समाचारं

(झुलाओ समुदायः चीनः एकः परिवारः अस्ति) "दम्पती चौकी" बेतुन्, झिन्जियांग: "वायव्यस्य उत्तरस्य" रक्षणं कुर्वन् एकः सौम्यः दुर्गः।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बेतुन्, झिन्जियाङ्ग, अक्टोबर् ३ (सम्वादकः चेङ्ग क्षियाओलू, झाओ यामिन् च) "मम परिवारः मार्गस्य अन्ते निवसति, सीमास्मारकं च गृहस्य पृष्ठतः अस्ति; सीमानद्याः सस्यानि वर्धन्ते, मेषाः पशवः च सीमायां चरन्ति।" xinjiang production and construction corps ( 10th division इत्यस्य beitun city (अतः "the corps" इति उच्यते) corps इत्यस्य वायव्यतमं विभागनगरम् अस्ति। पश्चिमदिशि कजाकिस्तानगणराज्यस्य समीपे स्थितम् अस्ति पूर्वदिशि च मंगोलियादेशः । स्थानीयतया बहुधा पाठितः अयं जिंगलः कोरस्य जनानां "सीमायाः रक्षणस्य दैनन्दिनजीवनस्य" काव्यव्यञ्जनम् अस्ति । अत्र "दम्पत्योः पदं" ये पदं स्वगृहं मन्यन्ते, सः सौम्यः दुर्गः अस्ति यः "वायव्यस्य उत्तरस्य" दृढतया रक्षणं करोति ।

मा जुन्वु, झाङ्ग झेङ्गमेई च जुन्वु-चौके सीमारक्षणस्य अनुभवान् परिचयितवन्तौ । तस्बिर cheng xiaolu द्वारा

सैन्य चौकी : सीमानद्याः समीपे “भूमिरक्षणम्” इति भावनां उत्तराधिकारं प्राप्य

"अहं मम जीवने केवलम् एकं कार्यं करोमि। अहं मातृभूमिस्य रक्षकः अस्मि।" वायव्य मिलिशिया". बाह्यभित्तिषु एकः रेखा नेत्रयोः आकर्षकाः पात्राः दृष्टिगोचराः आगच्छन्ति। एतत् वाक्यं ५५ वर्षीयस्य सीमारक्षकस्य मा जुन्वु इत्यस्य गम्भीरः शपथः, यथार्थस्वीकारः च अस्ति ।

सैन्यपोस्ट् इति कजाखभाषायां "सण्डेक" इत्यस्य अर्थः "रिक्तपेटी" इति अपि ज्ञायते, अस्माकं देशस्य वायव्यतममरुभूमिषु अयं पदः दर्जनशः मीलपर्यन्तं निर्जनः अस्ति ।

चौकीयाः स्थापना ३६ वर्षपूर्वस्य अस्ति । घुमावदारः अरकबेक् नदी मूलतः प्राकृतिकः राष्ट्रियसीमा आसीत् १९८८ तमे वर्षे वसन्तऋतौ हिमविगलनजलप्रलयः प्रचण्डः अभवत्, सादेक्-नगरे नदीतटः अपि विस्फोटितः । अन्तर्राष्ट्रीयव्यवहारानुसारं यदि नदी मार्गं परिवर्तयति तर्हि अस्माकं प्रदेशः समीपस्थदेशेषु स्थानान्तरितः भवितुम् अर्हति । "देशस्य एकः इञ्चः अपि नष्टः न भवेत्" इति निश्चयेन १८५ तमे रेजिमेण्ट्, भ्रातृसङ्घं परितः, सर्वेषां जातीयसमूहानां स्थानीयजनाः च नदीं मूलमार्गं प्रति प्रत्यागन्तुं १६ दिवसान् रात्र्यन् च कठिनं युद्धं कृतवन्तः तदनन्तरं १८५ तमे रेजिमेण्ट् इत्यनेन उल्लङ्घने मिलिशिया-चौकीं स्थापितं, "होमलैण्ड्-गार्ड-युद्धे" भागं गृहीतवान् मा जुन्वुः च तस्मिन् चौके प्रथमः सीमारक्षकः अभवत् तस्मिन् वर्षे सः १९ वर्षीयः आसीत् ।

१९९२ तमे वर्षे मा जुन्वु इत्यनेन झाङ्ग झेङ्गमेइ इत्यनेन सह विवाहः कृतः, यः "द्वितीयपीढीयाः सैन्यपुनर्प्राप्तिकर्मचारिणः" अपि आसीत् ।

१८५ तमे रेजिमेण्ट्-कर्मचारिणः सर्वे जानन्ति यत् दशकैः अत्र स्थातुं कियत् प्रबलं इच्छाशक्तिः आवश्यकी भवति । वसन्तऋतौ जलप्लावनम्, ग्रीष्मकाले मशकाः, शरदऋतौ वालुकातूफानानि, शिशिरे हिमः, हिमः च सर्वाणि जीवितस्य "अत्यन्तं आव्हानं" सन्ति । समूहक्षेत्रस्य कर्मचारिणः सीमारक्षणे भागं गृहीतवन्तः सहकारिभिः प्रेषितः मोबाईलफोन-वीडियो संवाददातृभ्यः दर्शितवान् यत् तेषां सम्पूर्णं शरीरं आच्छादितम् आसीत् एतावत् सघनः यत् जनानां शिरोभागस्य केशाः जडाः अभवन्। अनुमानानुसारम् अत्र ग्रीष्मकाले मशकानां घनत्वं प्रतिघनमीटर् प्रायः १८०० मशकानां यावत् भवति, येन कुक्कुटपालनानां पशुपालनानां च मृत्युः भवितुम् अर्हति प्रारम्भिकवर्षेषु मा जुन्वु इत्यस्य श्वः क्रुद्धैः मशकैः दष्टः अभवत् । यदा सः सीमायां गस्तं कर्तुं बहिः गतः तदा सः डीजलेन सिक्तं गोजखण्डं शिरसि स्थापयति स्म, तस्य तीक्ष्णगन्धः केचन मशकान् दूरीकर्तुं शक्नोति स्म, परन्तु तया तस्य मुखं अपि दह्यते स्म

मशकैः हिमैः च उत्पद्यमानस्य असुविधायाः तुलने मा जुन्वुः सीमानदीं प्रभावितं कर्तुं शक्नुवन्तः जलप्लावनस्य विषये अधिकं चिन्तितः अस्ति । "यतो हि हिमविगलनजलप्रलयः अस्ति, अतः मूलतः अस्माभिः प्रतिवर्षे एप्रिलमासे जलप्रलयेन सह युद्धं कर्तव्यं भवति। अपि च अस्मिन् वर्षे जलप्लावनं विशेषतया दीर्घकालं यावत् भवति। पूर्ववर्षेषु अधिकतया एकं वा द्वौ वा जलप्रलयशिखरौ एव आसन्, परन्तु अस्मिन् वर्षे त्रयः चत्वारि वा जलप्लावनानि आसन् शिखराः।" तथापि तस्य वचनेषु बहु चिन्ता नासीत्। , "किमर्थम् एतावता वर्षेभ्यः पुनः तटबन्धः न विस्फोटितः? यतः अस्माकं अनुभवः अस्ति, कियत् अपि महत् जलप्लावनम् अस्ति चेदपि वयं निवारयितुं शक्नुमः।

बाधभङ्गः एव न केवलं संकटः। झाङ्ग झेङ्गमेई स्मरणं करोति यत् यदा मा जुन्वुः नदीयां तृणानि स्वच्छं कुर्वन् आसीत् तदा तस्य पालः तत्क्षणमेव प्रक्षालितः अभवत् "अहं तं तटे कतिपयानि माइलपर्यन्तं अनुधावितवान्। सौभाग्येन तस्य जलकौशलं उत्तमम् आसीत्, सः एकस्मिन् स्थाने आसीत् यत्र... प्रवाहः मन्दः आसीत् ।

अन्तिमेषु वर्षेषु यथा यथा सर्वेषु पक्षेषु परिस्थितिः क्रमेण सुधरति तथा तथा एतादृशाः रोमाञ्चकारीणि क्षणाः न्यूनाधिकाः अभवन्, एकदा शान्ताः सैन्यचौकीः अधिकाधिकं सजीवाः अभवन् २०१७ तमे वर्षे सैन्यचौकायाः ​​पार्श्वे नूतनं सीमारक्षककर्तव्यबिन्दुः निर्मितः, सीमारक्षकाः समृद्धाः, जलप्रलयविरुद्धं मृदारक्षास्मारकभवनं च निर्मितम् सीमायां गस्त्यस्य अतिरिक्तं मा जुन्वुः स्वयंसेवकभाष्यकाररूपेण कार्यं कृतवान्, आगन्तुकानां कृते जलप्रलयविरुद्धं युद्धं कृत्वा भूमिरक्षणस्य, कोर्प्स्-भावनायाः उत्तराधिकारस्य च पूर्वघटनानां विषये कथयति स्म

फू योङ्गकियाङ्ग्, लियू गुइझी च बेइशावो पोस्ट् इत्यत्र साक्षात्कारं कृतवन्तौ । तस्बिर cheng xiaolu द्वारा

बेइशावो पोस्ट् : मरुभूमिषु "सीमायाः पुनरुत्थानस्य" आशां रोपयन्

२९ सेप्टेम्बर् दिनाङ्के संवाददाता १० विभागस्य १८६ तमे रेजिमेण्टस्य बेशावो पोस्ट् इत्यत्र आगतः यावत् सः दृष्टवान्, छद्मबाह्यभित्तिः, परितः वृक्षाः च सन्ति इति ३ मंजिला भवनं एकं सजीवं दृश्यं निर्मितवान् यत् जनान् it is completely इति कृतवान् असम्भवं वक्तुं यत् चौकी वस्तुतः गुर्बन्तुङ्गुट् मरुभूमिस्य (सामान्यतया "उत्तरवालुकानीड" इति नाम्ना प्रसिद्धस्य) धारायाम् अस्ति । वस्तुतः एतत् स्थानं कदाचित् वायुना, वालुकाभिः च विध्वस्तं बंजरभूमिः आसीत्, ये जनाः अत्र हरितवर्णस्य प्रथमस्पर्शं "रञ्जितवन्तः" ते बेइशावो पोस्ट्-संस्थायाः निदेशकः फू योङ्गकियाङ्ग्, तस्य पत्नी लियू गुइझी च आसन्

२००४ तमे वर्षे ३० वर्षीयः फू योङ्गकियाङ्गः हेनान्-नगरात् कार्यं कर्तुं झिन्जियाङ्ग-नगरम् आगत्य १८६ तमे रेजिमेण्ट्-मध्ये निर्माणकार्यकर्ता अभवत् । २०१२ तमे वर्षे सः स्वपरिवारं बेइशावो-पोस्ट्-नगरम् आनयत्, ततः परं सः तत् पदं स्वगृहं कृतवान्, "कृषिः रक्षकः स्थातुं, चरनं च गस्तं कर्तुं" इति सीमायाः रक्षणस्य जीवनं आरब्धवान्

लियू गुइझी स्मरणं करोति यत् यदा सा प्रथमवारं चौकीम् आगता तदा गृहं वालुकाभिः परितः आसीत्, यत् गृहस्य द्वारं प्रति प्रबलवायुः वालुकाम् आकर्षयति स्म, यत् अर्धमीटर् ऊर्ध्वं सञ्चितः भवितुम् अर्हति स्म प्रतिदिनं प्रातःकाले एकं पुटं गृहीत्वा गृहात् बहिः वालुकाम् "वहितुं" आसीत् । पारिस्थितिकवातावरणस्य उन्नयनार्थं १८६ तमे रेजिमेण्ट् इत्यनेन बेइशावो-चौकीयाः परितः वृक्षाणां प्रत्यारोपणार्थं, रोपानां रोपणार्थं च कर्मचारिणः संगठिताः फू योङ्गकियाङ्ग्, लियू गुइझी च गस्तं कुर्वन्तौ रोपानां, तृणबीजानां च सावधानीपूर्वकं पालनं कृतवन्तौ ।

"वृक्षस्य रोपणं बालकद्वयस्य पालनात् अधिकं कठिनं भवति।" वृक्षः, वृक्षस्य रोपणार्थं च दिवारात्रौ कार्यं कुर्मः यदा वयं क्षुधार्ताः आसन् तदा वयं कतिपयान् दंशान् खादितुम् अन्तः गच्छामः, यदा वयं तृप्ताः भवेम तदा वयं वृक्षान् सिञ्चितुं बहिः गच्छामः, गृहे न उड्डीयन्ते स्म ” इति ।

पञ्चषड्वर्षेभ्यः अनन्तरं बेइशावो पोस्ट् मरुभूमिस्थः नखलिस्तानः अभवत् । प्रायः ३०,००० रमणीयाः वृक्षाः फू योङ्गकियाङ्ग् इत्यनेन तस्य पत्न्या च प्रबन्धितस्य ३०० एकराधिकं भूमिं आच्छादयन्ति, येन मरुभूमिस्य प्रसारः प्रभावीरूपेण अवरुद्धः भवति ।

मरुभूमिं विदां कुरुत, जीवनं शनैः शनैः समृद्धं भवति । रेजिमेण्ट्-क्षेत्रं, प्रासंगिकविभागाः च सीमाक्षेत्राणां पुनरुत्थानाय, जनान् समृद्धीकर्तुं च परियोजनाः इत्यादीनां धनराशिनां कृते आवेदनं कृतवन्तः, बेइशावो-चौके पशु-मेष-गोष्ठकाः, शाक-ग्रीनहाउस्, स्प्रिंकलर-सिञ्चन-सुविधाः इत्यादीनि निर्मितवन्तः अधुना न केवलं चौकी हरितवृक्षैः आवृता, अपितु फलशाकयोः अपि स्वावलम्बी अस्ति । फू योङ्गकियाङ्ग् तस्य पत्नी च ५० तः अधिकानि गावः अपि पालितवन्तौ, तासां चरने सहायतार्थं कजाख-गोपालकं नियुक्तवन्तः च ।

"अहं पशुशालायाः विस्तारं कर्तुम् इच्छामि, शतशः वा सहस्राणि वा गावः पालयितुम् इच्छामि, येन सर्वे द्रष्टुं शक्नुवन्ति यत् यद्यपि सीमारक्षणं कठिनं भवति तथापि केचन जनाः सीमायां धनं प्राप्तुं शक्नुवन्ति। एतेन अधिकाः जनाः सीमायाः रक्षणाय आगत्य आकर्षयिष्यन्ति। ." फू योङ्गकियाङ्गः अवदत्।

"मम पुत्रः पुत्री च यदा अहं बेइशावो पोस्ट् आगतः तदा न अवगतवन्तौ, परन्तु अधुना ते सर्वे वदन्ति, पिता, भवान् एतत् मार्गं स्वीकुर्वन् सम्यक् अस्ति।" रेजिमेण्टस्य रक्षकाः अपि अभवन् । मम पुत्री, या अस्मिन् वर्षे महाविद्यालयात् स्नातकपदवीं प्राप्तवती, सा पाश्चात्यमहाविद्यालयस्य छात्रस्वयंसेवकसेवाकार्यक्रमे पञ्जीकरणं कृतवती, किङ्ग्हे काउण्टी, अल्टायक्षेत्रे च स्वयंसेवाम् अकरोत् “तथा च सा देशस्य रक्षणस्य सीमारक्षणस्य च विशेषपरियोजनाय, सेवायाः च कृते पञ्जीकरणं कृतवती क्षेत्रम् अपि सीमायां वर्तते” इति । (उपरि)

स्रोतः चीन न्यूज नेटवर्क

प्रतिवेदन/प्रतिक्रिया