समाचारं

पठारं गेसाङ्गपुष्पं हृदयेन स्नेहेन च जलं ददतु

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ्यपुस्तकम् उद्धृत्य कक्षायां ज्ञानार्थं उत्सुकान् बालकान् पश्यन् तिब्बतस्य मोझुगोन्का-मण्डलस्य रिडुओ-टाउनशिप्-केन्द्रीय-प्राथमिक-विद्यालयस्य उप-प्रधानाध्यापकः सोङ्ग-युगङ्गः आनन्देन परिपूर्णः आसीत्
सोङ्ग युगाङ्गः अस्मिन् नगरस्य प्राथमिकविद्यालये २७ वर्षाणि यावत् कार्यं कुर्वन् अस्ति । वर्षेषु सः प्रायः प्रतिदिनं बालकैः सह संवादं कृतवान् अस्ति ।
सोङ्ग युगाङ्गस्य सङ्गणके एकः दस्तावेजः अस्ति यस्मिन् परितः क्षेत्रे आवश्यकतावशात् बालकानां स्थितिः विस्तरेण अभिलेखिता अस्ति । "तेषां समक्षं काः समस्याः सन्ति, तेषां परिवारेषु कीदृशाः कष्टाः सन्ति... एतानि सर्वाणि अस्माभिः अग्रपङ्क्तिसंशोधनद्वारा सञ्चितानि सन्ति।"
यदा सोङ्ग युगाङ्गः प्रथमवारं १९९७ तमे वर्षे रिडुओ-नगरम् आगतः तदा सः एडोब-गृहाणि, पङ्कयुक्तानि मार्गाणि च दृष्ट्वा अतीव प्रभावितः अभवत् । शिशिरे भित्तिं परितः दंशकः शीतः वायुः प्रवहति, वर्षायां वर्षा प्रविशति, "बहिः बहु वर्षति, अन्तः लघु वर्षति" इति वर्षायाः हिमस्य च अनन्तरं सोङ्ग युगाङ्ग इत्यनेन भित्तिषु प्लास्टरं कर्तुं, छतस्य मरम्मतं कर्तुं, हिमस्य स्वच्छतायै सीढीं ऋणं ग्रहीतुं च पङ्कं अन्वेष्टव्यम् आसीत् ।
बालस्य स्मितेन सोङ्ग युगाङ्ग् इत्यस्मै धैर्यस्य प्रेरणा प्राप्ता । यदा यदा सः कक्षायां पदानि स्थापयति तदा तदा बालकानां नेत्राणि अपेक्षापूर्णानि द्रष्टुं शक्नोति।
"तदा बालकानां वाच्य-लिखित-राष्ट्रभाषायाः स्तरः अद्यापि तुल्यकालिकरूपेण न्यूनः आसीत् । बहवः बालकाः मया उक्तं न अवगच्छन्ति स्म, अतः यदा अहं किमपि वदामि स्म तदा ते तत् पुनः पुनः वदन्ति स्म, "अहम् आशासे तिष्ठन्तु तान् सम्यक् उपदिशन्तु, तेषां वृद्धिं च साहाय्यं कुर्वन्तु।”
अतः भाषा प्रथमं बाधकं जातम् यत् सोङ्गयुगङ्गस्य भङ्गस्य आवश्यकता आसीत् । यदा सः बालकैः सह आसीत् तदा सः बालकानां भाषणस्य उच्चारणं, स्वरविन्यासं च प्रति ध्यानं ददाति स्म, यदा सः छात्रावासं प्रति आगच्छति स्म तदा सः अध्ययनसामग्रीभिः सह स्वयमेव अध्ययनं करोति स्म, यदा सः प्रायः तिब्बतीभाषायाः अभ्यासं करोति स्म, परपक्षं च पृच्छति स्म to correct him... after practicing again and again , तस्य तिब्बतीभाषा सुदृढं भवति, बालकैः सह तस्य सम्बन्धः च उत्तमः उत्तमः भवति।
"भवन्तः शिक्षकस्य वचनं अवश्यं शृण्वन्ति। भवन्तः पश्यन्ति यत् शिक्षकः गीतं कियत् परिश्रमं करोति, अतः भवन्तः अपि परिश्रमं कुर्वन्तु।" अत्यन्तं भावविह्वलः अभवत्, अस्मिन् काले भवतः प्रयत्नाः उत्तमं प्रतिफलं प्राप्तवन्तः इति अनुभूतवान् ।
अधुना सोङ्ग युगाङ्गः बालकैः सह सुचारुतया संवादं कर्तुं शक्नोति, स्थानीयशिक्षकस्य इव गृहगमनम् इत्यादीनि विविधानि कार्याणि कर्तुं शक्नोति। "अधुना प्रथमवारं यदा अहम् अत्र आगतः तदा अपेक्षया सर्वेषु पक्षेषु परिस्थितिषु बहु सुधारः अभवत्, आधुनिकशिक्षणसुविधाः च अधिकाधिकं पूर्णाः भवन्ति। मया स्वकर्तव्यं कर्तव्यं, हिमाच्छादितस्य पठारस्य शिक्षायां च योगदानं दातव्यम् उक्तवान्‌।
विद्यालये सोङ्गयुगङ्गः पिता इव बालकानां चिन्तां करोति स्म । एकदा विलम्बितरात्रौ शिशिरस्य मृते एकः छात्रः शीतज्वरस्य लक्षणं दर्शितवान् सः एतावत् चिन्तितः आसीत् यत् सः दंशकशीतवायुम् अवहेल्य पृष्ठे बालकं कृत्वा नगरस्वास्थ्यकेन्द्रं प्रति धावितवान् यावत् बालकानां सम्यक् व्यवहारः न कृतः तावत् एव सोङ्ग युगाङ्गः निश्चिन्तः अभवत् ।
गृहे सोङ्ग युगाङ्गः सर्वदा किञ्चित् शीतौषधं, शोथनिवारकौषधं च सज्जीकरोति, यत् सः स्वव्ययेन छात्राणां कृते सज्जीकरोति । "अत्र दिवारात्रौ तापमानस्य अन्तरं महत् अस्ति, प्रतिवर्षं वायुऋतुः अपि भवति, अतः बालकाः शीतग्रहणं कर्तुं प्रवृत्ताः भवन्ति" इति सः अवदत् ।
अहं यस्मिन् वर्गे पाठयामि तस्य भित्तिभागे "भवतः भविष्यस्य आदर्शानां विषये वदतु" इति लघुस्तम्भः अस्ति, यस्मिन् बहवः बालकाः शिक्षकत्वेन भविष्यस्य करियरं चिन्वन्ति । एकः बालकः लिखितवान् यत् - "अहं टीचर सोङ्ग इव उत्तमः शिक्षकः भवितुम् इच्छामि।"
केचन आदर्शाः पूर्वमेव वास्तविकतायां प्रतिबिम्बिताः सन्ति । एकदा सोङ्ग युगाङ्गः यथासाधारणं विद्यालयद्वारे कक्षाः आयोजयति स्म सः व्यस्तः सन् सहसा "शिक्षकगीत" इति श्रुतवान् सः परिवर्त्य पुरतः एकां युवतीं दृष्टवान्।
एतत् निष्पन्नं यत् एषः येशे डोल्मा इति छात्रः आसीत्, यः सः एकदा पाठयति स्म । "शिक्षक, अहम् अधुना नकुनगरे शिक्षकः अस्मि! वर्षेभ्यः भवतः शिक्षायाः कृते धन्यवादः। अहं अवश्यमेव उत्तमः शिक्षकः भवितुम् परिश्रमं करिष्यामि!"
तस्मिन् क्षणे सोङ्ग युगाङ्गः प्रसन्नतया स्मितं कृतवान् ।
स्रोतः - जनदैनिकः
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया