समाचारं

अहम् अत्र चीनदेशं पश्यामि |.

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

06:52

चित्रे दृश्यमानः इराकी-युवकः अस्मिन् वर्षे २९ वर्षीयः अस्ति । युद्धस्य कारणात् सः १० वर्षाणाम् न्यूनावस्थायां इराकदेशात् सीरियादेशं गतः, ततः प्रायः २० वर्षाणां वयसि चीनदेशम् आगतः । युद्धात् बहिः आगत्य सः अवदत् यत् चीनदेशः तस्मै वास्तविकं गृहं दत्तवान् इति । एकः खाद्य-ब्लॉगरः इति नाम्ना सः भोजनं कुर्वन् चित्राणि गृह्णाति, भोजने सुखस्य स्वादं च अन्वेष्टुं रोचते सः अपि स्वस्य चक्षुषः माध्यमेन विश्वं शान्तं, मैत्रीपूर्णं, वास्तविकं च चीन-देशं द्रष्टुम् इच्छति |.

खाद्यब्लॉगरः वाङ्ग लिक्सुआन् : १.अहं इराकदेशस्य अस्मि मम इराकीनाम अहमदः मम चीनीयनाम वाङ्ग लिक्सुआन् इति अहं प्रायः दशवर्षेभ्यः सुन्दरे चीनदेशे अस्मि।

खाद्यब्लॉगरः वाङ्ग लिक्सुआन् : १.चीनीयः भवितुं वस्तुतः आशीर्वादः एव। भवन्तः निंग्क्सियातः मेषान् खादितुम् अर्हन्ति, भवन्तः सिन्जियाङ्गतः मेषान् खादितुम् अर्हन्ति, भवन्तः गान्सुतः मेषान् खादितुम् अर्हन्ति अस्माकं इराक् मध्ये केवलम् एकप्रकारस्य मेषाः सन्ति।

खाद्यब्लॉगरः वाङ्ग लिक्सुआन् : १.एकः मित्रः अवदत् यत् भवन्तः पृथिव्यां लघुभोजनागारं गन्तुं शक्नुवन्ति तत्र गत्वा अहं ज्ञातवान् यत् तत्रत्याः जनाः पृथिव्याः अधः सन्ति, तेषां सह गपशपं च अतीव चिकित्साप्रदम् अस्ति।

खाद्यब्लॉगरः वाङ्ग लिक्सुआन् : १.शूटिंग् कुर्वन् अहं अवगच्छामि यत् अहं आरामं कर्तुं शक्नोमि, अपि च बहु ज्ञानं ज्ञातुं नगरस्य संस्कृतिं च अवगन्तुं शक्नोमि । अहो! केवलं एतावत् सुन्दरं अनुभूयते।

खाद्यब्लॉगरः वाङ्ग लिक्सुआन् : १.ते वदन्ति यत् हण्डन्-नगरे १५०० तः अधिकाः मुहावराः सन्ति, हण्डान्-नगरे च ३००० वर्षाणाम् अधिकः इतिहासः संस्कृतिः च अस्ति इति अहं प्रतिदिनं तस्य विषये ज्ञास्यामि ।

खाद्यब्लॉगरः वाङ्ग लिक्सुआन् : १.अहं प्रत्येकं नगरं, तस्य प्राचीननगरं, प्रत्येकं संस्कृतिं च गच्छामि ते सर्वे शान्तिविषये वदन्ति।

खाद्यब्लॉगरः वाङ्ग लिक्सुआन् : १.२००३ तमे वर्षे इराक्-देशे मध्यरात्रौ त्रयः चत्वारि वा वादने वयं राष्ट्रिय-सायरनं श्रुत्वा विमानानि आगन्तुं आरब्धवन्तः ।एतत् दुःस्वप्नम् इव आसीत् पश्चात् अहं तस्मिन् एव काले कार्यं कर्तुं अध्ययनं च कर्तुं सीरियादेशं गतः अन्ते सर्वं सुस्थं जातम्, पुनः युद्धं आरब्धम् । मम अस्मिन् जगति जीवनस्य आशा नास्ति, अहं च गोलिकाभिः आहतः अभवम्, यत् अतीव गम्भीरम् आसीत् । ततः अहं मम मातुलस्य परिचयद्वारा चीनदेशम् आगतः यदा अहं प्रथमवारं चीनदेशम् आगतः तदा अहं बहिः गच्छन् कश्चन शृङ्गं वादयति चेत् अहं भीतः भविष्यामि।

खाद्यब्लॉगरः वाङ्ग लिक्सुआन् : १.यदा अहं तान् मिलितवान् तदा अहं केवलं "नमस्ते" इति उक्तवान् सः च "नमस्ते, नमस्कार, नमस्कारः" इति अतीव उत्साहेन अवदत्। सः च भवन्तं स्मितं दास्यति, ततः भवन्तं पदे पदे शिक्षयिष्यति यत् एतत् किम् इति वक्तुं।

खाद्यब्लॉगरः वाङ्ग लिक्सुआन् : १.चीनीमित्राः मां अवदन् यत् विनयशीलः भवेयम्, अभिमानी न भवतु इति।

खाद्यब्लॉगरः वाङ्ग लिक्सुआन् : १.चीनदेशम् आगत्य दशवर्षेभ्यः मम नेत्राणि उद्घाटितानि। यदा भवान् कस्मिन् अपि नगरं गन्तुम् इच्छति तदा भवान् स्वस्य मोबाईल-फोनं चालू कर्तुं शक्नोति, भवेत् तत् रेलयानं वा विमानं वा, अद्यापि विकल्पाः सन्ति यत् भवान् मूलतः तस्य सह भुक्तिं कर्तुं शक्नोति भवतः मोबाईल-फोनः।

खाद्यब्लॉगरः वाङ्ग लिक्सुआन् : १.मम मित्रेभ्यः अहं त्रिंशत् वर्षीयः इति वक्तुं न अनुमन्यते । यतः यथार्थतया चीनदेशम् आगत्य अहं पुनर्जन्म इव अनुभूतवान्।

खाद्यब्लॉगरः वाङ्ग लिक्सुआन् : १.अहम् अस्मिन् वर्षे फेब्रुवरीमासे पुनः इराक्-देशं गतः, मम मातापितरौ द्रष्टुं, मम गृहनगरे किमपि परिवर्तनं जातम् वा इति द्रष्टुं च। वयं एकं सेतुम् अतिक्रान्तवन्तः, यः निर्माणाधीनः आसीत्, तत्र चीनदेशीयाः जनाः सन्ति वा। अहं मम पितरं अवदम् यत् कारं स्थगयतु अहं किं भवति इति अवलोकयिष्यामि।

खाद्यब्लॉगरः वाङ्ग लिक्सुआन् : १.अहो! तत्र बहवः चीनदेशीयाः मित्राणि सन्ति ये मार्गाणि निर्मान्ति। पश्यन्तु, अतीव उत्तमम् एतत् सर्वं चीनीयमित्रैः निर्मितम् आसीत् ।

खाद्यब्लॉगरः वाङ्ग लिक्सुआन् : १."बेल्ट् एण्ड् रोड्" इति उपक्रमेण एते चीनदेशीयाः भ्रातरः इराक्-देशम् आगत्य अनेके सेतुः निर्मितवन्तः, १०० चिकित्सालयाः, १०० विद्यालयाः च निर्मितवन्तः, इदानीं इराक् चीनदेशेन सह सहकार्यं कुर्वन् अस्ति अहं जीवनपर्यन्तं चीनदेशे एव आसम्। अहं सुरक्षितः अनुभवामि, मम गृहनगरे आशा अस्ति इव अनुभवामि।

खाद्यब्लॉगरः वाङ्ग लिक्सुआन् : १.वयं लाओ वाङ्गः प्रतिदिनं गृह्णाति ये भिडियाः "चीनदेशे इराकीजनाः" इति विदेशीयजालस्थले स्थापयामः। शनैः शनैः मम सरलव्यञ्जनपद्धत्या ते सुन्दरं चीनदेशं, वास्तविकं चीनदेशं, शान्तं चीनदेशं च द्रष्टुं शक्नुवन्ति।

प्रतिवेदन/प्रतिक्रिया