प्रथमं राष्ट्रियसैनिकप्रतिनिधिसम्मेलनं १९ वर्षीयः मञ्चस्य द्वितीयपङ्क्तौ उपविष्टवान्
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हुनान दैनिक सर्वमाध्यम संवाददाता झाङ्ग यिंग संवाददाता वांग ज़िमिंग जू हांग
उज्ज्वल-रक्त-आमन्त्रणपत्रे आवरणपत्रे "१९६०" इति वर्षसङ्ख्या सुवर्णमुद्रणेन मुद्रिता अस्ति, अन्तः पृष्ठे च राष्ट्रिय-सैनिक-प्रतिनिधिसम्मेलनस्य आमन्त्रणसूचना मुद्रिता अस्ति
१९६० तमे वर्षे मेइगाङ्ग-समुदायस्य (अधुना कुन्वेई-ग्रामः, शुइशी-नगरं), हुनान्-नगरस्य निङ्ग्युआन्-मण्डलस्य कुन्वेइ-ब्रिगेड्-इत्यस्य उत्कृष्ट-मिलिशिया-सदस्यायाः लियू-युएयु-इत्यस्याः कृते राष्ट्रिय-सैनिक-प्रतिनिधि-सम्मेलने भागं ग्रहीतुं राष्ट्रिय-प्रशंसां प्राप्तुं च आमन्त्रयन् आमन्त्रणपत्रं प्राप्तम्
"एतत् आमन्त्रणपत्रं मया मिलिशिया-सङ्घस्य सदस्यतायाः गौरवपूर्णवर्षस्य साक्षी अस्ति तथा च मम जीवनस्य गौरवम् अस्ति।" तस्याः हृदये विश्वासः अद्यापि उज्ज्वलतया प्रज्वलितः अस्ति।
२५ सितम्बर् दिनाङ्के संवाददाता लियू युएयु इत्यस्य साक्षात्कारार्थं योङ्गझौ-नगरस्य विशेषयात्राम् अकरोत्, तस्याः तानि घटनापूर्णवर्षाणि स्मरणं च शृणोति स्म ।
१९६० तमे वर्षे एप्रिलमासे कुन्वेई ब्रिगेड् इत्यस्य मिलिशियादलस्य नेता १९ वर्षीयः लियू युएयुः सर्वेषु स्तरेषु अनुशंसितः चयनं च कृत्वा राष्ट्रियसैनिकप्रतिनिधिसम्मेलने भागं ग्रहीतुं योग्यः अभवत्
ग्रेट् हॉल आफ् द पीपुल् इत्यत्र प्रवेशं कृत्वा लियू युएयु इत्यस्मै अन्येभ्यः सहभागिभ्यः प्रतिनिधिभ्यः टाइप् ५६ अर्धस्वचालित राइफलं प्रदत्तम् ।
"यदा अहं अध्यक्षं माओ, प्रधानमन्त्री झोउ च मिलितवान् तदा अहं बहु उत्साहितः आसम्। ततः परं एतत् बन्दुकं मम जीवनस्य भागः अभवत्।"
अस्मिन् सम्मेलने लियू युएयुः सम्मेलनस्य अध्यक्षस्य सदस्यत्वेन निर्वाचितः, आदर्शरूपेण च उक्तवान् ।
"अहं मञ्चस्य द्वितीयपङ्क्तौ उपविष्टः आसम्, सहचरः झू दे पार्श्वे। सः मां दयालुतया पृष्टवान् यत् अहं कुत्र निवसति, मम नाम किम् इति। मया तस्मै कथितस्य अनन्तरं सः स्मितं कृत्वा मां अवदत्, उत्तमं कार्यं कुरु! तस्मिन् समये दृश्यं, लियू युएयु अद्यापि स्वस्य उत्साहं गोपयितुं न शक्तवती।
अस्य सम्मानस्य पृष्ठतः लियू युएयु इत्यस्य मिलिशिया-सङ्घस्य सदस्यतायाः अनन्तरं उत्कृष्टं प्रदर्शनम् अस्ति । १९५८ तमे वर्षे दलस्य केन्द्रीयसमित्या "बृहत्-परिमाणस्य मिलिशिया-विभागस्य स्थापना" इति आह्वानं कृतम्, यः केवलं १७ वर्षीयः आसीत्, सः राष्ट्रिय-आह्वानस्य सक्रियरूपेण प्रतिक्रियां दत्त्वा मिलिशिया-सङ्गठने सम्मिलितवान्
तस्मिन् समये केचन ग्रामजनाः व्यङ्ग्येन अवदन् यत् - "विश्वस्य स्थापनातः आरभ्य कोऽपि महिला मिलिशिया-सैनिकरूपेण कार्यं न कृतवती" इति स्वभावतः हठिणी लियू युएयुः सा ग्रामे ११ बालिकानां संगठितवती यत् ए मिलिशियावर्गः, दलनेतृत्वेन कार्यं कृतवान्, सर्वेषां प्रशिक्षणे नेतृत्वं च कृतवान् । "आदौ अहं बन्दुकं धारयितुं न साहसं कृतवान्, बन्दुकं प्राप्ते च शूलं आकर्षितुं न साहसं कृतवान्। प्रशिक्षणकाले परितः क्रन्दितुं लज्जितः अभवम्। अन्ते वयं सापेक्षतया निगूढाः अभवम प्रशिक्षितुं पर्वतेषु समतलं स्थानं, उच्चैः नीचैः च क्रन्दनं, लक्ष्यं च...प्रतिदिनम् अभ्यासं कुर्वन्तु।”
उत्कृष्टप्रतिभायाः, वर्षद्वयस्य कठिनप्रशिक्षणेन च लियू युएयुः शीघ्रमेव "तीक्ष्णशूटरः" इति रूपेण वर्धितः ।
बीजिंगतः महता गौरवेण प्रत्यागत्य लियू युएयुः ३० वर्षाणाम् अधिकं कालपर्यन्तं मिलिशिया-दलस्य सेनापतित्वेन निर्वाचिता, सा अन्तःकरणेन स्वकर्तव्यं निर्वहति स्म, उत्पादन-प्रशिक्षणयोः च सक्रियरूपेण मिलिशिया-सङ्घस्य नेतृत्वं कृतवती
कुन्वेइ ग्रामे ६९ वर्षीयः ग्रामवासी झोउ गेझी लियू युएयु इत्यस्य नेतृत्वे महिलासैनिकदलस्य सदस्येषु अन्यतमः अस्ति । झोउ गेझी इत्यनेन पत्रकारैः उक्तं यत् कुन्वेइ ग्रामे प्रवेशं कुर्वन् ग्राममार्गः लियू युएयुः महिलासैनिकाः च निर्मिताः। "प्रतिदिनं मम अनन्तशक्तिः दृश्यते। दिवा उत्पादनं समाप्तं कृत्वा रात्रौ नदीतः नदीवालुका, शिलाः च उद्धृत्य मध्यरात्रौ १२ वादनपर्यन्तं कार्यं करोमि।
लियू युएयुः महिलासैनिकदलस्य त्रयः कार्यकालाः नेतृत्वं कृतवती, प्रत्येकं कार्यकालस्य ११ जनाः आसन् । "यदा सामान्यजनाः दृष्टवन्तः यत् वयं सार्वजनिकसुरक्षाप्रबन्धने, उत्पादने, प्रशिक्षणे च उत्तमं कार्यं कुर्मः तदा ते सर्वे निश्चिन्ताः अभवन्। ते अस्माकं कृते एकं जिंगल् अपि कृतवन्तः: ११ तमे महिलासैनिकस्य अग्रणीवर्गः, धूलं झाडयन्, स्थायि रक्षकदिवसः च तथा रात्रौ।सैन्यसंस्कृतेः अध्ययनं भद्रं, उत्पादनं सुरक्षा च प्रशंसनीया।”
लियू युएयु इत्यस्य ज्येष्ठपुत्रस्य नाम झोउ झीवु इति आसीत्, तस्य जन्मनः पूर्वदिने लियू युएयुः अद्यापि लिङ्गलिंग् सैन्यविभागेन आयोजिते नगरस्य मिलिशियास्पर्धायां भागं गृह्णाति स्म ।
"१९६४ तमे वर्षे अक्टोबर्-मासस्य २२ दिनाङ्के अहं प्रसवम् उद्यतः आसम्। सर्वे मां गृहं गत्वा विश्रामं कर्तुं सल्लाहं दत्तवन्तः, परन्तु मया अनुभूतं यत् किमपि परिस्थितिः भवतु, कश्चन मिलिशिया-सैनिकः मिलिशिया-सैनिकः इव कार्यं कर्तव्यः इति प्रतियोगितायां तस्मिन् दिने , मण्डले द्वितीयस्थाने उत्तमं परिणामं प्राप्तवान् । परदिने मम पुत्रः जातः ।
१९७० तमे वर्षे आरम्भे लियू युएयु इत्यनेन महिलासैनिकदलस्य नेतृत्वं कृत्वा "विलम्बेन तण्डुलस्य उत्पादनस्य एकैकर् क्षेत्रपरीक्षणं" कृतम् । तस्मिन् वर्षे शरदस्य फलानां कटने अस्य प्रयोगक्षेत्रस्य उत्पादनं ८०० किलोग्रामाधिकं भवति स्म, यत् तस्मिन् समये ३०० किलोग्रामाधिकं प्रति म्यू उत्पादनात् बहु अधिकम् आसीत् "ग्रामे धान्यस्य उत्पादनं बहु वर्धितम्। समग्रं काउण्टी अस्माकं ग्रामे आगतं यत् स्थले एव सभाः आयोजयितुं अस्माकं अनुभवात् शिक्षितुं च लियू युएयुः गर्वेण अवदत्।
अतीतं स्मरणं कुर्वन्ती लियू युएयु इत्यस्य दृष्टौ पुरातनाः उच्छ्रिताः आदर्शाः आविर्भूताः यत् यदि अहं पुनः सर्वं कर्तुं शक्नोमि तर्हि अहं जीवनपर्यन्तं मिलिशिया-सैनिकः एव भवेयम्
"राष्ट्रीय मार्च ८ लालध्वजवाहकः", गुआंगझौ सैन्यक्षेत्रस्य "लेई फेङ्गशैल्याः मिलिशियाकार्यकर्तारः", हुनानप्रान्तीयसैन्यक्षेत्रस्य "सैन्यबटालियनसेनापतिप्रतिरूपः" तथा "हुनानप्रान्तीयसैनिकाः कार्य उन्नतव्यक्तिः"... अस्मिन् वर्षे लियू युएयुः तत् ज्ञातवान् हुनान् क्रान्तिकारी सैन्यसङ्ग्रहालयः सांस्कृतिकावशेषान् संग्रहयति स्म, लियू युएयुः च संकोचम् अकरोत् सर्वाणि मानदप्रमाणपत्राणि पुरस्कारविजेतानि वस्तूनि च दानं कृतवान् । सा अवदत्- "एते सम्मानाः अनुभवाः च संस्थायाः देशेन च मम कृते प्रदत्ताः। अधुना देशाय एतानि दानं करणं मम कृते दायित्वं, सम्मानः च अस्ति।