2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रायद्वीप सर्व मीडिया रिपोर्टर सन झाओहुई ली जिओझे वांग चुन्यान
अन्तिमेषु दिनेषु चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि यावत् किङ्ग्डाओनगरे आयोजितः उत्तरनाट्यगृहस्य नौसैनिकजहाजस्य मुक्तदिवसः अनेके "सैन्यप्रशंसकाः" भ्रमणार्थं आकर्षितवन्तः, यत्र किङ्ग्डाओविश्वविद्यालयस्य कनिष्ठः छात्रः गोङ्ग बिङ्गक्सिन् अपि अस्ति यः अस्ति भर्ती भवितुं प्रवृत्तः। दर्शनार्थं उद्घाटिते नौसेनायाने ताङ्गशान् इति जहाजे सः गम्भीरतापूर्वकं नमस्कारं कृत्वा वीररूपेण दृश्यते स्म ।
नौसेनायाः बेसबॉल-टोपीं, कृष्णवर्णीयं लघु-आस्तीनं, मुखस्य उपरि "राष्ट्रीयध्वजः" च धारयन् गोङ्ग बिङ्गक्सिन् ताङ्गशान्-जहाजस्य डेक्-उपरि लम्बोदरं सीधा च स्थित्वा अतीव मानक-सलामी-मुद्रायां पोजं दत्तवान् तथा च तस्य सखी जी जिएयु इत्यस्याः मोबाईलफोनस्य उपयोगेन दृश्यं स्थगितम् अभवत् । एषः मार्मिकः दृश्यः दृश्ये सुन्दरः दृश्यः अभवत्, अन्येषां प्रेक्षकाणां कृते अपि फोटोग्राफं गृहीत्वा फ्रेमं स्थगयितुं आकर्षितवान् ।
साक्षात्कारात् संवाददाता ज्ञातवान् यत् गोङ्ग् बिङ्गक्सिन् इत्यस्य गृहनगरम् हेजे अस्ति, अधुना सः किङ्ग्डाओ विश्वविद्यालये कनिष्ठः अस्ति सः गतवर्षे सैन्यभर्ती शारीरिकपरीक्षां उत्तीर्णः अभवत्, सेनायाः सदस्यः भवितुम् उद्यतः अस्ति। सः अपि प्रकाशितवान् यत्, "मम पितामहः सशस्त्रः पुलिसकर्मचारी आसीत्, मम पिता च तोपचालकः आसीत्। अहं बाल्यकालात् एव सैनिकः भवितुम् निश्चयं कृतवान् सः अवदत् यत् तस्य ऋजुशरीरस्य, मानकमुद्रायाः च पितामहात् प्राप्तस्य प्रशिक्षणस्य लाभः अभवत् पिता च बाल्यकालात् एव।
सैनिकः भवितुम् एतत् बीजं कर्णनेत्रयोः प्रभावेण तस्य हृदये पूर्वमेव अङ्कुरितं वर्धितं च आसीत् । बाल्ये सः एकदा पितामहं पृष्टवान् यत् यदि दुष्टाः जनाः सन्ति तर्हि किम् ? पितामहः अविचलितः दृढतया उत्तरं दत्तवान् यत् यदि दुष्टाः दृश्यन्ते तर्हि पितामहः भवन्तं स्वप्राणेन रक्षिष्यति।
तस्य पितामहस्य स्वपरिवारस्य देशस्य च प्रति भावुकाः भावाः एव तस्य उपरि अतीव प्रभावं कृतवन्तः । "अहं दशवर्षेभ्यः अधिकं यावत् एतत् वदामि, मम अस्थिषु च गभीरं निहितम् अस्ति। मयि एतस्य गहनः प्रभावः अस्ति। अहं वृद्धः सन् देशे योगदानं दातुम् इच्छामि स्म। तस्य स्वरः किञ्चित् भावुकः ध्वनितवान्।
सः सैन्यजीवनस्य एतावत् आकांक्षां कृतवान् यत् सः एकं सखीं अपि प्राप्नोत्, सा जी जीयू इति, सा सेवानिवृत्ता महिलासैनिकी आसीत् । "सा मम अपेक्षया वर्षद्वयं ज्येष्ठा अस्ति। सा वर्षद्वयं यावत् सेनायाः सेवां कृत्वा निवृत्ता भूत्वा सैन्यप्रशिक्षणस्य मम प्रशिक्षका भवितुम् किङ्ग्डाओ विश्वविद्यालयं प्रति प्रत्यागतवती। फलतः वयं क्रमेण एकत्र आगताः।
इति सैनिकत्वस्वप्नद्वयस्य सहानुभूतिः । सा किमर्थं सैनिकः भवितुम् इच्छति इति कथयन्त्याः जीयू अवदत् यत् तस्याः पिता बाल्यकालात् एव तां महिलासैनिकी भवितुम् इच्छति स्म, सा च एतस्य इच्छायाः पूर्तये अतीव इच्छुकः अस्ति इति २०२० तमे वर्षे सा सेनायाम् नामाङ्कनं कृतवती ।
सैन्यशिबिरे वर्षद्वयस्य जीवनेन तस्याः बहु परिवर्तनं जातम् । "यदा अहं प्रथमवारं सेनायाः सदस्यः अभवम्, तदा अहं वास्तवतः प्रतिदिनं उच्च-तीव्रता-प्रशिक्षणस्य अनुकूलः न अभवम्, यतः उच्चविद्यालयः सर्वदा शैक्षणिकक्षेत्रे एव केन्द्रितः अस्ति, उच्च-तीव्रता-प्रशिक्षणं च प्रायः नासीत्, परन्तु परिश्रमः सर्वदा फलं ददाति .प्रशिक्षणानन्तरं तस्याः शारीरिक-मानसिकगुणयोः बहु सुधारः अभवत् । सेनायाः प्रशिक्षणेन सा स्वस्य उत्तमं संस्करणं कृतवती इति सा मन्यते ।
अधुना निवृत्तेः वर्षद्वयानन्तरं गोङ्ग बिङ्गक्सिन् सेनायाः सदस्यतां प्राप्तुं प्रवृत्ता अस्ति । उभौ स्थानद्वयं पृथक् कर्तुं सज्जौ इति अवदताम्। "अहं तस्य पुनरागमनस्य प्रतीक्षां करिष्यामि।"