समाचारं

युन्नानस्य नूतना ऊर्जा स्थापिता क्षमता ४६ मिलियन किलोवाट् अधिका अस्ति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : युन्नानस्य नूतना ऊर्जा स्थापिता क्षमता ४६ मिलियन किलोवाट् अधिका अस्ति

चीनदक्षिणविद्युत्जालयुन्नानविद्युत्जालकम्पनीतः संवाददाता ज्ञातवान् यत् अधुना युन्नानस्य नूतना ऊर्जा स्थापिता क्षमता ४६ मिलियन किलोवाट् अधिका अस्ति, पवनशक्तिः प्रकाशविद्युत् स्थापिता क्षमता च क्रमशः १६ मिलियन किलोवाट्, ३० मिलियन किलोवाट् च अधिका अस्ति।

समाचारानुसारं युन्नान्-संस्थायाः संसाधन-सम्पदां आधारेण मुख्यतया प्रकाश-विद्युत्-आधारित-नवीन-ऊर्जा-स्रोताः सशक्ततया विकसिताः, येन प्रान्ते विद्युत्-अभावः प्रभावीरूपेण न्यूनीकृतः अस्मिन् वर्षे प्रथमाष्टमासेषु युन्नानस्य नूतना ऊर्जा-विद्युत्-उत्पादनं ४८.२ अरब-किलोवाट्-घण्टाः यावत् अभवत्, यत् वर्षे वर्षे ८०% वृद्धिः अभवत् ।

"पवनशक्तिः, प्रकाशविद्युत् इत्यादयः नवीनाः ऊर्जास्रोताः अत्यन्तं व्यत्यस्तः, यादृच्छिकः, अस्थिरः च भवन्ति, अत्यन्तं मौसमेन च बहुधा प्रभाविताः भवन्ति। प्रकाशविद्युत्-आधारित-नवीन-ऊर्जा-विद्युत्-उत्पादनं मुख्यतया मध्याह्नसमये केन्द्रीकृतं भवति पावर ग्रिड् युन्नान पावर ग्रिड् कम्पनी प्रबन्धकः चेन् रुचाङ्ग इत्यनेन उक्तं यत् नवीन ऊर्जाविद्युत् उत्पादनस्य उत्पादनस्य उतार-चढावस्य स्थिरीकरणाय स्वच्छ ऊर्जायाः सुरक्षितं उपभोगं प्रवर्धयितुं युन्नान पावर ग्रिड् इत्यादिभिः विभागैः प्रेषणसञ्चालनं अनुकूलितं कृत्वा समन्वितं तथा च... जलस्य, अग्निस्य, पवनस्य, सौर ऊर्जायाः च भण्डारणस्य पूरकलाभाः तथा च युन्नान-नगरं स्वच्छं कर्तुं जल-शक्तिः, ताप-शक्तिः इत्यादीनां पारम्परिक-ऊर्जा-स्रोतानां नियमन-क्षमतानां ऊर्जा-उत्पादनस्य उपयोगस्य दरः ९९% अधिकः अस्ति

अधुना युन्नान-प्रान्तस्य स्थापिता विद्युत्-आपूर्ति-क्षमता १४ कोटि-किलोवाट्-अधिका अस्ति, यत्र ९०% स्वच्छ-विद्युत् अस्ति । तेषु अङ्गार-आधारित-स्थापिता क्षमता १४ मिलियन किलोवाट्, जलविद्युत्-स्थापिता क्षमता ८२ मिलियन किलोवाट् अधिका, नूतन-ऊर्जा-स्थापिता क्षमता च ४६ मिलियन किलोवाट् अधिका अस्ति (संवाददाता चेन योङ्गकियाङ्ग) २.

प्रतिवेदन/प्रतिक्रिया