2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
औद्योगिकपरिदृश्येषु एआइ-इत्यस्य कार्यान्वयनेन अन्यः विस्फोटकः कालः आरब्धः, सम्बन्धित-उद्योगशृङ्खला-कम्पनीषु अपि नूतनः स्पर्धायाः दौरः आरब्धः अस्ति
"पारम्परिकं औद्योगिकं सॉफ्टवेयरं प्रायः प्रक्रियाप्रबन्धनं, आँकडाविश्लेषणं च इत्यादिषु मूलभूतकार्येषु केन्द्रितं भवति, यत् द्रुतगत्या परिवर्तमानविपण्ये उद्यमानाम् लचीलप्रतिसादस्य आवश्यकतां पूरयितुं न शक्नोति। एआइ प्रौद्योगिक्याः परिचयेन औद्योगिकसॉफ्टवेयरे नूतनाः क्षमताः प्रविष्टाः, येन इदं अधिकं बुद्धिमान् अभवत् अद्यतने डिंगजी डिजिटल इंटेलिजेन्स् (sz300378, शेयरमूल्यं 22.68 युआन्, बाजारमूल्यं 6.2 अरब युआन्) इत्यस्य उपाध्यक्षः पेई जिंग् इत्यनेन 24 तमे चीन-अन्तर्राष्ट्रीय-औद्योगिक-एक्सपो-समाचारस्य समये "दैनिक-अर्थव्यवस्था" स्वीकृता" इति संवाददाता एकस्मिन् विशेषसाक्षात्कारे अवदत्।
पेई जिंग् इत्यस्य दृष्ट्या विनिर्माण-उद्योगे बृहत्-एआइ-माडलस्य अनुप्रयोगस्य महत्त्वपूर्णाः उद्योग-लक्षणाः सन्ति । बृहत् एआइ मॉडल् इत्यस्य प्रभावशीलतायाः कुञ्जी आँकडा अस्ति । यद्यपि वर्तमानस्य बृहत् एआइ-प्रतिमानाः एल्गोरिदम् च मुख्यतया सामान्यमुक्तस्रोतमञ्चेषु आधारिताः सन्ति तथापि विनिर्माण-उद्योगस्य उपविभक्त-उद्योगेषु यथार्थतया अनुकूलतां प्राप्तुं तेषां प्रशिक्षणार्थं बहुवर्षेभ्यः सञ्चित-उद्योग-दत्तांशस्य व्यावसायिक-ज्ञानस्य च अवलम्बनं करणीयम्
वस्तुतः यथा यथा विनिर्माण-उद्योगः बुद्धि-अङ्कीकरण-प्रति परिवर्तनं त्वरयति तथा तथा भौतिक-जगत् अङ्कीय-जगत् च संयोजयितुं सेतुरूपेण औद्योगिक-सॉफ्टवेयरस्य महत्त्वं अधिकाधिकं प्रमुखं जातम् "चीन औद्योगिकसॉफ्टवेयर उद्योगविकाससंशोधनप्रतिवेदनस्य (२०२४)" इत्यस्य अनुसारं २०२३ तमे वर्षे वैश्विक औद्योगिकसॉफ्टवेयरबाजारस्य आकारः प्रायः ५०२.८ अरब अमेरिकीडॉलर् भविष्यति, यत् प्रायः ३.५६ खरब आरएमबी इत्यस्य बराबरम् अस्ति मम देशस्य औद्योगिकसॉफ्टवेयरविपण्यस्य आकारः प्रायः २४१.४ अरब युआन् अस्ति, यत् वर्षे वर्षे १२.३% वृद्धिः अस्ति, यत् सॉफ्टवेयर उद्योगस्य औसतवृद्धिस्तरात् अधिकम् अस्ति
एआइ-प्रौद्योगिक्याः एकीकरणेन न केवलं औद्योगिकसॉफ्टवेयरकम्पनीभ्यः नूतनाः व्यावसायिकवृद्धिबिन्दवः आनयन्ति, अपितु सम्पूर्णस्य उद्योगस्य भविष्यविकासे अपि गहनः प्रभावः भवति
विशिष्टप्रक्रियादृष्ट्या पेई जिंग् इत्यनेन उक्तं यत् उत्पादविकासस्य डिजाइनस्य च चरणस्य समये एआइ-प्रौद्योगिकी यन्त्रशिक्षण-एल्गोरिदम्-इत्यस्य उपयोगं कृत्वा विशाल-डिजाइन-आँकडानां गहनतया खननं कर्तुं शक्नोति तथा च सम्भाव्य-डिजाइन-नियमानाम् अनुकूलन-स्थानस्य च आविष्कारं कर्तुं शक्नोति
उदाहरणार्थं, अनुकरणार्थं एआइ इत्यस्य उपयोगेन निर्माणात् पूर्वं उत्पादस्य कार्यप्रदर्शनस्य पूर्वानुमानं कर्तुं शक्यते, एकस्मिन् समये परीक्षणस्य त्रुटिव्ययस्य च न्यूनीकरणं कर्तुं शक्यते, एआइ स्वयमेव उत्पादानाम् द्रुतपुनरावृत्तिः अनुकूलनं च प्राप्तुं मार्केट्-माङ्गल्याः उपयोक्तृप्रतिक्रियायाः आधारेण डिजाइन-योजनानि अपि समायोजयितुं शक्नोति
उत्पादननियन्त्रणप्रक्रियायां एआइ-प्रौद्योगिक्याः प्रयोगेन उत्पादनप्रक्रियायाः सटीकप्रबन्धनं प्राप्तम् । पेई जिंग् इत्यनेन उक्तं यत् वास्तविकसमये उत्पादनदत्तांशसङ्ग्रहणं कृत्वा एआइ-प्रणाली उत्पादनप्रक्रियायां असामान्यतां शीघ्रं चिन्तयितुं शक्नोति तथा च उत्पादनपङ्क्तौ स्थिरसञ्चालनं सुनिश्चित्य उत्पादनमापदण्डान् स्वयमेव समायोजयितुं शक्नोति।
"अतिरिक्तं, एआइ बुद्धिपूर्वकं आदेशसूचनायाः आधारेण इष्टतमस्य उत्पादनप्रक्रियामार्गस्य अनुशंसा कर्तुं शक्नोति, तथा च प्रक्रियासूचनायाः, पैरामीटर्सेटिंग्स्, कार्यसमयमानकानां च एकक्लिक् जननस्य साक्षात्कारं कर्तुं शक्नोति, यत् उत्पादनदक्षतां लचीलतां च बहुधा सुधारयति। एतादृशं सटीकं उत्पादनं नियन्त्रणम् विधिः उद्यमानाम् विपण्यपरिवर्तनस्य उत्तमं प्रतिक्रियां दातुं ग्राहकानाम् व्यक्तिगतआवश्यकतानां पूर्तये च समर्थयति" इति पेई जिंग् अवदत्।
विक्रयोत्तरसञ्चालनस्य, अनुरक्षणस्य च चरणे एआइ-प्रौद्योगिक्याः अपि महत्त्वपूर्णा भूमिका भवति ।
पेई जिंग् इत्यनेन पत्रकारैः उक्तं यत् बुद्धिमान् संचालनं अनुरक्षणं च मञ्चं निर्माय कम्पनयः दूरस्थनिरीक्षणं, दोषनिदानं, उपकरणानां पूर्वानुमानात्मकं अनुरक्षणं च प्राप्तुं शक्नुवन्ति। एआइ प्रणाली वास्तविकसमये उपकरणसञ्चालनदत्तांशस्य निरीक्षणं विश्लेषणं च कर्तुं, सम्भाव्यदोषाणां पूर्वमेव आविष्कारं कर्तुं, तदनुरूपं अनुरक्षणसूचनानि दातुं च बृहत् आँकडा विश्लेषणप्रौद्योगिक्याः उपयोगं कर्तुं शक्नोति इदं बुद्धिमान् विक्रयोत्तर-सञ्चालनस्य अनुरक्षणस्य च प्रतिरूपं न केवलं उद्यमस्य संचालनस्य अनुरक्षणस्य च व्ययस्य न्यूनीकरणं करोति, अपितु ग्राहकसन्तुष्टिं निष्ठां च सुदृढं करोति
रसायन-उद्योगं, खाद्य-आदि-उद्योगं च उदाहरणरूपेण गृहीत्वा सूत्र-अनुसन्धानं विकासं च उत्पाद-नवीनीकरणे एकः प्रमुखः कडिः अस्ति । पारम्परिकसूत्रविकासप्रक्रियायां प्रायः बहु प्रयोगस्य, परीक्षणदोषस्य च आवश्यकता भवति, यत् महत्त्वपूर्णं अकुशलं च भवति । एआर (संवर्धितवास्तविकता) प्रौद्योगिक्या सह एआइ इत्यस्य संयोजनेन कम्पनयः नुस्खानां द्रुतपुनरावृत्तिं अनुकूलनं च प्राप्तुं वर्चुअल् रेसिपी आर एण्ड डी वातावरणं निर्मातुम् अर्हन्ति
एकतः एआर प्रौद्योगिक्याः अनुसन्धानविकासकर्मचारिणः सूत्रसमायोजनस्य प्रभावं सहजतया द्रष्टुं शक्नुवन्ति, अपरतः एआइ स्वयमेव प्रयोगात्मकदत्तांशस्य आधारेण इष्टतमसूत्रसंयोजनस्य अनुशंसा कर्तुं शक्नोति एतत् परिदृश्याधारितं अनुप्रयोगं सूत्रविकासस्य कार्यक्षमतां सटीकतायां च बहुधा सुधारयति ।
अन्यत् परिदृश्यं कारखानावातावरणे मार्गचयनम् अस्ति । पेई जिंग् इत्यनेन उक्तं यत् निर्माणोद्योगे प्रक्रियामार्गस्य चयनेन उत्पादस्य उत्पादनव्ययः गुणवत्ता च प्रत्यक्षतया प्रभाविता भवति । पारम्परिकप्रक्रियामार्गनियोजनं प्रायः हस्तचलित-अनुभवस्य परीक्षण-त्रुटि-विधिषु च निर्भरं भवति, तथा च द्रुतगत्या परिवर्तमान-बाजार-माङ्गल्याः अनुकूलीकरणं कठिनम् अस्ति परन्तु एआइ प्रौद्योगिक्याः परिचयं कृत्वा कम्पनयः स्वयमेव आदेशसूचनायाः आधारेण इष्टतमप्रक्रियामार्गस्य अनुशंसा कर्तुं शक्नुवन्ति, तथा च एकेन क्लिकेण तदनुरूपप्रक्रियासूचनाः पैरामीटर् सेटिंग्स् च जनयितुं शक्नुवन्ति
तदतिरिक्तं उद्यमानाम् दैनन्दिनसञ्चालनेषु "समस्यानिवारणम्" महत्त्वपूर्णं क्लिष्टं च कार्यम् अस्ति । पारम्परिकसमस्यानिवारणपद्धतिषु प्रायः बृहत्मात्रायां सूचनानां हस्तसमीक्षा अथवा विशेषज्ञैः सह परामर्शस्य आवश्यकता भवति, यत् अकुशलं त्रुटिप्रवणं च भवति ।
अस्मिन् सन्दर्भे एआइ-आधारितं समस्या-नियन्त्रण-ज्ञान-आधारं निर्माय उद्यमाः द्रुत-प्रतिक्रियाम्, समस्यानां समीचीन-निराकरणं च प्राप्तुं शक्नुवन्ति । पेई जिंग् इत्यनेन उक्तं यत् एआइ-प्रणाली विशाल-आँकडानां उपयोगी-सूचनाः निष्कासयितुं बृहत्-आँकडा-विश्लेषण-प्रौद्योगिक्याः उपयोगं कर्तुं शक्नोति तथा च उद्योग-ज्ञानस्य विशेषज्ञ-अनुभवस्य च आधारेण समाधानं प्रदातुं शक्नोति। एषा बुद्धिमान् समस्यानिबन्धनपद्धतिः न केवलं समस्यानिबन्धनस्य कार्यक्षमतां सटीकताञ्च सुदृढं करोति अपितु कम्पनीयाः परिचालनव्ययस्य न्यूनीकरणं करोति
एआइ-आशीर्वादस्य अतिरिक्तं औद्योगिक-अन्तर्जालम्, बृहत्-आँकडा, क्लाउड्-कम्प्यूटिङ्ग् इत्यादीनि प्रौद्योगिकीनि अपि निरन्तरं परिपक्वाः सन्ति
पेई जिंग् इत्यस्य दृष्ट्या बुद्धिमान् परिवर्तनं न केवलं उत्पादनदक्षतां उत्पादस्य गुणवत्तां च महत्त्वपूर्णतया सुधारयितुं शक्नोति, अपितु संसाधनविनियोगस्य अनुकूलनं कर्तुं, परिचालनव्ययस्य न्यूनीकरणं कर्तुं, उद्यमस्य विपण्यप्रतिक्रियायाः नवीनताक्षमतायाः च वर्धनं कर्तुं शक्नोति
परन्तु बुद्धिमान् परिवर्तनस्य प्रवर्धनप्रक्रियायां उद्यमानाम् अपि अनेकानि आव्हानानि सन्ति ।
पेई जिंग् इत्यनेन पत्रकारैः उक्तं यत् सर्वप्रथमं विनिर्माण-उपविभागानाम् असंख्यानां कारणात् तथा च विभिन्नानां उद्यमानाम् सूचना-मूले, व्यापार-प्रतिरूपेषु, परिवर्तन-आवश्यकतासु च विशाल-अन्तरस्य कारणात् पूर्णतया सार्वभौमिकं समाधानं प्राप्तुं कठिनम् अस्ति। अस्य कृते उद्यमानाम् बुद्धिमान् परिवर्तनं कुर्वन् स्वस्य वास्तविकस्थितीनां आधारेण व्यक्तिगतं शीर्षस्तरीयं डिजाइनं योजनां च कर्तुं आवश्यकम् अस्ति ।
द्वितीयं, उद्यमानाम् विद्यमानाः सूचनाप्रणाल्याः विविधाः जटिलाः च सन्ति यत् एताः प्रणाल्याः बुद्धिमान् प्रौद्योगिक्याः सह कथं प्रभावीरूपेण एकीकृत्य आँकडा-अन्तर-सञ्चालनक्षमता, व्यावसायिक-प्रक्रिया-पुनर्इञ्जिनीयरिङ्गं च उद्यमानाम् सम्मुखे अन्यत् प्रमुखं समस्या अभवत् तदतिरिक्तं बुद्धिमान् परिवर्तने पूंजीनिवेशस्य प्रतिभाप्रशिक्षणस्य च बृहत् परिमाणं भवति, यत् उद्यमानाम् वित्तीयशक्तेः प्रतिभाभण्डारस्य च अधिकमागधाः स्थापयति
पेई जिंग इत्यनेन उक्तं यत् एतस्याः पृष्ठभूमिस्य आधारेण डिङ्गजी डिजिटलः परिदृश्याधारित-अनुप्रयोगेषु अपि केन्द्रितः अस्ति तथा च उद्यमानाम् परिवर्तनं प्राप्तुं सहायतार्थं भिन्न-भिन्न-परिदृश्येषु विशिष्ट-आवश्यकतानां आधारेण तदनुरूपं बुद्धिमान् उत्पादं सेवां च विकसयति।
दैनिक आर्थिकवार्ता