योङ्गझौ नम्बर १ मध्यविद्यालयः : त्रिंशत् वर्षाणाम् अनन्तरं आजीवनं अल्मा मेटर पुनर्मिलनस्य
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रेड नेट मोमेंट न्यूज, अक्टूबर ३(संवाददाता wei fei, qu ganlin) शिक्षकाणां छात्राणां च मैत्रीं पूर्णतया वर्णयितुं न शक्यते, न च वयं अस्माकं अल्मा मेटरस्य प्रेमं पूर्णतया व्यक्तुं शक्नुमः। अक्टोबर्-मासस्य २ दिनाङ्के योङ्गझौ-नम्बर-१ मध्यविद्यालयेन १९९४ तमे वर्षे वरिष्ठ-उच्चविद्यालयस्य १०५-वर्गस्य १०६-वर्गस्य च पूर्वविद्यार्थीनां स्वागतं कृतम्, ये ३० वर्षाणाम् अधिकं कालात् विद्यालयात् दूरं सन्ति, तेषां अल्मा-मेटर-नगरं गन्तुं
परिचितपरिसरमार्गेषु सूर्यः प्रकाशमानः आसीत्, विश्वस्य सर्वेभ्यः भागेभ्यः ६० तः अधिकाः पूर्वविद्यार्थिनः आगताः । विद्यालयस्य पुरातनद्वारात् आरभ्य पुरातनवीथिकायां, प्रतिरोधकसामग्रीकारखानेन, विद्यालयस्य नूतनद्वारपर्यन्तं च । तेषां मुखं उत्साहेन, प्रत्याशाभिः च पूरितम् आसीत् यस्मिन् क्षणे ते स्वस्य अल्मा मेटर-मध्ये पदानि स्थापयन्ति स्म, तस्मिन् क्षणे अतीतानां स्मृतयः प्लाविताः आसन् । अनेके पूर्वविद्यार्थिनः मिलित्वा एव परस्परं दृढतया आलिंगितवन्तः यद्यपि कालः तेषां मुखयोः लेशान् त्यक्तवान् तथापि सहपाठिनां, शिक्षकाणां, छात्राणां च मैत्री अधिकं प्रबलं, मृदुतरं च अभवत्।
पूर्वविद्यार्थीसंपर्ककार्यालयस्य नेता, योङ्गझौ नम्बर १ मध्यविद्यालयस्य पार्टीसमितेः सदस्यः च जियांग् शुरोङ्ग इत्यनेन सह पूर्वविद्यार्थिनः स्वस्य अल्मा मेटरस्य भ्रमणं कर्तुं आरब्धवन्तः। विद्यालयस्य इतिहाससङ्ग्रहालये प्रदर्शनं, नूतनः धावनमार्गः, सम्पूर्णक्रीडासुविधाः, नवीनीकरणं कृतं कलाभवनं, सर्वथा नूतनं शिक्षणक्षेत्रं, उन्नतशिक्षणसाधनम् इत्यादिषु अल्मा मेटरमध्ये परिवर्तनेन पूर्वविद्यार्थिनः निःश्वासं कृत्वा तेषां प्रशंसाम् अकरोत्। एकस्य पश्चात् अन्यस्य रक्तभवनस्य, एकस्य पश्चात् अन्यस्य वृद्धस्य वृक्षस्य, एतानि स्मृतिपूर्णानि वस्तूनि सर्वान् पूर्वविद्यार्थिनः क्षणमात्रेण ३० वर्षाणाम् अधिककालपूर्वस्य यौवनदिनेषु पुनः नेतुम् इव आसन्
आयोजनस्य कालखण्डे पूर्वविद्यार्थीसम्पर्ककार्यालयेन सावधानीपूर्वकं संगोष्ठीयाः आयोजनं कृतम्। संगोष्ठी १०५ कक्षायाः १०६ कक्षायाः च मूलकक्षासु आयोजिता आसीत् ।मुख्यशिक्षकौ डेङ्ग झोङ्गजुन् महोदयः ली जियानपिङ्ग् महोदयः च तस्य वर्षस्य शिक्षकाः अपि संगोष्ठ्यां भागं ग्रहीतुं आमन्त्रिताः आसन्। पूर्वविद्यार्थिनः स्नातकपदवीं प्राप्त्वा स्वयात्रायाः विषये कथयन्ति स्म, तेषु केचन वर्षाणां परिश्रमस्य अनन्तरं बहवः महत्त्वपूर्णाः परिणामाः प्राप्तवन्तः, स्वकीयानां कम्पनीनां स्थापनां कृतवन्तः, विपण्यप्रतियोगितायां च उद्भूताः ...
शिक्षकाः छात्राः च पुनः एकत्र समागताः, हसनेन च पूर्णतया पुष्पाणि प्रफुल्लितानि, सर्वे मिलित्वा एतत् अविस्मरणीयं क्षणं विद्यालयस्य भोजनालये भोजनं कृतवन्तः, निर्दोषतां शुद्धतां च पुनः प्राप्तवन्तः तेषां छात्रदिनानां। पूर्वविद्यार्थिनः उक्तवन्तः यत् तेषां अल्मा मेटरः तेषां वृद्धेः पालना अस्ति तथा च ते सर्वदा कृतज्ञतां धारयिष्यन्ति तथा च स्वस्य अल्मा मेटरस्य विकासस्य पालनं समर्थनं च करिष्यन्ति।
"एषः उष्णतापूर्णः पुनर्मिलनः अस्ति तथा च पूर्वविद्यार्थीनां तेषां अल्मा मेटरस्य च मध्ये निरन्तरं अन्तरक्रियायाः साधारणविकासस्य च अन्यत् साक्ष्यम्। पूर्वविद्यार्थीनां तेषां अल्मा मेटरस्य च मध्ये सशक्ततरं सेतुं निर्मातुं सर्वेषां पक्षेभ्यः संसाधनानाम् सक्रियरूपेण समन्वयं करिष्यति, तथा च निरन्तरं करिष्यति to "पूर्वविद्यार्थिनः हुनाननगरं प्रति प्रत्यागच्छन्ति" कार्यस्य विकासस्य सुविधां कर्तुं तथा च योङ्गझौ अर्थव्यवस्थायाः समाजस्य च उच्चगुणवत्तायुक्तविकासे क्रमाङ्कस्य मध्यविद्यालयस्य तथा क्रमाङ्कस्य १ मध्यविद्यालयस्य पूर्वविद्यार्थीनां शक्तिं योगदानं दातुं!" इति जियाङ्गशुरोङ्गः अवदत्।