समाचारं

किं अमेरिकादेशस्य युद्धविरामस्य आह्वानं कृत्वा इजरायलसैन्यस्य समर्थनं विरोधाभासः अस्ति? विशेषज्ञ विश्लेषण

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं यदा अमेरिकादेशः युद्धविरामस्य आह्वानं कृतवान् तदापि इजरायल्-देशाय सैन्यसहायतां दत्त्वा मध्यपूर्वदेशं प्रति सैनिकाः प्रेषितवती । अमेरिकादेशस्य विरोधाभासपूर्णं मनोवृत्तिः कथं अवगन्तुं शक्यते यत् एकं कार्यं पर्दापृष्ठे करोति?

अमेरिकादेशस्य विरोधाभासपूर्णव्यवहारस्य पृष्ठे स्पष्टः रणनीतिकः तर्कः अस्ति

विशेषभाष्यकारः सु क्षियाओहुई - अमेरिकीकार्याणि विरोधाभासयुक्तानि प्रतीयन्ते, परन्तु वस्तुतः तेषां पृष्ठतः स्पष्टः रणनीतिकः तर्कः अस्ति। वर्तमानकाले प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्धनस्य अनन्तरं अमेरिकादेशः अवश्यमेव मध्यपूर्वस्य सुरक्षास्थितेः विकासे निकटतया ध्यानं ददाति, अद्यैव इजरायल्-देशात् युद्धविरामस्य आग्रहं कृत्वा इजरायल्-देशे अधिकं प्रभावं कर्तुं प्रयतते, तथा च आशास्ति यत् अन्तर्राष्ट्रीयसमुदायः मध्यपूर्वस्य सुरक्षायाः विषये ध्यानं दास्यति। परन्तु अमेरिका-इजरायल-योः सैन्य-सुरक्षा-सहकार्यं अद्यापि समीपे एव अस्ति इति स्पष्टम् अस्ति, अमेरिका-देशः इजरायल्-देशं मध्यपूर्वे महत्त्वपूर्णं अपूरणीयं च सामरिकं सम्पत्तिं मन्यते, इजरायल्-देशे प्रभावं कृत्वा स्वस्य सामरिक-लक्ष्याणां अधिकं विस्तारं कर्तुं आशास्ति | .

विशेषभाष्यकारः सु जिओहुई : अतः अमेरिकादेशः इजरायलस्य सैन्यकार्यक्रमस्य केन्द्रबिन्दुस्य हाले समायोजनं स्वीकुर्वति तथा च मन्यते यत् इजरायल् स्वस्य सैन्यकार्यक्रमस्य केन्द्रबिन्दुः गाजापट्टिकातः लेबनान-इजरायल-अस्थायीसीमायां स्थानान्तरयिष्यति। अमेरिकादेशः लेबनानदेशे हिज्बुलदेशस्य विरुद्धं इजरायलस्य सैन्यप्रहारस्य हाले आकस्मिकं वर्धनं प्रति अपि ध्यानं ददाति तया स्थलाक्रमणं आरब्धम् अस्ति तथा च परिवर्तनस्य अग्रिमपदे अपि ध्यानं ददाति। अमेरिकादेशस्य दृष्ट्या गाजापट्टिकायां इजरायलस्य सैन्यकार्यक्रमस्य संकुचनं तस्य हितस्य अनुरूपं भवति यदि गाजापट्टिकायां मानवीयसंकटस्य निवारणं कर्तुं शक्यते तर्हि अमेरिकादेशस्य घरेलुनिर्वाचनस्थितौ तस्य प्रभावः न्यूनीकरिष्यते राज्यानि कृत्वा अमेरिकादेशे अन्तर्राष्ट्रीयदबावं न्यूनीकरोति। तस्मिन् एव काले अमेरिकादेशस्य मतं यत् यदा इजरायल् लेबनानदेशे हिजबुल-सङ्घस्य आक्रमणे अधिकं ध्यानं ददाति, विशेषतः हिजबुल-सङ्घस्य केषुचित् महत्त्वपूर्णेषु लक्ष्येषु, तदा इरान्-नेतृत्वेन "प्रतिरोधस्य चापं" दुर्बलं करिष्यति, इरान्-देशे च अधिकानि बाधानि स्थापयिष्यति

मध्यपूर्वे अमेरिकी-रणनीतिकविन्यासः द्वन्द्व-प्रसार-जोखिमान् तीव्रं करोति

विशेषभाष्यकारः सु क्षियाओहुई : तदतिरिक्तं अमेरिकादेशस्य मतं यत् इजरायल-इरान्-देशयोः मध्ये अद्यतनकाले द्वन्द्वस्य वर्धनस्य अभावेऽपि यदि उभयपक्षयोः सैन्यक्रियाः नियन्त्रणीयसीमायां सन्ति तर्हि एतत् अमेरिकादेशस्य कृते स्वीकार्यम् अस्ति। अतः अमेरिकादेशस्य इच्छाशक्तिः अस्ति यत् इजरायलस्य उपयोगेन क्षेत्रीयशक्तयः अधिकं दुर्बलाः भवेयुः, तथा च स्वस्य विपत्तौ न गन्तुं शक्नोति। परन्तु अमेरिकादेशस्य कार्येषु यः आत्मविरोधः अस्ति, तस्य पृष्ठतः स्पष्टा तार्किकशृङ्खला च स्वस्य सामरिकहितैः सह सङ्गता इति स्पष्टम्। अमेरिकादेशः मुख्यतया मध्यपूर्वे शान्तिस्य स्थिरतायाः च चिन्तां न करोति, न च दीर्घकालीनविग्रहाणां मतभेदानाञ्च मौलिकरूपेण समाधानं कर्तुम् इच्छति एषः उपायः केवलं द्वन्द्वसञ्चयं व्यापकं करिष्यति

विशेषभाष्यकारः सु जिओहुई : तकनीकीदृष्ट्या यद्यपि अमेरिकादेशः इजरायलस्य कार्येषु प्रभावं करोति, विशेषतः हाले ईरानीप्रहारानाम् अनन्तरं, तथापि अमेरिकादेशः इजरायलस्य प्रतिकारात्मककार्याणां वैकल्पिकलक्ष्याणां व्याप्तेः च परीक्षणं कर्तुं प्रयतते, अपि च इजरायल्-देशं चेतवति यत् यदि attacking iran's परमाणुसुविधाः प्रत्यक्षतया नियन्त्रणात् बहिः सर्पिलरूपेण विग्रहं जनयितुं शक्नुवन्ति । स्पष्टतया अमेरिकादेशस्य एषः उपायः मध्यपूर्वे द्वन्द्वप्रसारणस्य जोखिमस्य नियन्त्रणं अधिकतया तकनीकीरूपेण सामरिकरूपेण च भवति, मौलिकसमस्यायाः समाधानं कर्तुं न शक्नोति। यथा यथा विग्रहाः सञ्चिताः भवन्ति तथा तथा सर्वेषां पक्षानाम् कार्यक्षेत्रं अधिकं संकुचितं भविष्यति, तथा च प्रसारस्य जोखिमः अधिकं वर्धते । (सीसीटीवी न्यूज) ९.

प्रतिवेदन/प्रतिक्रिया