2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे अक्टोबर्-मासात् आरभ्य किङ्घाई-प्रान्ते अवैधरूपेण उपहारसङ्ग्रहणं वितरणं च कर्तुं आरब्धम् ।
अद्यतने, अनुशासननिरीक्षणनिरीक्षणनिरीक्षणाय किङ्गहाईप्रान्तीयआयोगस्य वेबसाइटस्य अनुसारं, दलस्य अनुशासनशिक्षणस्य शिक्षायाश्च दीर्घकालीनसामान्यीकरणं प्रवर्धयितुं अष्टकेन्द्रीयविनियमानाम् एकं बांधं निर्मातुं निरन्तरं च, व्यवस्थायाः अनुसारम् किन्घाई प्रान्तीयदलसमितिः, अनुशासननिरीक्षणस्य प्रान्तीयआयोगः अक्टोबर् २०२४ तः जून २०२५ पर्यन्तं देशे भविष्यति।प्रान्ते अवैधरूपेण उपहारसङ्ग्रहणं वितरणं च विषये विशेषसुधारः कृतः अस्ति।
इदं विशेषं सुधारणं दलस्य सदस्येषु, कार्यकर्तृषु, सार्वजनिकाधिकारिषु च सर्वेषु स्तरेषु अग्रणीकार्यकर्तृषु केन्द्रितं भवति ये सम्पूर्णे प्रान्ते (केन्द्रीययुवा-एककाः सहितम्) सार्वजनिकशक्तिं प्रयुञ्जते।
मुख्यतया उपहारस्य, उपहारस्य, उपभोक्तृकार्डस्य (वाउचरस्य) तथा प्रतिभूति, इक्विटी, अन्यवित्तीयउत्पादानाम् अन्यसम्पत्त्याः (अतः परं उपहारं उपहारं च इति उच्यते) संग्रहणं वितरणं च सुधारयितुम् यत् १८ तमे राष्ट्रियात् आरभ्य आधिकारिककर्तव्यस्य निष्पक्षनिष्पादनं प्रभावितं कर्तुं शक्नोति चीनस्य साम्यवादीदलस्य काङ्ग्रेसः, विशेषतः चीनस्य साम्यवादीपक्षस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं ); पतिपत्नीषु, बालकेषु च तेषां पतिपत्नीषु अन्येषु च ज्ञातिषु, कर्मचारिषु अन्येषु च जनासु अग्रणीकार्यकर्तृत्वेन स्वपदस्य उपयोगाय सहमतिः प्रमुखकार्यकर्तृभ्यः तेषां पतिपत्नीभ्यः च स्पष्टतया सामान्यपरस्परक्रियाम् अतिक्रम्य उपहारं धनं च प्रभावेण उपहारं धनं च स्वीकुर्वन् , बालकाः तेषां पतिपत्न्यः अन्ये च बन्धुजनाः अन्ये च विशेषसम्बद्धाः ।
सर्वेषु क्षेत्रेषु विभागेषु च प्रान्तीयदलसमितेः तैनाती आवश्यकतासु स्ववैचारिकसमझं प्रभावीरूपेण एकीकृत्य स्वराजनैतिकदृष्टिकोणं सुदृढं कर्तव्यं, स्वदायित्वं सुदृढं कर्तव्यं, पर्यवेक्षणं निरीक्षणं च सुदृढं कर्तव्यं, समग्रनियोजनं समन्वयं च प्रति ध्यानं दातव्यं, अवैधभोजनस्य सुधारणेन सह संयोजयितुं च आवश्यकम् तथा पानम्, तथा च तुलनां कर्तुं दलस्य सदस्यान् कार्यकर्तृन् च संगठयितुं सुधारस्य व्याप्तेः विषये अस्माभिः स्वस्य व्यभिचारस्य गभीरतापूर्वकं परीक्षणं करणीयम्, त्रुटयः सुधारयितुम्, सम्यक् कर्तुं च उपक्रमः करणीयः, ये च स्वयमेव धनं प्रतिदातुं शक्यन्ते तेषां धनं प्रतिदानं कर्तव्यम् उपहाराः धनं च यत् पूर्वं विविधकारणात् स्वयमेव प्रतिदातुं न शक्यते, तत् संस्थां प्रति व्याख्यातुं च स्थितिं व्याख्यायतु। अनुशासननिरीक्षणार्थं प्रान्तीयः, नगरीयः, राज्यः, काउण्टी-नगर-आयोगाः विभिन्नस्तरयोः उपहार-उपहारयोः अवैध-सङ्ग्रहस्य, भुक्ति-प्रदानस्य च विशेष-लेखाः स्थापयिष्यन्ति, घोषयिष्यन्ति च, तथा च ये सक्रियरूपेण संस्थायाः समक्षं प्रतिवेदनं कुर्वन्ति, तेषां हस्तान्तरण-पञ्जीकरण-गोपनीयता-व्यवस्थां सख्तीपूर्वकं कार्यान्वितं करिष्यन्ति | तथा सत्यं समर्पयन्तु अवैधसङ्ग्रहणं उपहारं च वितरणं सार्वजनिकं न भविष्यति , सूचना नास्ति। अनुशासननिरीक्षणप्रान्तीयआयोगः "नम्रतां कृत्वा सख्तीपूर्वकं अन्वेषणं क्रियते" इति नीतेः रणनीत्याः च सख्तीपूर्वकं पालनम् करोति तथा च "ये जनाः रिपोर्ट् कर्तुं उपक्रमं कुर्वन्ति, ते सत्यतया तत् समर्पयन्ति" इति in, and do not involve serious violations of disciplines and laws will be exempted from disciplinary sanctions those who do not यः कोऽपि सक्रियरूपेण पूर्वसमस्यानां सूचनां ददाति तथा च भविष्ये नियमानाम् उल्लङ्घनेन उपहारं निरन्तरं प्राप्नोति वा प्राप्नोति वा, तस्य निवारणं भविष्यति कठोरतापूर्वक।
सुधारणकालस्य कालखण्डे किङ्घाई प्रान्तीयः अनुशासननिरीक्षणआयोगः अवैधरूपेण उपहारस्य उपहारस्य च अवैधसङ्ग्रहणस्य वितरणस्य च कृते "सप्त अनुशासनस्य आवश्यकताः" सार्वजनिकरूपेण विमोचयिष्यति, "अन्तर्जालं प्रति पत्राणि आह्वानं च" तथा च "कोड रिपोर्टिंग्" प्रकाशयिष्यति। अवैधभोजनस्य, पेयस्य, उपहारस्य च संग्रहणस्य वितरणस्य च पर्यवेक्षणं तथा च प्रतिवेदनमञ्चं, जनसमूहेन प्रतिवेदनस्य पुरस्कारं च कार्यान्वितम् , यः कोऽपि अनुशासनात्मकापेक्षाणां उल्लङ्घनं करोति सः निरीक्षणार्थं निलम्बितः भविष्यति ततः तस्य अन्वेषणं निबद्धं च भविष्यति। अन्वेषणं उत्तरदायित्वस्य च प्रयत्नाः वर्धयितुं न केवलं गम्भीरतापूर्वकं अन्वेषणं कर्तव्यं, उपहारदातृणां सह व्यवहारः अपि कर्तव्यः, अपितु उपहारदातृणां, विभागानां, एककानां च दण्डः अपि दातव्यः ये सार्वजनिकधनस्य उपयोगं कृत्वा उपहारं उपहारं च प्रेषयन्ति, अथवा बहुविधाः जनाः स्वस्य नियन्त्रणं विना उपहारस्य, उपहारस्य च प्राप्तौ वितरणे च भागं गृह्णन्ति ये प्राप्ताः परन्तु न निबद्धाः ते कठोररूपेण उत्तरदायी भविष्यन्ति।