2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उपरि : राष्ट्रियदिवसस्य पूर्वसंध्यायां सेनादलः युद्धसज्जतायाः प्रशिक्षणं करोति । वाङ्ग वेनझौ द्वारा चित्रितम्
८१ तमे समूहसेनायाः एकः ब्रिगेड्
युद्धसज्जतां संयोजयितुं शीघ्रं मार्गदर्शनं परिनियोजनं च
वाङ्ग चाओ, ताङ्ग वेइ च अस्मात् वृत्तपत्रात् वृत्तान्तं दत्तवन्तौ यत् अक्टोबर्-मासस्य २ दिनाङ्के प्रातःकाले यान्शान्-पर्वतस्य पादे अचानकं द्रुतगतिना अलार्मः ध्वनितवान्, ततः ८१ तमे समूहसेनायाः एकः ब्रिगेड् युद्धसज्जतायाः प्रशिक्षणं प्रारब्धवान् आपूर्तिं भारयित्वा, वाहनानि आरभ्य, शीघ्रं युक्तिं च कृत्वा...आपातकालीनदलस्य अधिकारिणः सैनिकाः च आदेशस्य प्रतिक्रियां दत्त्वा शीघ्रमेव निर्दिष्टक्षेत्रं प्रति त्वरितम् अगच्छन्।
"देशः यथा यथा उत्सवं करोति तथा तथा वयं अधिकं सतर्काः भवेयुः यत् सैनिकाः युद्धाय सज्जाः सन्ति, कदापि युद्धं कर्तुं शक्नुवन्ति च।" guiding on the fly, and carried out the training strictly and strictly , सर्वेषु स्तरेषु सेनापतयः उत्तरदायित्वैः कार्यैः च सह मिलित्वा, गतिशीलरूपेण ब्रिगेडस्य, बटालियनस्य, कम्पनीयाः च त्रिस्तरीययुद्धसज्जतायोजनां संशोधितुं, विविधानि आपत्कालीनयोजनानि अनुकूलितुं,। अधिकारिणां सैनिकानाञ्च कृते "एकः व्यक्तिः, एकं कार्डं" तथा च वाहनानां कृते "एकं मेजं, एकं चित्रं" सुधारयितुम्, तथा च कार्याणि आगच्छन्ति तदा परिष्कृतयुद्धसज्जतायाः स्तरं निरन्तरं सुधारयितुम्।
युक्त्या नियन्त्रणदलेन विशेषस्थितिः निर्गतवती यत् एकस्य वाहनस्य उपरि "शत्रु" अग्निना आक्रमणं जातम्, यस्य परिणामेण कर्मचारिणां चोटः, टायरस्य क्षतिः, इञ्जिनस्य आरम्भं कर्तुं असमर्थता च अभवत् आकस्मिकविशेषस्थितेः सम्मुखे सेनापतिः शीघ्रमेव स्थितिं चिन्त्य निर्णायकरूपेण आदेशं निर्गतवान् यत् "अग्निशक्तिदलेन क्रमेण आवरणं प्रदत्तम्, तथा च चिकित्सा-उद्धारदलः उपकरणमरम्मतदलः च शीघ्रमेव अग्रे गतवान्, प्रत्येकं दलं आदेशस्य प्रतिक्रियां दत्तवान्, निकटतया कार्यं कृतवान्! परस्परं सह, लचीलतया प्रतिक्रियां दत्त्वा, कार्यं शीघ्रं सम्पन्नवान्, कर्मचारिणः उद्धारयित्वा, उपकरणानां मरम्मतं कृत्वा, दलं निर्दिष्टक्षेत्रं प्रति गच्छति स्म ।
विषवायुदूषणं, "शत्रु" उपग्रहस्य उपरि, संचारस्य व्यत्ययः... मार्गे एकस्य पश्चात् अन्यस्य विशेषपरिस्थितयः उद्भूताः अधिकारिणः सैनिकाः च शान्ताः शान्ताः च आसन्, तथा च तेषां सहकारिणी युद्धक्षमता आपत्कालीनप्रतिक्रियाक्षमता च सफलतया सम्पादितवती tempered, and finally, निर्दिष्टक्षेत्रेषु समये एव आगच्छन्तु।
प्रशिक्षणानन्तरं अधिकारिणः सैनिकाः च स्थले एव समीक्षां कर्तुं आरब्धवन्तः । प्रत्येकं दलं प्रशिक्षणकाले उजागरितानां दोषाणां दुर्बलतानां च सूचीं करिष्यति तथा च सुधारात्मकानि उपायानि स्पष्टयिष्यति। उत्सवस्य समये ब्रिगेड् सर्वतत्त्व-कर्षण-प्रशिक्षणं कर्तुं युद्ध-तत्परता-एककानां अपि यादृच्छिकरूपेण चयनं करिष्यति, येन सैनिकाः उत्तम-युद्ध-सज्जतायां सन्ति इति सुनिश्चितं करिष्यति |.
वायुसेनायाः एकः रडार-दलः
यादृच्छिकरूपेण बिन्दून् चयनं कुर्वन्तु येन सुनिश्चितं भवति यत् भवन्तः सर्वदा युद्धाय सज्जाः सन्ति
हुआङ्ग क्षियाओयाङ्गः विशेषसम्वादकः च हू योङ्गहुआ च अस्मात् वृत्तपत्रात् वृत्तान्तं दत्तवन्तौ यत् - अक्टोबर्-मासस्य प्रथमदिनाङ्के प्रातःकाले वायुसेनायाः रडार-ब्रिगेड्-संस्थायाः कार्यरत-रडार-स्थानकानाम्, कर्तव्य-स्थानानां, प्रमुखस्थानानां च यादृच्छिक-निरीक्षणं कृतम् "अज्ञातवायुस्थितेः विषये वरिष्ठानां प्रतिवेदनं प्राप्तम्..." वायुस्थितेः प्रतिवेदनं प्राप्य रडारस्थानकस्य सेनापतिः तत्क्षणमेव युद्धादेशं निर्गतवान्, अधिकारिणः सैनिकाः च शीघ्रमेव युद्धस्थानं प्रति त्वरितम् अगच्छन्
स्वस्य आसने प्रथमश्रेणीयाः सार्जन्ट् मेजरः रडार-सञ्चालकः च वाङ्ग-मैचेङ्गः शीघ्रमेव रडार-कार्य-विधिं परिवर्त्य, एंटीना-वेगं समायोजितवान्, पर्दायां नृत्यमान-प्रकाश-बिन्दुषु च ध्यानं दत्तवान् अचिरेण अनन्तरं अज्ञातस्य स्थितिः प्रभावीरूपेण निबद्धा । राष्ट्रदिवसस्य अवकाशकाले युद्धसज्जतायै बहुवारं कर्तव्यं कुर्वन् वाङ्ग मैचेङ्गः अवदत् यत् "अस्माकं यावन्तः अवकाशाः सन्ति तावत् अस्माकं युद्धसज्जता अधिका तीव्रा भवति। वयं रडारसैनिकाः रक्षणार्थं सर्वदा अस्माकं नेत्राणि उद्घाटितानि स्थापयितव्याः मातृभूमिस्य वायुक्षेत्रस्य सुरक्षा” इति ।
ब्रिगेडस्य नेतारः अवदन् यत् ते युद्धवातावरणस्य वास्तविकयुद्धापेक्षासु लक्षणेषु च निकटतया ध्यानं ददति, युद्धसज्जताकार्यप्रक्रियासु परिष्कृत्य, प्रासंगिकआपातकालयोजनासु सुधारं कुर्वन्ति, युद्धसज्जताकर्तव्ययोजनासु अनुकूलतां च ददति। उत्सवस्य समये ते तृणमूल-रडार-स्थानकानि यादृच्छिकरूपेण चयनं कृतवन्तः येन अधिकारिणां सैनिकानाञ्च युद्धसज्जतां कठिनं कर्तुं साहाय्यं भवति स्म, सैनिकाः सर्वदा युद्धाय सज्जाः भवन्ति इति सुनिश्चितं कुर्वन्ति स्म
"रडारस्य कार्यस्थितिं पश्यन्तु, न्यून-उच्चतायाः लक्ष्यस्य अन्वेषणं च सुदृढं कुर्वन्तु!" सेनापतिः शान्ततया आज्ञां दत्तवान्, अधिकारिणः सैनिकाः च लक्ष्यं अन्वेष्टुं, तस्य अनुसरणं, तालान् च स्थापयितुं निकटतया सहकार्यं कृतवन्तः... कार्यमालायाः अनन्तरं लक्ष्यपट्टिका रडार-पर्दे प्रदर्शिता तदनन्तरं संचालकः विमानस्य प्रतिरूपं, विमानसङ्ख्या, अन्यदत्तांशः च प्रविष्टवान्, वायुस्थितेः सूचना च उच्चस्तरीयकमाण्डपोस्ट् प्रति निरन्तरं प्रसारिता आसीत्
युद्धसज्जतानिरीक्षणानन्तरं अधिकारिणः सैनिकाः च तत्क्षणमेव समस्यां न्यूनतां च अन्वेष्टुं समीक्षां कृतवन्तः, सुधारस्य उपायानां अध्ययनं च कृतवन्तः। एकस्य रडार-स्थानकस्य सेनापतिः अवदत् यत् - "रडार-सैनिकाः मातृभूमिस्य 'स्पष्टदर्शकाः' सन्ति । वयं युद्ध-वृत्त्या स्वस्य युद्धस्थानेषु लप्यन्ते, अतः अस्माकं कार्यं पूर्णं कर्तव्यं, विश्वासानुसारं च जीवितुं अर्हति।