समाचारं

मध्यपूर्वस्य स्थितिः सहसा वर्धिता, संयुक्तराष्ट्रसङ्घः तस्मिन् विषये निकटतया अवधानं दत्तवान्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सप्ताहे संयुक्तराष्ट्रसङ्घः मध्यपूर्वस्य स्थितिं प्रति निकटतया ध्यानं ददाति। आगच्छ पश्यतुसीसीटीवी संवाददातासंयुक्तराष्ट्रसङ्घस्य मुख्यालयात् आनीता अवलोकनप्रतिवेदनम्।
03:16
संयुक्तराष्ट्रसङ्घः लेबनान-इजरायल-सङ्घर्षस्य समाप्तिम् आह्वयति
सीसीटीवी संवाददाता जू देझी : १.अस्मिन् सोमवासरे ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः उच्चस्तरीयसमागमसप्ताहस्य समाप्तिः अभवत् । ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षः फिलेमन् यङ्गः स्वस्य समापनभाषणे अवदत् यत् विश्वेन मध्यपूर्वे पूर्णरूपेण युद्धं न भवितुं अर्हति इति।
७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षः फिलेमन यंगः : १.विगतदिनेषु इजरायल्-लेबनान-हिजबुल-सङ्घयोः हिंसायाः नाटकीयः वृद्धिः विश्वे अभवत्, एषः संघर्षः सम्पूर्णे मध्यपूर्वे युद्धस्य प्रेरणादायिनी अस्ति एतत् स्थगितव्यं, इदानीं च निवर्तनीयम्।अस्मिन् अस्थिरक्षेत्रे विश्वेन पूर्णरूपेण युद्धं न भवितुं अर्हति ।
सीसीटीवी संवाददाता जू देझी : १.अस्मिन् सप्ताहे मध्यपूर्वस्य स्थितिः दुर्गता अभवत् । इजरायल्-देशः दक्षिण-लेबनान-देशे यत् सीमितं स्थल-कार्यक्रमं इति कथयति तत् आरब्धवान्, यत् "आत्मरक्षा, आतङ्कवाद-विरोधी च" इति उक्तवान् । किं संयुक्तराष्ट्रसङ्घः एतत् वचनं सहमतः अस्ति ?
सीसीटीवी संवाददाता जू देझी : १.एतानि सर्वाणि अभवन्, .किं भवन्तः मन्यन्ते यत् इजरायल् स्वस्य रक्षणं करोति?
संयुक्तराष्ट्रसङ्घस्य महासचिवस्य प्रवक्ता दुजारिक् : १.सर्वेषां देशानाम् आत्मरक्षणस्य अधिकारः अस्ति । प्रदेशे प्रत्येकं देशः केनचित् प्रकारेण स्वस्य रक्षणं कुर्वन् इव दृश्यते,वयं यत् द्रष्टुम् इच्छामः तत् परिस्थितेः शिथिलीकरणं, वैरस्य समाप्तिः च
संयुक्तराष्ट्रसङ्घस्य महासचिवः - द्वन्द्वाः तीव्राः भवन्ति, नागरिकानां च महती हानिः भवति
सीसीटीवी संवाददाता जू देझी : १.इरान्-देशः इजरायल्-देशस्य विरुद्धं प्रतिकारं कृत्वा इजरायल्-देशस्य लक्ष्येषु शतशः बैलिस्टिक-क्षेपणानि प्रक्षेपितवान् । सुरक्षापरिषदः आपत्समागमः अपि अभवत् ।
संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् : १.प्रत्येकं वर्धनं परस्य कृते बहानानि सन्ति, अस्माभिः च अस्य वर्धमानस्य संघर्षस्य नागरिकानां उपरि यत् महत् क्षतिः भवति तस्य दृष्टिः न त्यक्तव्या । अन्तर्राष्ट्रीयमानवतावादीन्यायस्य व्यवस्थित उल्लङ्घनेषु वयं दृष्टिपातं कर्तुं न शक्नुमः,एषा टिट्-प्रति-तत् हिंसा अवश्यमेव स्थगितव्या. कालः समाप्तः भवति।
सीसीटीवी संवाददाता जू देझी : १.इजरायल्-इरान्-देशयोः परस्परं आतङ्कवादीदेशत्वेन आरोपः कृतः, अग्रे कार्याणि कर्तुं अधिकारः आरक्षितः इति धमकी च अविस्मरणीयम् ।
संयुक्तराष्ट्रसङ्घस्य इजरायलस्य स्थायीप्रतिनिधिः डैनन् : १.अस्माकं प्रतिक्रिया द्रुतं निर्णायकं च भविष्यति, ये अस्मान् आक्रमयन्ति तेषां घोरं परिणामं भविष्यति ।
संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीप्रतिनिधिः इरावानी : १.इजरायल-आतङ्कवादी-शासनेन अस्माकं राष्ट्रिय-सुरक्षा-हित-विरुद्धं यत्किमपि कार्यं भवति तस्य वयं बलात् प्रतिक्रियां दास्यामः |
गुटेरेस् "persona non grata" इति घोषयित्वा संयुक्तराष्ट्रसङ्घः असन्तुष्टः अस्ति ।
सीसीटीवी संवाददाता जू देझी : १.तदनन्तरं इजरायल-संयुक्तराष्ट्रयोः मध्ये पुनः नाटकं वर्धितम् ।इजरायलस्य विदेशमन्त्री कात्ज् गुटेरेस् इत्यस्य व्यक्तित्वं नॉन ग्राटा इति घोषितवान्, इजरायल्-प्रवेशं प्रतिबन्धितवान् च । अनेके देशाः महासचिवस्य कार्यस्य समर्थनं प्रकटितवन्तः
सुरक्षापरिषदः परिवर्तनशीलराष्ट्रपतिपदं धारयन् संयुक्तराष्ट्रसङ्घस्य स्विट्ज़र्ल्याण्ड्देशस्य स्थायीप्रतिनिधिः बेरीस्वेलरः : १.परिषद् सदस्याः संयुक्तराष्ट्रसङ्घस्य महासचिवस्य एण्टोनियो गुटेरेस् इत्यस्य महत्त्वपूर्णभूमिकायाः, संयुक्तराष्ट्रसङ्घस्य व्यापकभूमिकायाः ​​च पूर्णसमर्थनं पुनः उक्तवन्तः।
संयुक्तराष्ट्रसङ्घस्य महासचिवस्य प्रवक्ता दुजारिक् : १.एषः अपरः आक्रमणः अस्ति यस्य वयं इजरायल-सर्वकारेण संयुक्तराष्ट्रसङ्घस्य कर्मचारिणां उपरि पश्यामः |
सीसीटीवी संवाददाता जू देझी : १.मध्यपूर्वस्य स्थितिः क्रमेण नियन्त्रणात् बहिः गच्छति इति वयं निरन्तरं ध्यानं दास्यामः यत् अन्यः क्रमः वर्धमानः भविष्यति वा इति।
प्रतिवेदन/प्रतिक्रिया