समाचारं

चीनदेशः आसियानदेशः च द्रुतमार्गे त्वरिततां कुर्वतः सन्ति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आसियानदेशाः मेखला-सडक-उपक्रमस्य पार्श्वे भू-समुद्रयोः चौराहे स्थिताः सन्ति, मेखला-सडक-उपक्रमस्य उच्चगुणवत्तायुक्तस्य संयुक्तनिर्माणस्य प्रमुखक्षेत्राणि सन्ति विगतदशवर्षेषु चीनदेशः आसियानदेशश्च विकासरणनीतयः गोदीं सुदृढां कृतवन्तः, व्यापारं, निवेशं, संपर्कं च अधिकं प्रवर्धितवन्तौ, तथा च क्रमशः अनेकाः महत्त्वपूर्णाः परियोजनाः सम्पन्नवन्तः, संयुक्तरूपेण "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तरूपेण निर्माणस्य "सूक्ष्मब्रशवर्क" इत्यस्य वर्णनं कृतवन्तः "" ।

चीनदेशः आसियानदेशस्य १० देशैः च संयुक्तरूपेण "बेल्ट् एण्ड् रोड्" इत्यस्य निर्माणे सहकार्यदस्तावेजेषु हस्ताक्षरं कृतम् अस्ति । “बेल्ट् एण्ड् रोड्” इति उपक्रमः आसियानदेशानां विकासरणनीतिभिः सह सक्रियरूपेण सङ्गतः अस्ति, यथा इन्डोनेशियादेशस्य “ग्लोबल मैरिटाइम पिवट्” अवधारणा, वियतनामस्य “द्वौ गलियाराः एकं च वृत्तं च”, “थाईलैण्ड् ४.०” रणनीतिः, कम्बोडियादेशस्य “चतुर्कोणरणनीतिः”, तथा ब्रुनेई इत्यस्य “दृष्टिः २०३५” इति ।

आँकडा दर्शयति यत् २०१३ तमे वर्षात् चीन-आसियान-देशयोः व्यापारः ७.५% औसतवार्षिकदरेण वर्धितः, द्विपक्षीयव्यापारस्य परिमाणं २०२३ तमे वर्षे ९११.७ अरब अमेरिकीडॉलर् यावत् अभवत् ।चीनदेशः १५ वर्षाणि यावत् आसियानस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति, आसियानदेशः च चीनस्य अस्ति चतुर्वर्षेभ्यः क्रमशः बृहत्तमः व्यापारिकः भागीदारः। २०२४ तमस्य वर्षस्य जुलै-मासपर्यन्तं चीन-आसियान-देशयोः मध्ये संचयी द्विपक्षीयनिवेशः ४०० अरब अमेरिकी-डॉलर्-अधिकः अभवत्, आसियान-देशे चीनीय-कम्पनीभिः सम्पन्नानां अनुबन्धित-परियोजनानां सञ्चित-कारोबारः ४४० अरब-अमेरिकीय-डॉलर्-अधिकः अभवत् चीनेन आसियान-देशस्य १० देशैः सह द्विपक्षीयनिवेशसम्झौतेषु हस्ताक्षरं कृतम्, कम्बोडिया, लाओस्, वियतनाम इत्यादिभिः देशैः सह उत्पादनक्षमतासहकार्यदस्तावेजेषु हस्ताक्षरं कृतम्, कम्बोडियादेशस्य सिहानोक्विल् विशेष आर्थिकक्षेत्रं, थाईलैण्ड्-देशस्य चीन-थाईलैण्ड्-रायोङ्ग-औद्योगिक-उद्यानं, चीन-मलेशिया, चीन-इण्डोनेशिया च संयुक्तरूपेण निर्मितम् अस्ति .

अन्तरसंयोजनं गहनतरं, अधिकं सारभूतं च भवति । चीन-लाओस्-रेलमार्गस्य उद्घाटनेन लाओ-जनानाम् "भूपरिवेष्टितं देशं भू-सम्बद्धं देशे परिवर्तनं" इति स्वप्नः साकारः अभवत् । कुन्मिङ्ग् सीमाशुल्केन अद्यैव प्रकाशितानि आँकडानि दर्शयन्ति यत् २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३ दिनाङ्के चीन-लाओस्-रेलमार्गस्य यातायातस्य उद्घाटनात् आरभ्य २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १६ दिनाङ्कपर्यन्तं चीन-लाओस् रेलमार्गेण आयातितनिर्यातस्य कुलम् १०.००२ मिलियन टन मालस्य... पर्यवेक्षितं, निरीक्षणं, मुक्तं च कृतम्, यस्य मूल्यं ४०.७७ अरबं युआन् अस्ति ।

इन्डोनेशियादेशः प्रथमं स्थानं यत् संयुक्तरूपेण "२१ शताब्द्याः समुद्रीयरेशममार्गस्य" निर्माणं कृतवान् । चीन-इण्डोनेशिया-देशयोः संयुक्तरूपेण निर्मितः जकार्ता-बण्डुङ्ग-उच्चगति-रेलमार्गः इन्डोनेशिया-दक्षिणपूर्व-एशिया-योः मध्ये प्रथमः उच्चगति-रेलमार्गः अस्ति, एषः इन्डोनेशिया-देशस्य प्रमुखनगरद्वयं कुशलतया संयोजयति, दक्षिणपूर्व-एशिया-देशं च उच्चगति-रेल-युगे आनयति गतवर्षस्य अक्टोबर् मासे आधिकारिकं उद्घाटनात् आरभ्य जकार्ता-बण्डुङ्ग उच्चगतिरेलमार्गस्य यात्रिकप्रवाहः उच्चवृद्धिप्रवृत्तिं निर्वाहयति, येन रेखायाः पार्श्वे स्थितानां जनानां कृते सुविधाजनकं आरामदायकं च यात्रानुभवं प्राप्यते

हरितसहकारः आरोहणे अस्ति। चीनीय-उद्यमेन कृता इन्डोनेशिया-देशस्य जिलाटा-प्लवक-प्रकाश-विद्युत्-उत्पादन-परियोजना गतवर्षस्य नवम्बर-मासे पूर्ण-क्षमता-जाल-सम्बद्ध-विद्युत्-उत्पादनं सफलतया प्राप्तवान्, दक्षिणपूर्व-एशिया-देशस्य बृहत्तमा प्लवमान-प्रकाश-विद्युत्-उत्पादनं च, प्रायः ५०,००० गृहेभ्यः स्वच्छ-विद्युत्-उत्पादनं प्रदास्यति इति अपेक्षा अस्ति पवनशक्तिः, प्रकाशविद्युत्शक्तिः, अन्ये नवीकरणीय ऊर्जा च इति क्षेत्रेषु चीन-थाईलैण्ड्-देशयोः सहकार्यं कृत्वा अपि बहवः सकारात्मकाः परिणामाः प्राप्ताः । चीनदेशस्य एकेन उद्यमेन निर्मितं थाईलैण्डदेशस्य खोन् काएन् प्रान्ते स्थितं उबोन् रत्चाथानी प्लवमानं प्रकाशविद्युत्स्थानकं अस्मिन् वर्षे मार्चमासे विद्युत्प्राधिकरणस्य प्रथमा परियोजना अस्ति यत् पृष्ठीयप्रकाशविद्युत्प्रयोगं एकीकृत्य, स्वच्छम् जलविद्युत्, उच्च-दक्षता ऊर्जा-भण्डारण-प्रणाली तथा स्मार्ट-ऊर्जा-प्रबन्धन-प्रणाल्याः प्रदर्शन-विद्युत्-केन्द्र-परियोजना।

चीन-आसियान-देशयोः सांस्कृतिकसापेक्षता अधिकं प्रमुखा अभवत् । चीनदेशेन आसियानदेशेषु लघु, सुन्दरं, लाभप्रदं, व्यावहारिकं च आजीविकापरियोजनानां व्यापकरूपेण संचालनं कृतम् अस्ति, तथा च स्थानीयजनानाम् दरिद्रतायाः मुक्तिं प्राप्तुं धनिकतां प्राप्तुं च सहायतार्थं विविधव्यावसायिककौशलप्रशिक्षणं प्रदत्तम्। अस्मिन् वर्षे चीन-आसियान-जनानाम् आदान-प्रदानस्य वर्षम् अस्ति । सम्प्रति चीन-आसियान-देशयोः मध्ये प्रतिसप्ताहं २३०० तः अधिकाः प्रत्यक्षविमानयानानि भवन्ति । अस्मिन् वर्षे प्रथमाष्टमासेषु १६.२०५ मिलियन चीनदेशस्य नागरिकाः आसियानदेशेषु गतवन्तः, यत् वर्षे वर्षे १०५.२% वृद्धिः अभवत्;

चीन-देशस्य आसियान-देशस्य च सुसम्बन्धस्य दीर्घः इतिहासः अस्ति, ते च उत्तमाः प्रतिवेशिनः, सुहृदः, उत्तमाः भागिनः च सन्ति । भविष्यं दृष्ट्वा उभयपक्षः मिलित्वा साझाभविष्ययुक्तस्य चीन-आसियान-समुदायस्य निकटतरस्य निर्माणं करिष्यति तथा च उत्तमं अधिकं समृद्धं च भविष्यं निर्मास्यति।

■अस्माकं संवाददाता ली निंग

प्रतिवेदन/प्रतिक्रिया