समाचारं

नवीन हास्यसमीक्षा : "मानवाधिकाररक्षकः" यः मानवतावादस्य अवहेलनां करोति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनं समीपं गच्छति । अधुना अमेरिकादेशस्य उभयपक्षयोः अभ्यर्थिनः अमेरिकी-मेक्सिको-सीमायां आप्रवासस्य विषये स्पर्धां कुर्वन्ति । अमेरिकादेशः आप्रवासिनः देशः अस्ति तथापि अमेरिकादेशस्य आप्रवासिनः प्रति व्यवहारस्य इतिहासः भेदभावस्य, बहिष्कारस्य, गृहीतस्य, निरोधस्य, निर्वासनस्य च अमानवीय-दुःखदघटनाभिः परिपूर्णः अस्ति . अन्तिमेषु दशकेषु आप्रवासनस्य विषयः अर्थशास्त्रं, जातिः, विचारधारा, सांस्कृतिकमूल्यानि च इत्यादिभिः विषयैः सह अधिकाधिकं निकटतया सम्बद्धः अभवत् लोकतान्त्रिकदलयोः रिपब्लिकनपक्षयोः परस्परं आलोचना कृता, येन सम्झौतां प्राप्तुं कठिनं जातम्
तदतिरिक्तं वैश्विकशरणार्थी-प्रवासी-संकटस्य मुख्यः चालकः अमेरिका-देशः अस्ति, अन्यदेशानां आन्तरिककार्येषु हस्तक्षेपं करोति, विश्वे युद्धानि प्रारभते, बृहत्-प्रमाणेन मानवीय-आपदानि, शरणार्थी-प्रवासी-संकटानि च सृजति, उत्तरदायित्वं परिहरति, उत्तीर्णं च करोति अन्यदेशेषु अपि परिणामाः। अमेरिकादेशेन शरणार्थीनां आप्रवासीनां च विषये स्वस्य असंख्यानां दुष्कृतीनां गम्भीरतापूर्वकं परीक्षणं संशोधनं च करणीयम्, विदेशीयप्रवासीनां स्थितिं प्रभावीरूपेण सुधारयितुम्, स्वस्य वर्चस्वं, उत्पीडनं च स्थगयितव्यं, नूतनशरणार्थीसंकटानां निर्माणं च स्थगयितव्यम्।
स्रोतः चीन न्यूज नेटवर्क
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया