टवन्तः यत् अस्मिन् सप्ताहे यदा विपण्यं वर्धितम् तदा सूचीकृतानां कम्पनीनां प्रमुखानां भागधारकाणां बहूनां संख्यायां स्वस्य धारणानि न्यूनीकर्तुं घोषणाः जारीकृताः, अधिकाः च मार्गे सन्ति .

यद्यपि ए-शेयर्स् एकसप्ताहं यावत् उच्छ्रिताः सन्ति तथापि दीर्घकालीनविनियोगमूल्येन सह बहवः निवेश-उत्पादाः सन्ति । यथा, ए-शेयरस्य वर्तमानमूल्यस्तरस्य अनुसारं उच्चगुणवत्तायुक्तानां बङ्कानां बीमाकम्पनीनां च लाभांशस्य उपजः प्रायः ५% भवति, तथा च दुग्ध-गृह-उपकरणानाम् इत्यादीनां प्रमुखकम्पनीनां लाभांशस्य उपजः ४% अधिकः भवति नेतारः ये एकदा निवेशकैः "शाश्वतदेवाः" इति मन्यन्ते स्म अस्य मद्यकम्पन्योः लाभांशस्य उपजः ३% अस्ति...

उपर्युक्तानां उच्चगुणवत्तायुक्तानां कम्पनीनां स्टॉक्स् मध्ये निवेशं कृत्वा वार्षिकलाभांशदरः आवासीयनिवेशस्य अपेक्षया बहु अधिकः भवति, तथा च एषा स्थायी सम्पत्तिः अस्ति यस्य मूल्यह्रासः नास्ति, मरम्मतस्य, परिपालनस्य च आवश्यकता नास्ति यदि वृषभविपण्यं दीर्घकालं न तिष्ठति चेदपि एतानि उत्तमकम्पनयः एव निवेशकान् वृषभविपणनयोः सवारीं कर्तुं शक्नुवन्ति। तथा च यदि भवान् एताः उत्तमकम्पनीः दीर्घकालं यावत् धारयति तर्हि पुनः कदापि वृषभविपण्यं न आगच्छति चेदपि भवान् सूचीकृतकम्पनीनां लाभांशं अवलम्ब्य शनैः शनैः स्वधनं पुनः प्राप्तुं शक्नोति।

सर्वं सर्वं वृषभविपण्यं कठिनतया प्राप्तं भवति, निवेशकाः "निवेशं कृत्वा पोषयेयुः" ।