2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१८ सितम्बर् दिनाङ्के मस्कस्य स्वामित्वेन स्थापितायाः मस्तिष्क-सङ्गणक-अन्तरफलक-कम्पनी neuralink इत्यस्मात् अन्यत् महती वार्ता आगता यत् -"blindsight" इत्यनेन आधिकारिकतया fda "breakthrough medical device" प्रमाणपत्रं प्राप्तम् अस्ति यत् एतत् उत्पादं अन्धजनानाम् दृष्टिः पुनः स्थापयितुं शक्नोति।. यस्मिन् दिने एषा वार्ता प्रकाशिता तस्मिन् दिने ए-शेर् ब्रेन-कम्प्यूटर् इन्टरफेस् अवधारणायाः स्टॉक्स् सामूहिकरूपेण उच्छ्रिताः ।
वस्तुतः न्यूरालिङ्क् इत्यनेन उद्योगे हलचलः प्रथमवारं न कृतः । अस्मिन् वर्षे आरम्भे न्यूरालिङ्क् इत्यनेन प्रथमं मानवमस्तिष्कयन्त्रप्रत्यारोपणस्य शल्यक्रियायाः समाप्तिः घोषिता । तेषां माध्यमेन च भवन्तः प्रायः किमपि यन्त्रं नियन्त्रयितुं शक्नुवन्ति। ज्ञातं यत् एतत् उत्पादं मुख्यतया गर्भाशयस्य मेरुदण्डस्य चोटस्य अथवा अमीओट्रोफिक पार्श्विकस्क्लेरोसिसस्य कारणेन चतुष्पक्षीयरोगयुक्तानां विकलाङ्गानाम् उद्देश्यं भवति, तथा च तेषां गतिक्षमतां पुनः प्राप्तुं साहाय्यं करिष्यति।
विज्ञानस्य प्रौद्योगिक्याः च प्रगतिः अवश्यमेव प्रसन्ना भवति, परन्तु यथा यथा क्रमेण विपण्यं प्रति गच्छति तथा तथा अस्माकं सम्मुखे व्यावहारिकसमस्या अपि स्थापिता अस्ति अर्थात्एते विघटनकारी उत्पादाः कदा यथार्थतया व्यापकाः भविष्यन्ति ?बहवः अभ्यासकारिणः पृच्छन् सामान्यतया ते मन्यन्ते यत् दशवर्षेभ्यः अनन्तरं भविष्यति। मस्कः अपि अस्मिन् विषये एवमेव मतं प्रकटितवान् यदा सः प्रथमं उत्पादं विमोचितवान् तदा सः भविष्यवाणीं कृतवान् यत् दशवर्षेभ्यः परं कोटिकोटिजनाः न्यूरालिङ्क् इत्यस्य उपयोगं करिष्यन्ति इति ।
एतत् निःसंदेहं दीर्घचक्रम् अस्ति, परन्तु मस्क इत्यनेन संचालितस्य न्यूरालिङ्क् इत्यस्य कृते अवश्यमेव प्रतीक्षायाः राजधानी, आत्मविश्वासः च अस्ति । परन्तु तेषां मस्तिष्क-सङ्गणक-अन्तरफलक-कम्पनीनां कृते येषां आर्थिकबलं दृढं नास्ति,वर्तमानवातावरणे यत्र वित्तपोषणमार्गाः अधिकाधिकं संकीर्णाः भवन्ति, तत्र वयं कथं अस्य दीर्घदशकस्य अलाभप्रदतायाः जीवितुं शक्नुमः?
दशवर्षं किमर्थं प्रतीक्षेत ?
भविष्यं लक्ष्यं कृत्वा अत्याधुनिकप्रौद्योगिक्याः रूपेण मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य अनुप्रयोग-परिदृश्यानां विस्तृत-श्रेणी अस्ति, यत्र चिकित्सा-सेवा, मनोरञ्जनम्, सैन्यं, शिक्षा इत्यादयः अनेके क्षेत्राणि समाविष्टानि सन्ति तेषु चिकित्सासेवा सम्प्रति सर्वाधिकं चिन्तिता अस्ति, यत्र लकवाग्रस्तानां जनानां स्थातुं अनुमतिः, वाचाघातयुक्तानां जनानां वक्तुं अनुमतिः, अन्धानां कृते दृष्टिः पुनः स्थापयितुं, अवसादग्रस्तानां रोगिणां विषादः न भवति... तेषु कः अपि उद्धृतः भवतु, एकवारं भवति विपण्यां साक्षात्कृतं चेत् मानव-इतिहासस्य इतिहासेषु अभिलेखितुं पर्याप्तं भविष्यति।
सम्भवतः अस्यैव कारणात् तस्य सफलतायाः मार्गः विशेषतया कठिनः अस्ति । उदाहरणरूपेण neuralink इति गृह्यताम् यद्यपि मस्कः प्रभारी अस्ति तथापि सर्वत्र विघ्नानां सम्मुखीभवति । २०२२ तमे वर्षे न्यूरालिङ्क् इत्यस्य विस्फोटकपरीक्षणेषु २३ रीसस्-वानरेषु १५ मृताः, अतः एफडीए-संस्थायाः मानवप्रयोगानाम् आवेदनं द्विवारं अङ्गीकृतम् । यद्यपि न्यूरालिङ्क् इत्यनेन २०२४ तमस्य वर्षस्य आरम्भे प्रथमं मानवमस्तिष्कयन्त्रप्रत्यारोपणशल्यक्रिया सफलतया सम्पन्नवती तथापि अस्मिन् वर्षे मेमासे नवीनतमवार्ता आसीत् यत् मस्तिष्कप्रत्यारोपणानाम् केचन विकाराः अभवन्, मस्तिष्के प्रत्यारोपिताः केचन विद्युत्ताराः अपि पतिताः, तथा च आँकडानां परिमाणम् गृहीतं महत्त्वपूर्णतया न्यूनीकृतम्। इदं निःसंदेहं न्यूरालिङ्क् इत्यस्य कृते महत् आघातः अस्ति, यत् अधिकविस्तृतचिकित्सापरीक्षां कर्तुं उत्सुकः अस्ति ।
भवद्भिः अवश्यं ज्ञातव्यं यत् एतत् अद्यापि प्रारम्भिकचिकित्सापदे एव अस्ति यत् एतत् यथार्थतया विपण्यां प्रक्षेपणं कर्तुं शक्यते इति दशवर्षं केवलं रूढिवादी अनुमानं भवितुम् अर्हति। अतः मस्तिष्क-सङ्गणक-अन्तरफलकानां साक्षात्कारं किं अवरुद्धं करोति ?
प्रथमः बिन्दुः अवश्यमेव तान्त्रिकसीमाः सन्ति।. अभियांत्रिकीक्षमताम् उदाहरणरूपेण गृहीत्वा मानवमस्तिष्के न्यूनातिन्यूनं ८६ अर्ब न्यूरॉन्साः सन्ति, तथा च प्रत्येकं न्यूरॉन् सहस्राणि लिङ्कानि सन्ति, अतः मस्तिष्क-कम्प्यूटर-अन्तरफलकं निर्गतनिर्देशान् अधिकं स्थिरं सटीकं च कर्तुम् इच्छति विद्युत्कोशैः सह सम्बद्धानां चैनलानां वृद्धिः अवश्यं करणीयः । परन्तु वर्तमानदृष्ट्या एन१ प्रत्यारोपणैः प्रतिनिधित्वं प्राप्ताः मस्तिष्क-कम्प्यूटर-चिप्सः एकस्मिन् समये न्यूरॉन्सस्य १०२४ चैनलानां क्रियाकलापस्य निरीक्षणं कर्तुं शक्नुवन्ति, यत् स्पष्टतया पर्याप्तं नास्ति तदतिरिक्तं प्रत्यारोपणसामग्रीणां मानवशरीरस्य च एलर्जी अथवा अस्वीकारप्रतिक्रिया इत्यादीनि उत्पद्यन्ते, येषां सम्प्रति अनेकानि आव्हानानि अपि सन्ति ।
चित्र 1. मस्तिष्क-सङ्गणक-अन्तरफलक-प्रणाली-तर्कः
अस्मिन् विषये बीजिंग-मस्तिष्कविज्ञान-मस्तिष्क-प्रेरित-संशोधन-संस्थायाः एकः शोधकः अवदत् यत्, "अन्ययन्त्रक्षेत्राणां विपरीतम्, मस्तिष्क-सङ्गणक-अन्तरफलक-संशोधनं सम्प्रति प्रायः सर्वैः वैज्ञानिक-संशोधन-संस्थाभिः प्रवर्धितं भवति, तथा च बहवः वैद्यैः नेतृत्वं न कुर्वन्ति अर्थात् .मस्तिष्क-सङ्गणक-अन्तरफलकं वस्तुतः अद्यापि प्रयोगशाला-पदे एव अस्ति, उद्योगः अद्यापि मूलभूत-संशोधनेषु केन्द्रितः अस्ति, औद्योगिकीकरणस्य विषये वक्तुं अतीव प्राक् अस्ति ।
द्वितीयः बिन्दुः दीर्घकालीनः पञ्जीकरण-अनुमोदन-प्रक्रिया अस्ति ।. वर्तमान समये राज्यस्य खाद्य-औषध-प्रशासनेन मस्तिष्क-कम्प्यूटर-अन्तरफलकानां कृते स्पष्टाः मानकाः न निर्गताः, परन्तु केवलं उक्तं यत् "चिकित्सा-उपकरण-वर्गीकरण-नियमानाम्" अनुसारं तृतीय-वर्गस्य चिकित्सा-उपकरणानाम् कृते पञ्जीकरणं कृत्वा आवेदनं कर्तुं शक्यते, अतः तस्य अनुमोदन-चक्रम् वर्षद्वयं त्रयः वर्षाणि यावत् भवितुं शक्नोति। परन्तु एतत् केवलं आदर्शीकृतं अनुमानं भवति, यतः आक्रामकमस्तिष्क-सङ्गणक-अन्तरफलकाः वर्तमानकाले सुरक्षा-जोखिमानां नैतिक-विषयाणां च सामनां कुर्वन्ति, पर्यवेक्षणं अनिवार्यतया अधिकं कठोरं भविष्यति, अनुमोदन-चक्रं च दीर्घं भवितुम् अर्हति
चित्र 2. चीनदेशे केषाञ्चन मस्तिष्क-कम्प्यूटर-अन्तरफलक-चिकित्सा-उपकरण-उत्पादानाम् अनुमोदनस्य स्थितिः (दत्तांशस्रोतः: zhiyan consulting)
अस्मिन् विषये वेलिंग् मेडिकलस्य संस्थापकः चीनीयविज्ञानस्य अकादमीयाः शेन्झेन् इन्स्टिट्यूट् आफ् एडवांस्ड टेक्नोलॉजी इत्यस्य वरिष्ठः अभियंता च ली क्षियाओजियनः एकस्मिन् साक्षात्कारे अवदत् यत्, "आक्रामकमस्तिष्क-कम्प्यूटर-अन्तरफलकेषु प्रयुक्ताः इलेक्ट्रोड्-चिप्स् च सर्वे नूतनानि डिजाइन-विधयः स्वीकुर्वन्ति तथा च पारम्परिकाः न सन्ति मस्तिष्क-सङ्गणक-अन्तरफलकानां अनुमोदन-प्रक्रिया सुरक्षा, प्रभावशीलता, स्थिरता च आधारीकृत्य निर्मितः अस्ति, भविष्ये तस्याः बहु परिवर्तनं न भविष्यति” इति ।
अन्तिमः बिन्दुः विपण्यस्तरस्य बाधाः सन्ति ।वस्तुतः मस्तिष्क-सङ्गणक-अन्तरफलकस्य आगमनात् आरभ्य उद्योगः नैतिक-विषयेषु चर्चां कुर्वन् अस्ति मस्तिष्क-सङ्गणक-अन्तरफलकेन कतिपयानां जनानां कार्याणां सामाजिक-निष्पक्षतां प्रभावितं करिष्यति। अस्य कारणात् उद्योगेन एकः प्रमुखः प्रश्नः अपि विस्तारितः अस्ति, अर्थात् यदि भविष्ये प्रत्यारोपणविक्रयणं कुर्वती कम्पनी दिवालिया भवति तर्हि किम्? २०१३ तमे वर्षे मस्तिष्क-कम्प्यूटर-अन्तरफलकनिर्माता न्यूरोविस्टा नूतनवित्तपोषणं प्राप्तुं असमर्थः सन् पतितः, तस्य उपकरणानां नैदानिकपरीक्षणेषु भागं गृह्णन्तः मिर्गीरोगिणः तेषां प्रत्यारोपणं निष्कासयितुं प्रवृत्ताः एतत् स्पष्टतया विपण्यमानकानां अनुरूपं नास्ति ।
नैतिकविषयाणाम् अतिरिक्तं विपणनं व्ययेन मूल्येन च प्रभावितं भवति । अद्यापि न्यूरालिङ्क् उदाहरणरूपेण गृहीत्वा, तस्य वर्तमानं कुलसञ्चितवित्तपोषणं ७० कोटि अमेरिकीडॉलर् अतिक्रान्तम् अस्ति, भविष्ये यथा यथा नैदानिकसंशोधनं प्रगच्छति तथा तथा निवेशस्य राशिः अधिकं विस्तारयिष्यति। न्यूरालिङ्क् इत्यनेन पूर्वं घोषितस्य मूल्यनिर्धारणस्य अनुसारं प्रत्येकस्य प्रत्यारोपणस्य शल्यक्रियायाः मूल्यं प्रायः १०,५०० अमेरिकीडॉलर् भवति, परन्तु एतत् निश्चितं नास्ति, विशिष्टव्ययः विविधकारकाणां आधारेण भिन्नः भविष्यति, परन्तु सस्तो न भविष्यति इति निश्चितम् उच्चनिवेशस्य उच्चमूल्यनिर्धारणस्य च मध्ये प्रायः व्ययस्य आयस्य च सन्तुलनं कठिनं भवति ।
मस्तिष्क-सङ्गणक-अन्तरफलकस्य पिता निकोलेलिस् एकदा न्यूरालिङ्क् विषये अवदत् यत्, "मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रौद्योगिक्याः वास्तविक-विकासाय व्यापक-उपयोगाय च मुख्यतया त्रयः मापदण्डाः आवश्यकाः सन्ति : सुरक्षा, प्रभावशीलता, किफायती च ।न्यूरालिङ्क् स्पष्टतया एतेषां त्रयाणां सिद्धान्तानां उल्लङ्घनं करोति प्रथमं, प्रत्यारोपणीययन्त्राणि मस्तिष्के भड़काऊ प्रतिक्रियां जनयितुं शक्नुवन्ति; तस्य मूल्यम् अपि अतीव महत् अस्ति । " " .
अप्रवेशक : १.
शीतशीतकाले मस्तिष्क-कम्प्यूटर-अन्तरफलक-कम्पनीनां कृते आत्म-उद्धारः समाधानं च
यद्यपि मस्कः अद्यापि मस्तिष्क-सङ्गणक-अन्तरफलकस्य भविष्यस्य अनन्तसंभावनानां विषये वदति तथापि मस्तिष्क-सङ्गणक-अन्तरफलक-कम्पनीनां विशाल-बहुमतस्य कृते जीवितस्य विषयः स्पष्टतया तेषां दृष्टेः सम्मुखे अस्ति धमनीजालनिरीक्षणस्य अनुसारं .अनेकाः कम्पनयः ये विपण्यस्य अनुकूलाः सन्ति तथा च श्रृङ्खला-बी-वित्तपोषणं प्रविष्टाः सन्ति, तेषां कृते दीर्घकालं यावत् किमपि नूतनं विकासं न दृष्टम् तदतिरिक्तं अधिकांशकम्पनयः सम्प्रति स्वपूञ्जीशृङ्खलां भङ्गयितुं प्रवृत्ताः सन्ति
एकः वरिष्ठः निवेशकः अपि artery.com इत्यस्मै एतत् पुष्टिं कृतवान् सः अवदत् यत्, "वर्षस्य आरम्भे एकः व्यापारसंस्थापकः मया सह दीर्घकालं यावत् उपविष्टुं आगतः, परन्तु अन्त्यपर्यन्तं वयं अद्यापि उत्तमं व्यावसायिकीकरणस्य दिशां न प्राप्नुमः" इति । so at this stage , वयं अद्यापि मस्तिष्क-सङ्गणक-अन्तरफलके ध्यानं दास्यामः, परन्तु वस्तुतः वयं दीर्घकालं यावत् कार्यं न कृतवन्तः।”
अतः, कोणे बाध्यतां प्राप्ताः मस्तिष्क-सङ्गणक-अन्तरफलक-कम्पनयः इदानीं कथं जीवितुं शक्नुवन्ति? अनेकान् अभ्यासकान् पृच्छन् ।ते सर्वे सहमताः यत् ते कम्पनीयाः नकदप्रवाहस्य वृत्तान्तं गृह्णीयुः तथा च शीघ्रं प्रमाणीकृत्य यथाशीघ्रं मुद्राकरणं कर्तुं शक्यन्ते इति उत्पादानाम् प्रारम्भे संसाधनानाम् ऊर्जां च केन्द्रीक्रियताम्। संक्षेपेण, सशक्ततरविपण्यनिश्चयेन उत्पादेषु अधिकं ध्यानं दातुं आवश्यकम्, वर्तमानदृष्ट्या च अनाक्रामकमस्तिष्क-सङ्गणक-अन्तरफलकं स्पष्टतया उत्तमः विकल्पः अस्ति
चित्र 3. मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य त्रयाणां घुसपैठ-विधिनाम् तुलना (दत्तांशस्रोतः: zhiyan consulting)
मस्तिष्केण सह सम्बद्धतायाः विभिन्नमार्गानुसारं मस्तिष्क-कम्प्यूटर-अन्तरफलकानि आक्रामक-अर्ध-आक्रामक-अन-आक्रामक-प्रकारेषु विभक्तुं शक्यन्ते इति कथ्यते , neuralink belongs to this type it requires मस्तिष्कप्रकोष्ठे अथवा ग्रे पदार्थे विद्युत्कोशानां प्रत्यारोपणस्य लाभाः उत्तमाः संकेतसङ्ग्रहाः अधिकमहत्त्वपूर्णाः उपचारात्मकाः प्रभावाः च सन्ति, परन्तु दोषाः उच्चजोखिमाः जटिलप्रौद्योगिकी च सन्ति, अतः अनुमोदनं सख्तं भवति तथा च कठिनम् अस्ति अल्पकालीनरूपेण तस्य साक्षात्कारं कर्तुं।
अनाक्रामकपद्धतिः तस्य विपरीतमेव अस्ति उच्चा विपण्यस्वीकृतिः अस्ति।तदतिरिक्तं अधिकांशः अनाक्रामकचिकित्सायन्त्राणि द्वितीयवर्गस्य चिकित्सायन्त्राणां भवन्ति, अतः अनुमोदनचक्रं लघु भवति, प्रायः १२ मासाः ।
सम्प्रति विपण्यां अनेके अनाक्रामकाः मस्तिष्क-कम्प्यूटर-अन्तरफलक-उत्पादाः सन्ति, यथा ईईजी-संग्रहण-उपकरणाः, निद्रा-यन्त्राणि, एकाग्रता-प्रशिक्षण-कङ्कणानि, ध्यान-वलयः, स्मार्ट-हेडफोन् इत्यादयः परन्तु वर्तमानपदवीतः एतादृशानां उत्पादानाम् व्यावसायिकीकरणं सुचारुतया न प्रचलति कस्यचित् घरेलुकम्पन्योः ध्यानवलयम् उदाहरणरूपेण गृहीत्वा विभिन्नेषु ई-वाणिज्यमञ्चेषु विक्रयस्य मात्रा एकाङ्कात् शतशः यावत् भवति, येन कठिनं भवति generate स्थिर नकदप्रवाहः।
अस्मिन् विषये एकः वरिष्ठः निवेशकः अवदत् यत्, "एतस्य प्रकारस्य उपभोक्तृ-श्रेणी-उत्पादस्य वस्तुतः अतीव सीमित-भूमिका भवति, विपण्यां च अत्यन्तं प्रतिस्थापनीयम् अस्ति, अतः अधिकतया किञ्चित् सकारात्मकं नकद-प्रवाहं जनयितुं शक्नोति, परन्तु अस्मिन् जीवनं जीवितुं असम्भवम्" इति धनं दीर्घकालं यावत् असम्भवम्"। उद्योगस्य अनेकानाम् अन्तःस्थजनानाम् अनुसारं अनाक्रामकमस्तिष्क-सङ्गणक-अन्तरफलकानां भविष्यं अद्यापि पुनर्वासस्य मानसिकरोगचिकित्सायाः च अनुप्रयोगे एव अस्ति मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य पिता निकोलेलिस् अपि एतत् सहमतः अस्ति, अद्यतन-माध्यमेन सह साक्षात्कारे सः अवदत् यत्, "यद्यपि मया आक्रामक-मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य आविष्कारः कृतः, अस्मिन् क्षेत्रे २० वर्षीयः पेटन्टः अपि अस्ति" इति believe that non-invasive "मस्तिष्कं-कम्प्यूटर-अन्तरफलकं आगामिषु कतिपयेषु वर्षेषु विकासस्य मुख्यधारा भविष्यति, विशेषतः पार्किन्सन्, पुरातनमिर्गी, आघातः, अवसादः, एकान्तता इत्यादीनां विविधरोगाणां चिकित्सायाम्।
विशेषतः, सरल-उपभोग-चिकित्सा-परिदृश्यानां तुलने, पुनर्वासस्य मानसिक-रोगस्य च स्पष्ट-बाजार-माङ्गं भवति, द्वितीयं, आक्रामक-पद्धतिभिः सह तुलने, अ-आक्रामक-विधिभिः रोगिणां क्षतिः न्यूनः भवति, अतः तेषां चिकित्सा सुलभा भवति अस्ति यत् अनाक्रामकपद्धत्या वर्तमानकाले मानसिकरोगस्य पुनर्वासस्य चिकित्सायाश्च परिपक्वः नैदानिकः अनुभवः अस्ति, तथा च तत्सम्बद्धाः बहवः उत्पादाः सन्ति
चित्र 4. केषाञ्चन विद्यमानानाम् अनाक्रामक-उत्पादानाम् स्थितिः
उदाहरणार्थं, qiangnao technology इत्यस्य स्मार्ट बायोनिकहस्तं केवलं हस्ते धारयितुं आवश्यकं भवति, तथा च एतत् मायोइलेक्ट्रिक तंत्रिकासंकेतानां संसाधनं कृत्वा गतिनियन्त्रणं प्राप्तुं शक्नोति, तथा च विकलाङ्गानाम् पुनर्वासं, प्रशिक्षणं, अन्यसेवाः च प्रदातुं शक्नोति। अत्र स्पेक्ट्रिस् इति अ-आक्रामक-न्यूरोमोड्यूलेशन-प्रणाली अपि अस्ति, या विशिष्ट-प्रकाश-ध्वनि-उत्तेजनेन अल्जाइमर-रोगेण सह सम्बद्धानां संज्ञानात्मक-कार्यात्मक-लक्षणानाम् चिकित्सां कर्तुं विनिर्मितम् अस्ति मोडियस तनावः चिन्तानिवारणे केन्द्रितः अस्ति अस्य अनुमोदनं मार्च २०२४ तमे वर्षे अभवत् ।इदं मुख्यतया स्वायत्ततंत्रिकातन्त्रस्य तनावप्रतिक्रियायाः परासहानुभूतिमार्गं तथा हाइपोथैलेमसस्य पैरावेन्ट्रिकुलरनाभिकं उत्तेजयित्वा नियन्त्रयति
अस्य अतिरिक्तं अनाक्रामकमस्तिष्क-सङ्गणक-अन्तरफलकानां कारणेन उदा.कोक्लीयर इम्प्लाण्ट्, मानवरूपी रोबोट्उदयमानविपण्यस्य तीव्रविकासेन भविष्ये मुद्राकरणस्य प्रबलसंभावना वर्तते । अस्मिन् विषये ये व्यावसायिकाः मस्तिष्क-सङ्गणक-अन्तरफलक-निवेशानां बहु-चक्रं सम्पन्नवन्तः तेषां कथनमस्ति यत्,"यावत् मस्तिष्क-सङ्गणक-अन्तरफलकस्य विषयः अस्ति, आक्रामकः भविष्यः अस्ति, परन्तु अद्यापि अतीव प्राक् अस्ति। अनाक्रामकः अस्मिन् क्षणे मस्तिष्क-सङ्गणक-अन्तरफलक-कम्पनीनां कृते आत्म-उद्धारः, निर्गमनमार्गः च अस्ति।
भविष्ये कथं विजयः भवति : १.
प्रौद्योगिकी, विपण्यं च अनिवार्यम् अस्ति
मैकिन्से इत्यस्य गणनानुसारं वैश्विकमस्तिष्क-कम्प्यूटर-अन्तरफलक-चिकित्सा-अनुप्रयोगानाम् सम्भाव्य-बाजार-आकारः २०३०-२०४० तमे वर्षे ४० अरबतः १४५ अरब-अमेरिकीय-डॉलर्-पर्यन्तं भवितुं शक्नोति तेषु गम्भीर-चिकित्सा, यत् मुख्यतया केन्द्रीय-तंत्रिका-तन्त्रस्य चिकित्सायां केन्द्रितम् अस्ति रोगानाम्, सम्भाव्यः अनुप्रयोगपरिमाणः १५ अरबतः ८५ अरब अमेरिकी डॉलरपर्यन्तं भवति, यदा तु उपभोक्तृचिकित्सायाः सम्भाव्यः अनुप्रयोगपरिमाणः, यः भावनामूल्यांकने हस्तक्षेपे च केन्द्रितः अस्ति, सः मोटेन २५ अरबतः ६० अमेरिकीडॉलर् यावत् अस्ति
चित्र 5. मस्तिष्क-कम्प्यूटर-अन्तरफलक-कम्पनीनां नक्शा (स्रोतः: zhiyan consulting)
विशालेन विपण्यस्थानेन उत्तेजितः उद्योगस्पर्धा अपरिहार्यः अस्ति । नॉर्थईस्ट सिक्योरिटीज इत्यस्य शोधप्रतिवेदनानुसारंमम देशस्य ८०% मस्तिष्क-सङ्गणक-अन्तरफलक-कम्पनीभिः अनाक्रामक-संग्रहण-प्रौद्योगिकी-मार्गः चयनितः अस्ति ।विशिष्टप्रतिनिधिषु नाओलू प्रौद्योगिकी, किआनाओ प्रौद्योगिकी, रूलिंग् प्रौद्योगिकी, हुइचुआङ्ग मेडिकल इत्यादयः सन्ति वर्तमानदृष्ट्या अद्यापि बहवः कम्पनयः सन्ति ये तस्मिन् परिवर्तनं त्वरयन्ति। अस्य अर्थः अस्ति यत् उद्योगस्य स्पर्धा क्रमेण तीव्रा भविष्यति, यदि भवान् कठिनपरिवेष्टनात् बहिः गन्तुं इच्छति तर्हि प्रौद्योगिक्यां, विपण्यसम्बद्धेषु च भविष्ये निवेशः अत्यावश्यकः
प्रथमं प्रौद्योगिक्याः विषये वदामः। वस्तुतः,वस्तुतः मम देशस्य मस्तिष्क-कम्प्यूटर-अन्तरफलक-हार्डवेयर-विदेशीय-देशयोः मध्ये अन्तरं तावत् महत् नास्ति तथापि चीनीयभाषायाः तंत्रिका-तन्त्रस्य सैद्धान्तिक-संशोधनस्य दृष्ट्या, यथा एन्कोडिंग्-तन्त्रं, तंत्रिका-विद्युत्-क्रियाकलापं सम्मिलितं डिकोडिंग्-एल्गोरिदम् च, तत्रैव | अद्यापि वर्तमानस्य विदेशीयस्य च शीर्षस्तरस्य मध्ये महत् अन्तरम् अस्ति।अस्मिन् विषये एकस्याः कम्पनीयाः संस्थापकः अवदत् यत्, "न्यूरालिङ्क् इत्यस्य सर्वाधिकं स्पष्टं लाभं तस्य पूर्ण-प्रणाली-प्रत्यारोपणस्य पृष्ठतः प्रणाली-एकीकरणं औद्योगिक-निर्माण-क्षमता च अस्ति । एतत् घरेलु-मस्तिष्क-कम्प्यूटर-अन्तरफलक-अनुसन्धान-विकास-दलस्य विश्वस्य च परिणामः अस्ति top दलस्य अन्तरं तत्रैव अस्ति” इति ।
अस्य वस्तुतः अर्थः अस्ति यत् मम देशस्य अद्यापि सङ्गणकं, तंत्रिकाविज्ञानं, जैव-इञ्जिनीयरिङ्गं, यांत्रिक-इञ्जिनीयरिङ्गं च इत्यादिषु अनेकक्षेत्रेषु दुर्बलाः कडिः सन्ति । अस्य कृते एकः वरिष्ठः निवेशकः अवदत् यत्, “यतोहि मस्तिष्क-कम्प्यूटर-अन्तरफलकं बहुविधविषयाणां एकीकरणं करोति, तस्य प्रौद्योगिकी-पुनरावृत्तिः अपि विविध-विषयाणां संयुक्त-प्रवर्धनस्य आवश्यकतां जनयति अतः उद्यमे अधिकानि अनुशासनात्मक-पृष्ठभूमिः, a larger talent pool च आवश्यकी भवति अभियांत्रिकी-कार्यन्वयने तस्य लाभं दास्यति, यत् भविष्यस्य मस्तिष्क-सङ्गणक-अन्तरफलक-कम्पनीनां कृते अपि विशिष्टतां प्राप्तुं कुञ्जी अस्ति” इति ।
अवश्यं प्रौद्योगिक्याः पुनरावृत्तेः अतिरिक्तं विपण्यक्षमता अपि महत्त्वपूर्णा अस्ति । इदं ध्यानं द्वयोः स्तरयोः प्रतिबिम्बितम् अस्ति प्रथमं औद्योगिकशृङ्खलायां स्वस्य स्थानं अन्वेष्टुं शक्नुवन्ति, मुख्यतया तकनीकीमार्गस्य चयनं तथा अनुप्रयोगरोगक्षेत्राणि मूलतर्कं धनं शीघ्रं साक्षात्कर्तुं समर्थाः भवेयुः। term benefits, तथा धनस्य अपव्ययः परिहरन्तु . द्वितीयः बिन्दुः अस्ति यत् विक्रयक्षमता प्रबलाः भवेयुः अर्थात् स्वस्य उत्पादानाम् अधिकतमपरिमाणेन विक्रयणं कर्तुं शक्नुवन्ति, यस्मिन् चैनलानां औद्योगिकशृङ्खलानां च स्थापना भवति
वस्तुतः, आक्रमणकारी दृष्टिकोणेन प्रौद्योगिक्याः कठोर-अनुसरणस्य तुलने, अ-अप्रवेशात्मक-पद्धतिः विपण्यस्तरस्य वितरणस्य क्षमतायां अधिकं बलं दातुं शक्नोति अस्मिन् विषये एकः वरिष्ठः निवेशकः अवदत् यत्,“मस्तिष्क-सङ्गणक-अन्तरफलकक्षेत्रे अधिकांशः संस्थापकानाम् अभियांत्रिकी-पृष्ठभूमिः अस्ति, अतः ते सामान्यतया चिकित्सा-आवश्यकतानां प्रति असंवेदनशीलाः भवन्ति ।एतत् वस्तुतः अतीव घातकं भवति, यतः अस्मिन् बृहत् प्रारम्भिकनिवेशः भवति एकदा विकल्पः अशुद्धरूपेण कृतः चेत्, अत्यन्तं सीमितनिधिपरिमाणयुक्ताः स्टार्टअप्सः, जनशक्तिः च सहजतया प्रतिकूलतायां पतन्ति अतः उत्तमसूचनानाम् चयनं, विपण्यक्षमतां सुदृढीकरणं च विशेषतया महत्त्वपूर्णम् अस्ति । " " .
अधुना यावत् मस्तिष्क-सङ्गणक-अन्तरफलकस्य विकासः केवलं ५० वर्षाणि एव अभवत्, अतः भविष्ये तस्य बहवः परिवर्तनाः सम्भावनाश्च निश्चितरूपेण भविष्यन्ति, परन्तु एकं वस्तु उद्योगस्य सहमतिः प्राप्ता अस्ति अर्थात्
अस्माभिः नगदप्रवाहं जप्तव्यं, अस्थायीरूपेण तान् स्वप्नान् त्यक्तव्यं ये अद्यापि दूरं सन्ति, तथा च तेषु मस्तिष्क-सङ्गणक-अन्तरफलक-उत्पादानाम् उपरि ध्यानं दातव्यं ये सुरक्षिताः, प्रभाविणः, किफायती, शीघ्रं नगद-निर्गमनं च कुर्वन्ति |.
सन्दर्भाः : १.
1. "मस्तिष्क-कम्प्यूटर-अन्तरफलक-कम्पनयः एकं वृक्षं रोपयन्ति यत् दशवर्षेभ्यः परं पुष्पितं भविष्यति" - आर्थिक-पर्यवेक्षकः;
2. ""मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य पिता" इत्यनेन सह अनन्य-साक्षात्कारः: मस्कः जनान् भ्रामयति इति मम चिन्ता किमर्थम्" - चीन-विज्ञान-समाचारः;
3. "मस्तिष्क-कम्प्यूटर-अन्तरफलकं अवसादं पक्षाघातं च निवारयितुं अतीव समीपे अस्ति, परन्तु डिजिटल-अमरतायाः दूरम् अस्ति" - 36 krypton pro.