2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शुक्रवासरे (अक्टोबर् ४) अमेरिकी-शेयर-बजारस्य उद्घाटनात् पूर्वं अमेरिकी-श्रम-सांख्यिकीय-ब्यूरो-द्वारा प्रकाशित-दत्तांशैः ज्ञातं यत् अमेरिका-देशे सेप्टेम्बर-मासे गैर-कृषि-रोजगारस्य संख्यायां २५४,००० इत्येव वृद्धिः अभवत्, यत् षड्मासेषु सर्वाधिकं वृद्धिः अभवत्, यत् दूरम् अधिका अस्ति विपण्यस्य पूर्वापेक्षा १४०,००० जनाः।
तदतिरिक्तं जुलैमासस्य आँकडा ८९,००० तः १४४,००० यावत् उपरि संशोधितः, अगस्तमासस्य कृते १४२,००० तः १५९,००० यावत् संशोधितः । प्रतिवेदने इदमपि दर्शितं यत् सेप्टेम्बरमासे बेरोजगारीदरः अप्रत्याशितरूपेण ४.२% तः ४.१% यावत् न्यूनीभूतः, तथा च औसतघण्टायाः अर्जनं मासे मासे ०.४%, वर्षे वर्षे ४% च वर्धितम्, यत् ०.३%, ३.८ इति विपण्यप्रत्याशायाः अपेक्षया अधिकम् अस्ति % क्रमशः ।
गैर-कृषिक्षेत्रस्य रोजगारस्य बेरोजगारी-दरः & परिवर्तनम्
cme group इत्यस्य "fed watch" इति साधनं दर्शयति यत् प्रतिवेदनस्य प्रकाशनानन्तरं मार्केट् इत्यनेन अपेक्षितं यत् नवम्बरमासे ब्यान्क् व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं कर्तुं सम्भावना ९९.१% यावत् वर्धिता, अन्यः ०.९% व्याजं न कटयितुं सम्भावना आसीत् दराः । प्रतिवेदनात् पूर्वं २५ आधारबिन्दुः ५० आधारबिन्दुः च व्याजदरे कटौतीयाः सम्भावना "७० तः ३० पर्यन्तं" आसीत् ।
"न्यू फेडरल् रिजर्व न्यूज एजेन्सी" इति नाम्ना प्रसिद्धः संवाददाता निक तिमिराओस् सामाजिकमाध्यमेषु अवदत्एषा अतीव प्रबलं कार्यप्रतिवेदनम् अस्ति。
अलायन्ज्-क्लबस्य सल्लाहकारः एल-एरियनः कथयति यत् जॉब्स् रिपोर्ट् जनान् स्मरणं करोति'महङ्गानि न गता' इति ।, फेडस्य मूल्यानि दमनं कर्तुं पुनः ध्यानं दातव्यम्, "यदि भवान् बहिः पश्यति तर्हि एतत् विलम्बितचक्रे सशक्तं श्रमविपण्यम् अस्ति।"
एल-एरियनः मीडिया-माध्यमेभ्यः अवदत् यत्, “फेड-सङ्घस्य कृते एतस्य किम् अर्थः अस्तिश्रमविपण्यस्य दबावानां नियन्त्रणार्थं अधिकं परिश्रमं कुर्वन्तु।विपण्यस्य कृते एतेन पूर्वापेक्षाः दुर्बलाः अभवन् यत् फेड् व्याजदरेषु अति आक्रामकरूपेण कटौतीं करिष्यति इति । " " .
अमेरिकीकोषसचिवः पूर्वः समर्सः पोस्ट् कृतवान् यत्:फेडस्य “सेप्टेम्बरमासे ५० आधारबिन्दुकटनम्” इति त्रुटिः आसीत् (यद्यपि परिणामाः अतीव गम्भीराः न सन्ति) ।. एतान् आँकडान् दृष्ट्वा "नो लैण्डिंग्" तथा "हार्ड लैंडिंग" इत्येतयोः द्वयोः अपि जोखिमाः सन्ति येषां विषये फेड् इत्यनेन अवश्यमेव विचारः करणीयः ।
नाममात्रस्य वेतनवृद्धिः कोविडपूर्वस्तरात् बहु उपरि वर्तते, मन्दतां न प्राप्नोति इति समर्सः लिखितवान् यत् “अद्यतनस्य कार्यप्रतिवेदनेन अस्माकं शङ्कायाः पुष्टिः भवति यत् वयं अधिकतटस्थदरवातावरणे स्मः यत्र अधिकारिणः व्याजदरेषु कटौतीं कुर्वन्ति” इति समर्सः लिखितवान् सतर्क।"
इदानीं शिकागो फेड् अध्यक्षः गूल्सबी, "डोविश" फेड् अधिकारी, एकमासस्य आँकडासु अत्यधिकं विश्वासं न कर्तुं चेतावनीम् अददात्, कार्यप्रतिवेदनस्य प्रशंसाम् अकरोत्, महङ्गानि केन्द्रीयबैङ्कस्य २% लक्ष्यात् अधः पतति इति जोखिमः अस्ति इति च अवदत्
गूल्सबी अवदत् यत्, "यदि भवान् अपेक्षां पश्यति तर्हि महङ्गानि २% लक्ष्यात् अधः भवितुम् अर्हन्ति इति संकेताः सन्ति, तथा च वयं आशास्महे यत् बहिः जगत् तटस्थदरस्य विषये यदा वक्तव्यं भवति तदा "निश्चयः कर्तुं कठिनम्" इति कियत् इति कथयतु मम मतेन नूतनमुकुटमहामारीप्रकोपात् पूर्वं शून्यव्याजदरात् अवश्यमेव अधिकम् अस्ति” इति ।