निर्माणस्थलेषु बुद्धिमन्तः रोबोट् स्वकौशलं प्रदर्शयन्ति
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकम् : बुद्धिमान् रोबोट् निर्माणस्थलेषु स्वकौशलं प्रदर्शयन्ति
श्रमिक दैनिक-चीन उद्योग संजाल संवाददाता झाओ सियुआन संवाददाता डेंग डोंगजु
राष्ट्रीयदिवसस्य अवकाशस्य समये चीननिर्माणस्य तृतीय-इञ्जिनीयरिङ्ग-ब्यूरो-नगरस्य फोशान् शुण्डे-पारम्परिक-चीनी-चिकित्सा-अस्पतालस्य निर्माणस्थलं पूर्णतया प्रचलति स्म
"अद्य वयं बहिःरोगीभवनस्य आन्तरिकभित्तिं स्प्रे करिष्यामः, पालिशं च करिष्यामः, अस्माकं नवीनतमसाधनानाम् उपयोगेन अक्टोबर् १ दिनाङ्के निर्माणनिदेशकः झोउ लीफुः अभियंता जेङ्ग् जिओ च अवदन्। ज़ेङ्ग जिओ इत्यनेन एकस्मिन् त्रि-एक-भित्ति-चित्रकला-निर्माण-रोबोट्-इत्यस्मै निर्देशाः दत्ताः, तत्क्षणमेव रोबोट्-इत्यनेन आन्तरिक-भित्तिषु स्वचालितं कार्यं आरब्धम् ।
एतत् अवगम्यते यत् चीननिर्माण तृतीय-इञ्जिनीयरिङ्ग ब्यूरो शुण्डे पारम्परिक-चीनी-चिकित्सा-अस्पताल-परियोजनया अनेके निर्माण-रोबोट्-प्रवर्तनं कृतम् अस्ति तेषु, त्रि-एक-भित्ति-रङ्ग-निर्माण-रोबोट् पूर्णतया स्वचालित-रङ्ग-स्प्रेकरणं, पूर्णतया स्वचालित-पुटी-बुद्धिमान् छिद्रणं, कर्तुं शक्नोति तथा पूर्णतया स्वचालितं पालिशिंग। "यदा अस्य प्रयोगे स्थापितं तदा अस्य रोबोट् इत्यस्य संचालनदक्षता मैनुअल् रोलर लेपनस्य, पालिशस्य च पञ्चगुणाधिका अस्ति। अपि च, रोबोट् इत्यनेन निर्मिताः भित्तिषु समानरूपेण सिञ्चिताः भवन्ति, तेषां वर्णः एकरूपः भवति, येन गुणवत्तायां महती उन्नतिः भवति तथा च निर्माणस्य सटीकता।" झोउ लीफुः अवदत्।
झोउ लीफु इत्यस्य मते परियोजनायाः निर्माणप्रक्रियायाः कालखण्डे स्वचालितवेल्डिंगरोबोट्, स्वचालितलेवलिंग् रोबोट्, स्वचालितं ट्रोवेलिंग् रोबोट् इत्यादीनां बुद्धिमान् निर्माणप्रौद्योगिकीनां उपयोगः कृतः श्रमव्ययस्य महती न्यूनता अभवत् । तेषु उच्च-सटीक-लेजर-मार्गदर्शन-प्रणाल्याः ट्रोवेलिंग्-कम्पनी च रोबोट् न केवलं निर्माणस्य गुणवत्तायां सटीकतायां च सुधारं करोति, अपितु पारम्परिक-हस्त-श्रमस्य तुलने निर्माण-दक्षतां त्रिगुणाधिकं वर्धयति, येन निर्माणस्य ६०% अधिकं रक्षणं भवति कालः। तदतिरिक्तं, परियोजना निर्माणदक्षतां, सुरक्षाप्रबन्धनं, गुणवत्तानियन्त्रणं च सुधारयितुम् "स्मार्ट निर्माणस्थल + बीआईएम मञ्च + ओए मञ्च + मोबाईल एप्लिकेशन + बिग् डाटा" इत्यस्य प्रौद्योगिकीसंयोजनं स्वीकरोति वास्तविकसमये मानवयुक्तप्रबन्धनम्, कार्यसहसंबन्धः, स्वचालितपुशः, गतिशीलवाहनचालनं च परियोजनायाः बुद्धिमान् निर्माणस्तरं प्रभावीरूपेण सुधारितवान् अस्ति ।
शुण्डे पारम्परिक चीनीचिकित्साचिकित्सालये परियोजनायाः क्षेत्रफलं ७०,०८० वर्गमीटर् अस्ति, यस्य कुलनिर्माणक्षेत्रं २५४,८०० वर्गमीटर् अस्ति । सम्प्रति परियोजनायाः समग्रनिर्माणप्रगतिः ७०% यावत् अभवत्, मुख्यसंरचनायाः सीमां कृत्वा, यांत्रिक-विद्युत्, पर्दाभित्ति-सज्जा-परियोजनानां निर्माणं च प्रचलति परियोजनायां २००० भूमिगतपार्किङ्गस्थानानि, १,४९० शय्याः, ६,००० जनानां/दिनस्य बहिःरोगीक्षमता च अस्ति अस्मिन् चिकित्सालये आपत्कालीनसेवाः, आन्तरिकचिकित्सा, शल्यक्रिया, स्त्रीरोगविज्ञानं, बालरोगचिकित्सा, ट्यूमरः, अस्थिरोगचिकित्सा, एक्यूपंक्चर, मालिशः, पुनर्वासः, तथा च... रोगपूर्वचिकित्सा बहुनिदानं चिकित्साविभागं, स्वास्थ्यपरीक्षा अन्ये च चिकित्सायाम् आन्तरिकरोगीसेवाः, ११६ चिकित्सालयानि २८ शल्यक्रियाकक्षाणि च, येषु उच्चस्तरीयबृहत्परिमाणस्य चिकित्सासाधनाः यथा पीईटी-सीटी, रेखीयत्वरकम्, डीएसए, एमआर, इत्यादिभिः सुसज्जितम्। सीटी।
स्रोतः : श्रमिकाः दैनिकग्राहकाः