समाचारं

openai cto इत्यस्य त्यागपत्रस्य आन्तरिककथा प्रकाशिता अस्ति यत् सः बहुविधविवादेषु सम्बद्धः आसीत् तथा च अल्ट्रामैन् प्रति अविश्वासः इति शङ्कितः आसीत्

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यविषयाणि : १.

  1. यथा ओपनएआ अल्पकाले एव नूतनानि उत्पादनानि प्रक्षेपणं निरन्तरं कुर्वन् अस्ति, तथैव अनुसंधानविकासदलस्य तथा उत्पादविपणनलाभप्रदतायां अधिकं केन्द्रितस्य वाणिज्यिकदलस्य च मध्ये घर्षणं वर्धमानं भवति

  2. मुलाटी, प्रस्थानशीलः सीटीओ, एकदा आन्तरिकविसंगतिस्य केन्द्रे आसीत्, न केवलं तान्त्रिकव्यापारदलयोः मध्ये मतभेदानाम्, अपितु अध्यक्षस्य कर्मचारिणां च मध्ये मतभेदस्य समाधानं कर्तव्यम् आसीत्

  3. गतवर्षे यदा अल्ट्रामैन् इत्यस्य निष्कासनं जातम् तदा मुलाटी अन्तरिममुख्यकार्यकारीरूपेण कार्यं कृतवान्, येन अल्ट्रामैन् इत्यस्य शिबिरात् तस्य निष्ठायाः विषये प्रश्नाः उत्पन्नाः।

  4. openai इत्यस्य निगमसंस्कृतौ महत्त्वपूर्णं परिवर्तनं जातम्, यत्र शोधकेन्द्रितचर्चाभ्यः उत्पादविकासः, विपण्यनियोजनं च अभवत् ।

विषये परिचितानाम् अनुसारं गतमासस्य अन्ते ओपनएआइ मुख्यप्रौद्योगिकीपदाधिकारिणः मीरा मुराति इत्यस्याः आकस्मिकप्रस्थानेन उद्योगे व्यापकं ध्यानं आकर्षितम्। यद्यपि सा स्वस्य त्यागपत्रे उक्तवती यत् सा "स्वस्य अन्वेषणं कर्तुम् इच्छति" तथापि विषये परिचितजनानाम् अनुसारं तस्य पृष्ठतः कारणानि जटिलानि सन्ति

गतमासे o1 मॉडल् विमोचयितुं वा इति विषये openai इत्यस्य अन्तः विवादः अस्ति इति कथ्यते । केचन कर्मचारिणः मन्यन्ते यत् अद्यापि एतत् मॉडलं विपण्यस्य कृते सर्वथा सज्जं नास्ति, परन्तु ठोसीकरणार्थम्openaiअस्तिक्षेत्रे एकः नेता, मुख्याधिकारी सैम आल्ट्मैन् इत्यस्य नेतृत्वे जनानां समूहः o1 मॉडल् विमोचयितुं आग्रहं कृतवान् । एतेन कम्पनीयाः आन्तरिकसंशोधनदलस्य वाणिज्यिकदलस्य च तनावः प्रतिबिम्बितः भवति, यत्र पूर्वः उत्पादसुरक्षायाः जोखिमनियन्त्रणस्य च विषये अधिकं चिन्तितः अस्ति, उत्तरः तु लाभप्रदतां प्राप्तुं उत्पादानाम् विपण्यं प्रति आनेतुं उत्सुकः अस्ति

कम्पनीयाः सीटीओ इति नाम्ना मुलाटी प्रायः अस्य रस्साकशी-युद्धस्य केन्द्रे भवति, न केवलं शोध-प्रौद्योगिकी-दलानां वाणिज्यिक-दलानां च मध्ये असहमतिः, अपितु सह-संस्थापकस्य अध्यक्षस्य च ग्रेग् ब्रॉकमैन् इत्यस्य कर्मचारी-आलोचनाम् अपि निबध्नाति ब्रॉकमैनस्य नेतृत्वशैली तथा च गत नवम्बरमासे आन्तरिकसत्तासङ्घर्षे स्वस्य भूमिकायाः ​​विषये निरन्तरं असन्तुष्टिः। अन्ततः मुलाटी इत्यस्याः उपरि एषः दबावः प्रभावं कृतवान्, येन गतबुधवासरे तस्याः आकस्मिकं राजीनामा अभवत् ।

तस्मिन् एव दिने मुख्यसंशोधनपदाधिकारी बब् मेक्ग्रेवः, शोधस्य उपाध्यक्षः बैरेट् ज़ोफ् ​​च अपि स्वनिर्गमनस्य घोषणां कृतवन्तौ एषा श्रृङ्खलाप्रतिक्रिया ओपनएआइ-इत्यस्य स्थिरतायाः विषये बाह्यचिन्ताम् अधिकं प्रेरितवती एकस्मिन् दिने त्रयाणां वरिष्ठप्रबन्धकानां राजीनामा, विगतषड्मासेषु बहवः वरिष्ठाः शोधकर्तृणां कर्मचारिणां च प्रस्थानेन सह ओपनएआइ-संस्थायाः स्थिरतायाः अभूतपूर्वचुनौत्यस्य सामनां कृतवान्

निवेशकानां कृते स्वस्य आकर्षणं सुदृढं कर्तुं आल्ट्मैन् इत्यनेन कर्मचारिभ्यः प्रकटितं यत् ओपनएआइ इत्यनेन वर्तमानस्य जटिलसंरचनायाः पुनर्गठनं कर्तुं योजना अस्ति । openai इत्यस्य वर्तमानसंरचने अलाभकारीसंस्था मूलकम्पनीरूपेण कार्यं करोति, तस्य लाभप्रदबाहुं नियन्त्रयति च । पुनर्गठनस्य समाप्तेः अनन्तरं लाभार्थी विभागः अलाभकारी मूलकम्पनीयाः नियन्त्रणे न भविष्यति ।

त्वरित विकासः सुरक्षापरीक्षणं च

कृत्रिमबुद्धि उद्योगे तीव्रप्रतिस्पर्धायां openai स्वस्य तकनीकीशक्तिं प्रदर्शयितुं उत्सुकः अस्ति तथा च नवीनतमस्य कृत्रिमबुद्धिप्रतिरूपस्य gpt4-o इत्यस्य परीक्षणं विमोचनं च त्वरयति अन्तःस्थानां मते जीपीटी-४ओ इत्यस्य प्रक्षेपणप्रक्रिया अत्यन्तं त्वरितम् आसीत्, सुरक्षादलेन समयस्य बाधायाः अन्तर्गतं अतिरिक्तसमयं कार्यं कर्तव्यम् आसीत्, सुरक्षामूल्यांकनं केवलं नवदिनेषु एव सम्पन्नम् अधिकसमयस्य कृते दलस्य अनुरोधस्य अभावेऽपि प्रबन्धनेन यथानियोजितं विमोचनं कर्तुं आग्रहः कृतः यतः गूगलः i/o सम्मेलने समानक्षमतायुक्तं ai मॉडलं प्रदर्शयितुं योजनां करोति, openai च शिरःप्रारम्भं प्राप्तुं आशास्ति यद्यपि सुरक्षापरीक्षणं पूर्णतया सम्पन्नं नास्ति तथापि प्रारम्भिकमूल्यांकनानां मतं यत् gpt-4o सुरक्षितरूपेण मुक्तुं शक्यते । परन्तु तदनन्तरं कृतेषु शोधकार्य्येषु ज्ञातं यत् मॉडलस्य क्षमता सुरक्षासीमाम् अतिक्रान्तवती भवितुम् अर्हति, येन सम्भाव्यदुरुपयोगस्य विषये चिन्ता उत्पद्यते । openai इत्यनेन एतत् अङ्गीकृतम्, यत् विमोचननिर्णयः आन्तरिकसुरक्षाप्रक्रियासु आधारितः अस्ति तथा च gpt-4o इत्यनेन विचारणीयं सुरक्षामूल्यांकनं कृतम् इति ।

तदतिरिक्तं अन्यत् openai मॉडल o1 अपि एतादृशीनां समस्यानां सम्मुखीभवति । o1 तर्कस्य गणितस्य च कार्येषु उत्तमं प्रदर्शनं करोति तथा च कृत्रिमसामान्यबुद्धेः (agi) प्रति महत्त्वपूर्णं सोपानं दृश्यते । परन्तु अस्य मॉडलस्य विमोचनेन कम्पनीयाः अन्तः विवादः उत्पन्नः, केचन कर्मचारीः तस्य कार्यं असङ्गतं अपर्याप्तरूपेण सुरक्षितं च इति दृष्टवन्तः सहसंस्थापकः वोज्चेच् ज़रेम्बा अपि विकासकाले द्वन्द्वस्य उल्लेखं कृतवान् । परन्तु आल्टमैन् सम्भाव्यनिवेशकानां कृते openai इत्यस्य प्रौद्योगिकी नेतृत्वं प्रदर्शयितुं o1 मॉडलस्य द्रुतविमोचनं प्रवर्तयति स्म । यद्यपि ओ१ अद्यापि सज्जः नास्ति इति दलात् आक्षेपाः आसन् तथापि आक्षेपाः उपेक्षिताः । सम्प्रति o1 इत्यस्य प्रतिक्रियाणां सुरक्षां उपयोगिता च सुधारयितुम् अद्यापि सूक्ष्म-समायोजनं क्रियते ।

o1 इत्यस्य सुरक्षायाः विषये ओपनएआइ निदेशकमण्डलस्य सुरक्षासुरक्षानिरीक्षणसमितेः सदस्याः अवदन् यत् मॉडलस्य विमोचनेन सख्तमूल्यांकनसुरक्षापरिपाटनानाम् अनुसरणं कृतम्। अद्यापि केचन विशेषज्ञाः o1 इत्यस्य अनुनयशीलतायाः अन्येषां सुरक्षाजोखिमानां च विषये चिन्ताम् प्रकटितवन्तः । अन्ते दबावस्य विवादस्य च अभावेऽपि openai इत्यस्य प्रवक्ता अद्यापि अवदत् यत् कम्पनी अस्य मॉडलस्य सुरक्षामूल्यांकने विश्वसिति तथा च तस्य विमोचनात् आरभ्य लक्षशः जनाः gpt-4o इत्यस्य सुरक्षितरूपेण उपयोगं कृतवन्तः इति बोधयति मुलाटी इत्यस्य प्रवक्ता अङ्गीकृतवान् यत् त्वरितरूपेण मॉडलविमोचनेन वा प्रबन्धनविषयेषु वा सम्बद्धः दबावः मुलाटी इत्यस्य राजीनामानिर्णये किमपि भूमिकां निर्वहति। "सा स्वसमूहेन सह निकटतया कार्यं कृतवती अस्ति तथा च विशालविजयानन्तरं, इदानीं गन्तुं योग्यः समयः इति अनुभवति" इति प्रवक्ता अवदत्।

निष्ठा अनवधानं रहस्यं वर्तते

ओपनएआइ-अन्तर्गतं मॉडल्-विमोचनविषये विवादः आल्ट्मैन्-मुलाटी-योः मध्ये तनावपूर्णसम्बन्धस्य भागः एव इति दृश्यते । अस्मिन् विषये परिचिताः जनाः अवदन् यत् आल्ट्मैन् इत्यस्य संक्षिप्तरूपेण निष्कासनस्य समये मुलाटी इत्यस्याः व्यवहारेण तस्याः निष्ठायाः विषये प्रश्नाः उत्पन्नाः। नवम्बरमासे यदा आल्ट्मैन् इत्यस्य निष्कासनं जातम् तदा कर्मचारिणः मुलाटी इत्यस्य निष्ठायाः विषये संशयं प्रकटितवन्तः आसन् । सा पुरातनसञ्चालकमण्डलेन अन्तरिम-सीईओ नियुक्ता, तस्य निष्कासनस्य घोषणायाः १२ घण्टापूर्वं ज्ञातवती, अन्ये कार्यकारिणः तु घोषितसमये एव तस्य विषये ज्ञातवन्तः केचन अल्ट्रामैन् समर्थकाः मन्यन्ते यत् मुलाटी इत्यनेन अल्ट्रामैन् इत्यस्मै पूर्वमेव सूचना दातव्या आसीत् । मुलाटी अन्तरिम-सीईओ इति नामाङ्कनं कृत्वा आल्ट्मैन्-महोदयस्य पुनर्स्थापनार्थं धक्कायितुं प्रतिज्ञां कृतवती, परन्तु दिवसाभ्यन्तरे तस्याः स्थाने एमेट् शियरः स्थापितः । आल्ट्मैन् पञ्चदिनानन्तरं पुनः मुख्यकार्यकारीपदं प्रारब्धवान्, मुराटी मुख्यप्रौद्योगिकीपदाधिकारिरूपेण स्वपदे पुनः आगतः ।

मुलाटी इत्यनेन आल्ट्मैन् इत्यस्मै, संचालकमण्डलाय च स्वस्य नेतृत्वशैल्याः विषये चिन्ता प्रकटिता इति कथ्यते, येन आल्ट्मैन् इत्यस्य निष्कासनस्य बोर्डस्य निर्णयः प्रभावितः भवितुम् अर्हति यद्यपि सा सक्रियरूपेण बोर्डेन सह सम्पर्कं कर्तुं अङ्गीकृतवती तथापि सा सम्पर्कं कृत्वा आल्ट्मैन् विषये प्रतिक्रियां दत्तवती इति स्वीकृतवती । मुलाटी इत्यस्य कार्याणि आल्ट्मैन् इत्यस्य निष्ठायाः विषये अधिकान् प्रश्नान् उत्थापयन्ति, येषु केचन निवेशकाः दुःखिताः भवितुम् अर्हन्ति । तदतिरिक्तं मुलाटी इत्यनेन ब्रॉकमैन् इत्यनेन उत्पन्नस्य घर्षणस्य अपि सामना कर्तव्यः आसीत्, यः कार्यानुरागी इति प्रसिद्धः आसीत् यः प्रायः अन्तिमे निमेषे परियोजनासु सम्मिलितः भवति स्म, येन कर्मचारिणां उपरि दबावः भवति स्म स्थितिं नियन्त्रयितुं वा कर्मचारिणः शान्तं कर्तुं वा मुलातिः पदाभिमुखीभवितव्यम् आसीत् । अन्ततः ब्रॉक्मैन् इत्यस्मै अवकाशं ग्रहीतुं सल्लाहः दत्तः, यस्य घोषणा सः पश्चात् सामाजिकमाध्यमेषु अकरोत् । ओपनएआइ इत्यस्य प्रवक्ता अवदत् यत् ब्रॉकमैन् इत्यस्य निर्णयः स्वैच्छिकः अस्ति, वर्षस्य अन्ते सः कम्पनीं प्रति प्रत्यागमिष्यति।

निगमसंस्कृतौ परिवर्तनम्

ओपनएआइ विगत १० मासेषु सांस्कृतिकं संरचनात्मकं च परिवर्तनं कृतवान्, यत् आल्ट्मैन् इत्यस्य संक्षिप्तप्रस्थानेन आरब्धम् । सहसंस्थापकानाम् इलिया सुत्स्केवरस्य, जॉन् शुल्मैनस्य च प्रस्थानम्, सुरक्षाशोधकानां सामूहिकपलायनं च कम्पनीयाः ध्याने परिवर्तनस्य संकेतं दत्तवान् आल्ट्मैन् इत्यस्य निष्कासनस्य पक्षे मतदानं कृत्वा सुत्स्कोफरः गन्तुं चितवान्, भविष्यस्य कृत्रिमगुप्तचरप्रणालीनां सुरक्षानियन्त्रणे केन्द्रीकृत्य सेफ् सुपर इन्टेलिजेन्स् इति स्टार्टअप-संस्थायाः स्थापनां कृतवान् वरिष्ठसंशोधकाः जान लेइके, शुल्मैन् च प्रतियोगिनां एन्थ्रोपिक् इत्यनेन सह मिलित्वा ओपनएआइ इत्यस्य उत्पादकीकरणप्रवृत्तेः, कृत्रिमबुद्धिसुरक्षायाः उपेक्षायाः च विषये चिन्ताम् प्रकटितवन्तौ

यथा यथा कर्मचारिणां संख्या दुगुणा अभवत् तथा तथा ओपनएआइ इत्यस्य भर्तीरणनीतिः अपि परिवर्तिता अस्ति यत् अधिकांशः नूतनाः कर्मचारीः पारम्परिककृत्रिमबुद्धिसंशोधनक्षेत्रेभ्यः न अपितु बृहत्प्रौद्योगिकीकम्पनीभ्यः आगच्छन्ति एते नवीनाः नियुक्ताः शुद्धसंशोधनस्य अपेक्षया उत्पादप्रबन्धने विक्रये च अधिकं ध्यानं ददति। अस्य परिवर्तनस्य परिणामेण कम्पनीसंस्कृतौ महत्त्वपूर्णं परिवर्तनं जातम्, यत्र शोधकेन्द्रितचर्चाभ्यः उत्पादविकासः, विपण्यनियोजनं च अभवत् ।

कम्पनीसंरचनायाः परिष्कारस्य, अलाभकारी-मूलानां लाभार्थं-बाहुस्य नियन्त्रणात् मुक्तीकरणस्य, निवेशकानां अर्जनस्य सीमां च उत्थापनस्य योजनायाः आल्ट्मैनस्य योजनायाः कारणात् केचन पूर्वकर्मचारिणः अशान्ताः अभवन् तेषां चिन्ता अस्ति यत् परिवर्तनेन openai इत्यस्य सुरक्षाप्रति प्रतिबद्धतां दुर्बलं भवितुम् अर्हति। परन्तु केचन कर्मचारीः परिवर्तनस्य विषये आशावादीः सन्ति यत् एतेन आन्तरिकविग्रहाः न्यूनीकृताः भविष्यन्ति, कम्पनी अधिका कार्यक्षमता च भविष्यति।

अधुना आल्ट्मैन् स्वयमेव प्रौद्योगिकीदलस्य निरीक्षणं करोति, यत् सः कम्पनीयाः प्रौद्योगिकीविकासे अधिकं प्रत्यक्षतया संलग्नः भविष्यति इति संकेतं ददाति । यद्यपि ओपनएआइ इत्यनेन स्वस्य बहवः शीर्षकार्यकारीणां हारः कृतः तथापि आल्ट्मैन् इत्यनेन अद्यापि सिद्धं कर्तव्यं यत् कम्पनीयाः सफलतां स्थापयितुं पर्याप्तं प्रतिभा अस्ति तथा च अधिकं आन्तरिकं अशान्तिं परिहरितुं शक्नोति। एतत् द्रष्टव्यं यत् एते परिवर्तनाः openai इत्यस्य ai सुरक्षायाः प्रति प्रतिबद्धतां निर्वाहयन् अधिकव्यापारिकं उत्पाद-उन्मुखं च मार्गं नेतुं शक्नुवन्ति वा इति। (tencent technology/wuji द्वारा संकलितम्)