झाङ्ग शुआइ निरन्तरं क्रीडितुं इच्छति, युगलक्रीडकः इति परिभाषितुं न इच्छति
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झाङ्ग शुआइ विदां न करिष्यति। बीजिंग न्यूजस्य संवाददाता वाङ्ग फी इत्यस्य चित्रम्
"अधुना निवृत्तः मा भवतु, त्वं अद्यापि महान् असि" इति क्रीडायाः अनन्तरं बडोसा जालस्य पुरतः झाङ्ग शुआइ इत्यस्मै अवदत् । अक्टोबर्-मासस्य ३ दिनाङ्के समाप्तस्य चीन-टेनिस्-ओपन-क्रीडायाः महिला-एकल-शीर्ष-८ मध्ये वाइल्ड्-कार्ड्-रूपेण भागं गृहीतवती झाङ्ग-शुआइ स्पेन्-देशस्य खिलाडी बाडोसा-इत्यस्मै ० तः २ इति स्कोरेन पराजितः अभवत्, शीर्ष-चतुष्टयेषु च गमनम् अवाप्तवती २४ क्रीडासु हारस्य क्रमेण बीजिंगनगरम् आगत्य कश्चन अपि न चिन्तितवान् यत् ३५ वर्षीयः झाङ्ग शुआइ अधस्तात् पुनः उच्छ्वासं कृत्वा ४ विजयस्य तरङ्गं प्राप्तुं शक्नोति विश्वस्य क्रमाङ्कनम् अपि ५९५ तः २५० यावत् वर्धितम्।
अस्मिन् चाइना ओपन-क्रीडायाः यात्रायाः सारांशं दत्त्वा झाङ्ग-शुआइ इदानीं स्वस्य विषये अतीव सन्तुष्टा अस्ति इति अवदत् यत् सा अनेकेषां प्रशिक्षकाणां क्रीडकानां च सल्लाहं अनुसृत्य क्रीडति एव। तदनन्तरं झाङ्ग शुआई यथाशीघ्रं शीर्ष-२०० मध्ये प्रत्यागत्य ग्राण्डस्लैम्-क्वालिफाइंग्-परिक्रमणं गृह्णीयात् इति आशास्ति सा युगल-क्रीडिका इति परिभाषितुं न इच्छति ।
प्रतिद्वन्द्वी तां निवृत्तं न कर्तुं पृष्टवान्, ओसाका नाओमी उक्तवती यत् सा शुद्धा व्यक्तिः अस्ति
प्रथमसेट् १-६ इति स्कोरेन हारयित्वा झाङ्ग शुआइ द्वितीयसेट् मध्ये १५ क्रमाङ्कस्य बीजयुक्तेन बाडोसा इत्यनेन सह ७ अंकपर्यन्तं युद्धं कृतवान्, अन्ततः ४-७ इति स्कोरेन हारितवान्, शीर्षचतुर्णां मध्ये चूकितवान्, अतः चाइना ओपन-क्रीडायाः यात्रा समाप्तवती
"अहम् एवम् एव हानिम् कर्तुम् न इच्छामि। एतत् एवं समाप्तुं न शक्नोति। अहं अन्तिमबिन्दुपर्यन्तं न त्यजामि।" "क्रीडायां विजयः सुलभः नास्ति। सर्वे एतावन्तः आश्चर्यचकिताः सन्ति, इदं भवति यत् समग्रं जगत् मां अभिनन्दनं करोति।”
बीजिंग-नगरम् आगमनात् पूर्वं झाङ्ग-शुआइ-इत्यनेन एकल-क्रीडायां २४-क्रीडासु हारस्य क्रमः अभवत्, सा च प्रायः निवृत्तेः मार्गे आसीत्, सा अपि दलं पृष्टवती यत् सा निरन्तरं कर्तुम् इच्छति वा इति परन्तु भ्रमणस्य बहवः प्रशिक्षकाः क्रीडकाः च तां भिन्नभिन्नरूपेण प्रोत्साहयन्ति, सा धैर्यं धारयिष्यति इति आशां कुर्वन्ति । अद्यतनक्रीडायाः अनन्तरं बाडोसा जालस्य पुरतः झाङ्ग शुआइ इत्यस्मै अवदत् यत् इदानीं सा निवृत्ता न भवेत्, सा अद्यापि महान् अस्ति।
"अहं तां श्रोष्यामि। भवन्तः कस्मिन् अपि क्षेत्रे विशेषज्ञाः अवश्यं शृण्वन्ति। ते अस्मिन् वृत्ते निपुणाः सन्ति।" अन्तिमे बिन्दौ क्रीडितः।
भ्रमणकाले सर्वे जानन्ति यत् झाङ्ग शुआइ अतीव लोकप्रियः अस्ति तस्याः नाओमी ओसाका, गौफ्, मिनेओन् इत्यादिभिः खिलाडिभिः सह उत्तमः व्यक्तिगतः सम्बन्धः अस्ति ते न्यायालये प्रतिद्वन्द्विनः सन्ति, न्यायालयात् बहिः उष्णहृदयानां बालिकाः च सन्ति । "वयं न्यायालये अतीव युद्धप्रियाः स्मः, वयं सर्वेऽपि न्यायालयात् बहिः उत्साही बालिकाः स्मः।"
चाइना ओपन-क्रीडायाः समये नाओमी ओसाका इत्यनेन उक्तं यत् भ्रमणवृत्ते प्रवेशात् आरभ्य झाङ्ग-शुआइ तस्याः कृते अतीव उत्तमः अस्ति । झाङ्ग शुआइ इत्यस्य पूर्वस्य २४-क्रीडा-हारस्य क्रमस्य विषये वदन्त्याः ओसाका नाओमी इत्यस्याः कथनमस्ति यत् सा तस्य सहानुभूतिम् अनुभवितुं न शक्नोति, यतः पङ्क्तिबद्धरूपेण द्वौ क्रीडा-हारः पूर्वमेव दुःस्वप्नवत् आसीत् "अहं कल्पयितुं न शक्नोमि यत् २४-क्रीडासु हारयितुम् आवश्यकं मानसिकं कठोरताम् एकः पङ्क्तिः" इति ।
नाओमी ओसाका इत्यस्याः दृष्ट्या झाङ्ग शुआइ इत्यस्याः गतवर्षं वा टेनिस-प्रेमस्य परीक्षणार्थं परीक्षा इव अभवत् अहं न जानामि यत् सा अस्मिन् क्रमे कियत् संघर्षं कृतवती अस्ति। प्रत्येकं सा झाङ्ग शुआइ इत्ययं हारितस्य अनन्तरं अद्यापि कठिनं प्रशिक्षणं करोति इति पश्यति, ओसाका केवलं भावेन निःश्वसितुं शक्नोति, "सा वस्तुतः अतीव शुद्धा व्यक्तिः अस्ति" इति ।
अल्पकालीन लक्ष्यं शीर्ष २०० मध्ये स्थानं प्राप्तुं भवति, अहं च युगलक्रीडकः इति परिभाषितुं न इच्छामि
स्वस्य करियरस्य सारांशं दत्त्वा झाङ्ग शुआइ इत्यनेन उक्तं यत् सः सर्वोत्तमरूपेण संक्रमणकालीनः व्यक्तिः अस्ति । स्वपीढीयाः क्रीडकाः किञ्चित् लज्जिताः भवन्ति यत् ते ली ना इव उत्कृष्टाः न सन्ति, तेषां परिणामानां तुलना झेङ्ग किन्वेन् इत्यादीनां लघुपुष्पैः सह कर्तुं न शक्यते झाङ्ग शुआइ इत्ययं सम्यक् जानाति यत् एकल-क्रीडायां ग्राण्डस्लैम्-विजयं तस्याः कृते दूरम् अस्ति, अतः सा युगल-क्रीडायां वा मिश्रित-युगल-विजेतृत्वं प्राप्तुं इच्छति, अन्यथा च स्वस्य ग्राण्डस्लैम्-स्वप्नं साकारं कर्तुम् इच्छति "जनानाम् अद्यापि स्वप्नाः भवितुम् अर्हन्ति । कठिनम् अस्ति to achieve.
चाइना ओपन-क्रीडायां क्रमशः ४ क्रीडासु विजयं प्राप्य झाङ्ग-शुआइ इत्यस्मै अपि संवाददातृभिः सह अधिकं संवादं कर्तुं अवसरः प्राप्तः । प्रत्येकं क्रीडोत्तरं पत्रकारसम्मेलने सा अतीव गम्भीरतापूर्वकं प्रश्नानाम् उत्तरं ददाति स्म, अस्मिन् काले स्वजीवनस्य अन्वेषणं च साझां करोति स्म । २४ क्रीडासु लज्जाजनकप्रतीतस्य हारस्य क्रमस्य सम्मुखे झाङ्ग शुआइ इत्यनेन उक्तं यत् अन्यदृष्ट्या पश्यन् सः बहु लाभं प्राप्तवान् यत् प्रत्येकं हानिः समस्यानां समाधानस्य अवसरः भवति। यदि सा प्रतिक्रीडायां एकां समस्यां समाधायति तर्हि सा २४ समस्यानां समाधानं कृतवती अस्ति । यदि प्रत्येकस्मिन् क्रीडने समस्याद्वयं समाधानं भवति तर्हि इदानीं ४८ समस्यानां समाधानं जातम्।
तस्याः दीर्घकालीनजीवने झाङ्गशुआइ कतिपयैः पीढिभिः क्रीडकैः परितः अस्ति, तस्याः प्रतिद्वन्द्विनः परिवर्तिताः, तस्याः क्रीडाशैली अपि परिवर्तिता, येन सा समयेन सह तालमेलं स्थापयितुं प्रवृत्ता अस्ति परिवर्तनं समयं लभते, अनेके जनाः तत् सहितुं असमर्थाः सन्तः निवृत्ताः भवन्ति । परन्तु झाङ्ग शुआइ इत्यनेन अस्मिन् क्रमे क्रीडनस्य सर्वोत्तमः उपायः प्राप्तः । यथा यथा तस्याः करियरस्य समाप्तिः भवति तथा तथा सा अपि स्वस्य सामञ्जस्यं कर्तुं प्रयतते । बीजिंगनगरे एतेषु ५ क्रीडासु भागं गृहीत्वा अहं पश्यामि यत् झाङ्ग शुआइ इत्यस्य अङ्कणे चिन्तनं स्पष्टतरं भवति, तस्य क्रीडाशैली च अधिका संक्षिप्ता अस्ति।
भविष्यस्य विषये झाङ्ग शुआइ इत्यस्य स्पष्टं लक्ष्यं वर्तते, सः अन्यं ग्राण्डस्लैम् युगलं वा मिश्रितयुगलं वा चॅम्पियनशिपं जितुम् आशां कुर्वन् अस्ति । तदतिरिक्तं वयं ग्राण्डस्लैम्-क्वालिफाइंग्-प्रतियोगितायां भागं ग्रहीतुं शक्नुमः इति सुनिश्चित्य विश्व-एकल-क्रमाङ्कने यथाशीघ्रं शीर्ष-२००-स्थानेषु प्रवेशं कर्तुं प्रयत्नशीलाः स्मः |. झाङ्ग शुआई आगामिषु सत्रेषु एकलस्पर्धासु भागं ग्रहीतुं आशास्ति यदा सा युगलस्पर्धासु भागं गृह्णाति।
तदनन्तरं झाङ्ग शुआई डब्ल्यूटीए वुहान ओपन इत्यस्मिन् भागं गृह्णीयात्, यत् अन्तिमः कार्यक्रमः अस्ति यस्मिन् सा स्वस्य क्रमाङ्कनस्य रक्षणस्य बलेन भागं ग्रहीतुं शक्नोति । तदनन्तरं तस्याः निम्नस्तरात् आरम्भः करणीयः आसीत्, तस्याः अंकाः, श्रेणी च चाइना ओपन-क्रीडायां इव शीघ्रं सुधारः न भविष्यति स्म । परन्तु स्पर्धा कुत्रापि भवतु, स्तरः किमपि न भवतु, झाङ्ग शुआइ इत्यनेन उक्तं यत् सा यथाशक्ति प्रयतते इति।
बीजिंग न्यूजस्य मुख्यसम्वादकः सन हैगुआङ्गः
सम्पादक बाओ होंगगुआंग