आन्तरिकमङ्गोलियादेशे २०२५ तमे वर्षे महाविद्यालयस्नातकानाम् कृते रोजगारकार्यक्रमः आरब्धः
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकम् : आन्तरिकमङ्गोलियादेशे २०२५ तमे वर्षे महाविद्यालयस्नातकानाम् कृते रोजगारकार्यक्रमः आरब्धः
आन्तरिकमङ्गोलिया दैनिकसमाचारः २ अक्टोबर् दिनाङ्के (रिपोर्टरः लियू ज़िक्सियनः) स्वायत्तक्षेत्रशिक्षाविभागेन अद्यैव २०२५ महाविद्यालयस्नातकानाम् रोजगारकार्यस्य परिनियोजनं प्रारब्धम्, तथा च तत्सहकालं महाविद्यालयेषु विश्वविद्यालयेषु च नामाङ्कनस्य रोजगारस्य च प्रबन्धने कार्यकर्तानां कृते उन्नतप्रशिक्षणवर्गः आयोजितः स्वायत्तप्रदेशे ।
स्वायत्तक्षेत्रस्य शिक्षाविभागस्य आवश्यकता अस्ति यत् २०२५ तमे वर्षे महाविद्यालयस्नातकानाम् रोजगारस्य प्रवर्धनं कर्तुं सर्वेषां महाविद्यालयानाम् विश्वविद्यालयानाञ्च स्वराजनैतिकस्थितौ सुधारः करणीयः तथा च महाविद्यालयप्रतिभानां संवर्धनस्य महत्त्वं च गभीरतया अवगन्तुं भवितुमर्हति तथा च भर्तीं रोजगारं च। मिशनं सुदृढं कर्तुं, महाविद्यालयप्रवेशस्य रोजगारव्यवस्थायाः च निर्माणे विविधानि प्रमुखकार्यं प्रभावीरूपेण कर्तुं, सर्वेषां कर्मचारिणां कृते सर्वतोमुखशिक्षातन्त्रं गभीरं कर्तुं, रोजगारशिक्षायाः गुणवत्तां कार्यक्षमतां च सुधारयितुम्, निरन्तरं सुधारं कर्तुं च आवश्यकम् अस्ति रोजगारसेवाक्षमतायाः स्तरः। विद्यालय-उद्यम-सहकार्यं गहनं कर्तुं उद्योगस्य शिक्षायाः च एकीकरणं, स्नातकानाम् रोजगारक्षमतायां सुधारः, उच्चशिक्षायाः स्थानीय-आर्थिक-सामाजिक-विकासस्य सेवायै क्षमतां वर्धयितुं च आवश्यकम् अस्ति
स्वायत्तक्षेत्रे महाविद्यालयप्रवेशानां रोजगारप्रबन्धनकार्यकर्तृणां च उन्नतप्रशिक्षणवर्गस्य उद्घाटनसमारोहे शिक्षामन्त्रालयस्य छात्रसेवागुणवत्ताविकासकेन्द्रस्य उपनिदेशकः फाङ्गवेई "तः" इति विषये विशेषव्याख्यानं दत्तवान् निर्माणस्य मेलनं - चीनीयलक्षणैः सह करियरशिक्षायाः सैद्धान्तिकपद्धतेः विषये शोधः" . घरेलुरोजगारक्षेत्रस्य विशेषज्ञाः अत्याधुनिकविषयेषु केन्द्रीकृतवन्तः यथा आपूर्तिं माङ्गं च संयोजयति इति नूतनं रोजगारप्रतिमानं स्थापयितुं, उद्योगं शिक्षां च एकीकृत्य, भर्तीं रोजगारं च एकीकृत्य, कथं महाविद्यालयाः विश्वविद्यालयाः च नामाङ्कनप्रवर्धनस्य अन्तर्गतं उत्तमं कार्यं कर्तुं शक्नुवन्ति नवीन महाविद्यालयप्रवेशपरीक्षासुधारस्य स्थितिः, तथा च डिजिटल अर्थव्यवस्थायुगे महाविद्यालयस्य छात्राणां कृते रोजगारस्य अवसराः, चुनौतीः च। प्रशिक्षणवर्गः ३ दिवसान् यावत् अभवत्, तथा च स्वायत्तक्षेत्रस्य विद्यालय-उद्यम-शिक्षा-मञ्चः एकस्मिन् एव समये आयोजितः आसीत्, सभायां भागं गृहीतवन्तः सर्वे पक्षाः उद्यमप्रतिभा-आवश्यकता, विद्यालय-उद्यम-सहकारि-शिक्षा, इत्यादिषु प्रमुखेषु विषयेषु गहनचर्चाम् अकरोत् तथा च सर्वकारस्य, विद्यालयानां, उद्यमानाम् च मध्ये निकटसञ्चारं, सहकार्यं च प्रवर्तयितुं नामाङ्कनं, प्रशिक्षणं, रोजगारसम्बद्धता च तन्त्राणि।
अग्रिमे चरणे स्वायत्तक्षेत्रस्य शिक्षाविभागः चीनीराष्ट्रस्य कृते समुदायस्य सशक्तभावनानिर्माणे, महाविद्यालयस्नातकानाम् रोजगारं अधिकप्रमुखस्थाने स्थापयितुं, रोजगारनीतिप्रचारं, अवधारणामार्गदर्शनं च सुदृढं कर्तुं आग्रहं करिष्यति, रोजगारमार्गदर्शनसेवाः सुदृढाः, तथा च शरदऋतुपरिसरनियुक्तिः आरभ्यत इति क्रियाकलापाः, प्रमुखोद्योगानाम् आवश्यकतानां आधारेण विद्यालयसञ्चालनस्य च आधारेण उद्यमानाम् आगमनं इत्यादीनां आपूर्ति-माङ्ग-क्रियाकलापानाम् आचरणार्थं मार्गदर्शनम् स्वायत्तक्षेत्रस्य लक्षणं, स्वायत्तक्षेत्रे महाविद्यालयस्नातकानाम् उच्चगुणवत्तापूर्णं पूर्णं च रोजगारं पूर्णतया प्रवर्धयति।
स्रोतः - आन्तरिक मंगोलिया दैनिक