समाचारं

अक्टोबर् मासात् आरभ्य एते नूतनाः नियमाः भवतः मम च जीवनं प्रभावितं करिष्यन्ति!

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"दुर्लभपृथिवीप्रबन्धनविनियमाः" अद्यैव घोषिताः ।२०२४ तमस्य वर्षस्य अक्टोबर् १ दिनाङ्कात् प्रभावी. "विनियमाः" स्पष्टयन्ति यत् दुर्लभपृथिवीसम्पदां राज्यस्य एव सन्ति, राज्यं च कानूनानुसारं दुर्लभपृथिवीसम्पदां रक्षणं सुदृढं करोति, दुर्लभपृथिवीसम्पदां रक्षात्मकं खननं च कार्यान्वितं करोति तत्सह, दुर्लभपृथिवी उद्योगे नवीनप्रौद्योगिकीनां, नवीनप्रक्रियाणां, नवीनानाम् उत्पादानाम्, नवीनसामग्रीणां, नूतनानां उपकरणानां च अनुसन्धानं विकासं च अनुप्रयोगं च प्रोत्साहयितुं समर्थनं च कुर्वन्तु, दुर्लभपृथिवीसंसाधनानाम् विकासस्य उपयोगस्य च स्तरं निरन्तरं सुधारयितुम्, तथा दुर्लभपृथिवीउद्योगस्य उच्चस्तरीयं, बुद्धिमान्, हरितविकासं च प्रवर्तयन्ति। विनियमेन तत् प्रस्तावितं यत्...कोऽपि संस्था वा व्यक्तिः अवैधरूपेण खनितानि वा अवैधरूपेण प्रगलितानि वा दुर्लभपृथिवीजन्यपदार्थानाम् अधिग्रहणं, संसाधनं, विक्रयणं, निर्यातं वा कर्तुं न शक्नुवन्ति ।

नवसंशोधितं "सैन्यपेंशनं प्राधान्यव्यवहारं च विनियमाः" इति ।अक्टोबर् १ दिनाङ्कात् प्रभावी. सैन्यकर्मचारिणां कृते देशस्य पेन्शनं प्राधान्यं च सुनिश्चितं कर्तुं, मातृभूमिस्य रक्षणाय, निर्माणाय च सैन्यकर्मचारिणां समर्पणं प्रेरयितुं, राष्ट्रियरक्षां सैन्यआधुनिकीकरणं च सुदृढं कर्तुं, सैन्यकर्मचारिणः समग्रसमाजस्य सम्माननीयं व्यवसायं कर्तुं च अस्य उद्देश्यम् अस्ति "विनियमाः" प्रस्तावन्ति यत् राज्यं पेन्शनभोक्तृणां, प्राधान्यव्यवहारग्राहिणां च कृते परिचर्या-सहायता-तन्त्रं स्थापयति ।पेन्शन-अधिकार-ग्राहकानाम् जीवन-स्थितेः सूचना-सञ्चिकानां पञ्जीकरण-व्यवस्थायां क्रमेण सुधारः भवति, यत्र परिस्थितयः अनुमतिं ददति, तत्र सेवानिवृत्तसैन्यसेवानिधिः स्थापयितुं शक्यते, तथा च सेवानिवृत्तसैन्यसेवानिधिः सहायतां सहायतां च कर्तुं पूर्णतया उपयोगः कर्तुं शक्यते, तथा च पेन्शन-अधिकार-उपचार-प्राप्तकानां कृते परिचर्या-सहायतां वर्धयितुं शक्यते, येषां कृते तेषां जीवति विशेषकष्टानि च सम्मुखीभवति।

नागरिककार्याणां मन्त्रालयसहिताः सप्तविभागाः "वृद्धपरिचर्यासंस्थासु पूर्वभुक्तशुल्कस्य पर्यवेक्षणस्य सुदृढीकरणस्य मार्गदर्शकमतम्" जारीकृत्य पूर्वभुक्तशुल्कस्य संग्रहणआवश्यकतानां उपयोगं च निर्धारितवन्तः। इति मतम्यतः२०२४ तमस्य वर्षस्य अक्टोबर् १ दिनाङ्कात् प्रभावी, ५ वर्षाणि यावत् वैधः । अग्रिमशुल्कस्य परिमाणस्य दृष्ट्या "मतेषु" तत् निर्धारितम् अस्तिपेन्शनसेवाशुल्कस्य पूर्वमेव संग्रहणस्य अवधिः १२ मासात् अधिका न भवेत्।, एकस्मात् वृद्धात् संगृहीतं निक्षेपं तस्य वृद्धस्य मासिकशय्याशुल्कस्य १२ गुणाधिकं न भवेत् । प्रयोगस्य दृष्ट्या २."मतानि" "नकारात्मकसूचीं" सूचीबद्धं करोति ।, उदाहरणार्थं, सदस्यताशुल्कस्य उपयोगः उच्चजोखिमनिवेशानां कृते न भवितुं शक्यते यथा अस्वप्रयोगस्य अचलसम्पत्, प्रतिभूतिः, वित्तीयव्युत्पन्नं, प्रत्यक्षं वा परोक्षं वा निवेशं तेषु कम्पनीषु यस्य मुख्यव्यापारः प्रतिभूतिक्रयणविक्रयः, अन्यऋणग्रहणं वा भवति प्रयोजनानि । मतैः तत् अपि निर्धारितम् अस्तिवृद्धानां परिचर्यासंस्थाः मूलधनं व्याजं च प्रतिदातुं प्रतिज्ञां कृत्वा, अन्यनिवेशप्रतिफलं प्रदातुं इत्यादिभिः वृद्धान् वा तेषां एजेण्टान् अग्रिमशुल्कं दातुं न प्रेरयिष्यन्ति।. निक्षेपाणां सदस्यताशुल्कानां च प्रबन्धनं वाणिज्यिकबैङ्कस्य तृतीयपक्षनिक्षेपस्य तथा च जोखिमनिक्षेपविधिना करणीयम् येन धनस्य सुरक्षा सुनिश्चिता भवति।

वित्तमन्त्रालयः, वाणिज्यमन्त्रालयः, संस्कृतिपर्यटनमन्त्रालयः, सीमाशुल्कसामान्यप्रशासनं, राज्यकरप्रशासनं च "नगरस्य शुल्कमुक्तदुकाननीतिषु सुधारस्य सूचना" जारीकृतवन्तः२०२४ तमस्य वर्षस्य अक्टोबर् १ दिनाङ्कात् स्पष्टम्, "नगरे शुल्कमुक्तदुकानानां प्रबन्धनार्थं अन्तरिमपरिहाराः" इत्यस्य अनुसारं नगरे शुल्कमुक्तदुकानाम् प्रबन्धनस्य मानकीकरणं कुर्वन्ति तथा च नगरे शुल्कमुक्तदुकानाम् स्वस्थं व्यवस्थितं च विकासं प्रवर्धयन्ति। सूचनानुसारं .सम्प्रति बीजिंग, शङ्घाई, किङ्ग्डाओ, डालियान्, ज़ियामेन्, सान्या च नगरेषु ६ शुल्कमुक्तदुकानानि सन्ति ।, "उपायाः" "सूचना" इत्यस्य कार्यान्वयनस्य तिथ्याः आरभ्य प्रवर्तन्ते, सम्प्रति बीजिंग, शङ्घाई, हार्बिन् इत्यादिषु १३ विदेशीयविनिमयवस्तूनाम् शुल्कमुक्तदुकानानि सन्ति"सूचना" कार्यान्वयनस्य तिथ्याः ३ मासानां अन्तः नगरशुल्कमुक्तदुकानरूपेण परिणमयतु।, सीमाशुल्कनिरीक्षणं स्वीकृतिं च उत्तीर्णं कृत्वा व्यापारं आरभन्ते। तस्मिन् एव काले गुआङ्गझौ, चेङ्गडु, शेन्झेन्, तियानजिन्, वुहान, क्षियान्, चाङ्गशा, फुझोउ इत्यादिषु ८ नगरेषुप्रत्येकं नगरे एकं शुल्कमुक्तं दुकानं स्थापयन्तु

नवसंशोधितं "विमानक्रीडाप्रबन्धनपरिपाटम्" ।२०२४ तमस्य वर्षस्य अक्टोबर् १ दिनाङ्कात् प्रभावी, १९९१ तमे वर्षे अगस्तमासस्य १० दिनाङ्के जारीकृतः "विमानक्रीडाप्रबन्धनपरिपाटाः" (राष्ट्रीयक्रीडाआयोगस्य आदेशः क्रमाङ्कः १५) तस्मिन् एव काले निरस्तः अभवत् । "उपायाः" प्रस्तावन्ति यत् ये विमानचालकाः विमानक्रीडायां भागं ग्रहीतुं नागरिकविमानं चालयन्ति,नागरिकविमाननप्राधिकरणेन निर्गतं वा मान्यतां प्राप्तं वा वैधं नागरिकविमानचालकस्य अनुज्ञापत्रं अवश्यं धारयितव्यम्, नागरिकविमाननशारीरिकपरीक्षाविषये प्रासंगिकविनियमानाम् अनुपालने। विमानक्रीडासु भागं ग्रहीतुं विमानक्रीडासाधनानाम् उपयोगं कुर्वन्तः कार्मिकाः,द्वितीयश्रेणीयाः अथवा ततः परं चिकित्साएककात् शारीरिकपरीक्षाप्रमाणपत्रं प्राप्तव्यम्. आकाशगतिप्रवृत्ताः जनाः, २.न्यूनातिन्यूनं १८ वर्षाणि भवितुमर्हन्ति (व्यावसायिकक्रीडकाः वास्तविकस्थित्यानुसारं स्वस्य आयुः समुचितरूपेण समायोजितुं शक्नुवन्ति);पैराग्लाइडिंग्, पैरामोटरिंग्, हैङ्गग्लाइडिंग्, तथा च शक्तियुक्तानि हैङ्गग्लाइडर् इत्यादिषु क्रीडासु प्रवृत्ताः एकलविमानचालकाः,न्यूनातिन्यूनं १६ वर्षाणि भवितुमर्हन्ति, मानवयुक्ताः विमानकर्मचारिणः न्यूनातिन्यूनं १८ वर्षाणि भवेयुः

"गृहस्थ तथा तत्सदृशविद्युत् उपकरणों के लिए सार्वभौमिक ग्राफिक चिह्न" राष्ट्रीय मानक२०२४ तमस्य वर्षस्य अक्टोबर् १ दिनाङ्कात् प्रभावी. गृहेषु तथा तत्सदृशेषु प्रयोजनेषु विद्युत् उपकरणानि निर्दिशन्तः मानकाःसामान्यचित्रचिह्नानां कृते शब्दावली, वर्गीकरणं, चिह्नानि च, तथा च चित्रात्मकचिह्नानां सामान्यावश्यकतानां डिजाइनस्य आवश्यकतानां च निर्धारणं करोति । गृहेषु तथा तत्सदृशेषु विद्युत् उपकरणेषु डिजाइनं, उत्पादनं, विक्रयणं, निरीक्षणं च कर्तुं उपयुक्तम्. मानके मुख्यतया चित्रात्मकचिह्नानां, सुरक्षाचिह्नानां, कार्यात्मकचिह्नानां, प्रॉम्प्टचिह्नानां च पदाः परिभाषाश्च निर्धारिताः सन्ति, चित्रचिह्नानां कार्यानुसारं च वर्गीकरणं कृतम् अस्ति चित्रचिह्नानां ऊर्ध्वता, आकारः, अनुपातः, वर्णः, पाठः च इति प्रयोगाय सिद्धान्ताः दत्ताः सन्ति, तथैव सुरक्षाचिह्नानां चित्रचिह्नानां च प्रयोगाय च दत्ताः सन्ति अत्र गृहेषु तथा तत्सदृशेषु विद्युत्-उपकरणानाम् सामान्य-ग्राफिक-चिह्नानां डिजाइन-आवश्यकताः अपि निर्धारिताः सन्ति, यत्र चिह्नशैली, चीनी-आङ्ग्ल-नाम, श्रेणयः, कार्याणि, तत्सम्बद्धानि विवरणानि च सन्ति

"सीमेण्ट भट्टेषु ठोस अपशिष्टस्य सहयोगात्मकनिष्कासनार्थं तकनीकीविनिर्देशाः"।अक्टोबर् १ दिनाङ्कात् प्रभावी. मानके ठोस अपशिष्टस्य सीमेण्टभट्ठासहकारिनिस्तारणस्य पहिचानस्य अन्वेषणस्य च आवश्यकताः, निष्कासनप्रक्रियाप्रौद्योगिक्याः प्रबन्धनस्य च आवश्यकताः, भट्टे तथा सीमेण्टक्लिङ्करे प्रवेशं कुर्वन्तः कच्चामालस्य भारीधातुसामग्रीसीमाः, सीमेण्टक्लिङ्करस्य कृते लीचेबलभारधातुसामग्रीसीमाः, पत्ताङ्गीकरणविधयः तथा च निर्धारिताः सन्ति अन्वेषणस्य आवृत्तिः । ठोस अपशिष्टस्य सीमेण्टभट्टे सहकारिनिक्षेपणस्य उत्पादनप्रक्रियायाः, उत्पादनियन्त्रणस्य, प्रबन्धनस्य च कृते उपयुक्तम् अस्ति । एषः मानकःसीमेण्टभट्टे सह-प्रक्रियाकरणप्रक्रिया त्रयाणां पक्षेभ्यः मानकीकृता नियन्त्रिता च आसीत् : भट्टे प्रविशन्तेषु कच्चामालेषु भारीधातुसामग्री, सीमेण्टक्लिङ्करे गुरुधातुसामग्री, सीमेण्टक्लिङ्करे लीचयोग्यभारधातुसामग्री च. तस्मिन् एव काले अस्मिन् मानके नूतना भारीधातुसामग्रीसीमापरिचयपद्धतिः योजितवती यत् सीमेण्टकम्पनीभ्यः ठोसअपशिष्टस्य अधिकसुलभतया, सटीकतया, स्थिरतया च परीक्षणं कर्तुं सुविधां प्राप्नुयात्, तथा च विभिन्नघनअपशिष्टानां पत्ताङ्गीकरणस्य आवश्यकतां पूरयितुं शक्यते


वित्तमन्त्रालयेन तथा राज्यकरप्रशासनेन संयुक्तरूपेण उद्यमपुनर्गठनं पुनर्गठनं च सार्वजनिकसंस्थापुनर्गठनं च सम्बद्धानि स्टाम्पकरनीतिः स्पष्टीकर्तुं घोषणा कृता।२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १ दिनाङ्कात् २०२७ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं प्रभावीव्यापारपुस्तकेषु मुद्राकरनीतेः दृष्ट्याउद्यमपुनर्गठनस्य पुनर्गठनस्य च प्रक्रियायाः कालखण्डे स्थापितानां नूतनानां उद्यमानाम् कृते तथा च सार्वजनिकसंस्थानां पुनर्गठनस्य कृते, तेषां नव उद्घाटितेषु परिचालनलेखासु अभिलेखितायाः भुक्तपूञ्ज्याः (शेयरपूञ्जी) पूंजीभण्डारस्य च कुलराशिः पुनः मुद्रणस्य अधीनः न भविष्यति यस्मिन् भागे पूर्वमेव मुद्राशुल्कं दत्तम् अस्ति तस्मिन् भागे करः भवति ।करयोग्य अनुबन्धेषु डाक टिकटशुल्कनीतिः, उद्यमानाम् सार्वजनिकसंस्थानां च पुनर्गठनात् पूर्वं लिखितानां परन्तु अद्यापि न सम्पन्नानां विविधप्रकारस्य करयोग्य-अनुबन्धानां कृते यदि पुनर्गठनोत्तर-सत्ता मूल-अनुबन्धस्य अधिकारान् दायित्वं च उत्तराधिकारं प्राप्नोति तथा च मूल-अनुबन्धस्य कर-गणना-आधारं न परिवर्तयति, तर्हि पुनर्गठनेन डाकटिकटशुल्कं न दातुं पूर्वं मुद्राशुल्कं दत्तम् अस्ति।सम्पत्तिस्थानांतरणदस्तावेजेषु मुद्रणकरनीतिः, उद्यमपुनर्गठनस्य, विलयस्य, विभाजनस्य, दिवालियापनस्य परिसमापनस्य, सार्वजनिकसंस्थानां पुनर्गठनस्य च कारणेन जारीकृतेभ्यः सम्पत्तिअधिकारहस्तांतरणदस्तावेजेभ्यः मुद्राकरं मुक्तं भवति। काउण्टीस्तरस्य वा ततः उपरि वा जनसर्वकारः अथवा राज्यस्वामित्वयुक्ताः सम्पत्तिप्रबन्धनदायित्वयुक्ताः तस्य सम्बद्धविभागाः नियमानाम् अनुसारं भूमि-गृह-आदि-स्वामित्वस्य प्रशासनिक-समायोजनं करिष्यन्ति, तथा च आन्तरिक-हस्तांतरणार्थं सम्पत्ति-अधिकार-हस्तांतरण-दस्तावेजान् लिखिष्यन्ति भूमिः, गृहाणि इत्यादीनि समाननिवेशसंस्थायाः कृते तदनुसारं डाकटिकटशुल्कं मुक्तं भवति।


"मात्रारूपेण पैकेज्ड् मालस्य शुद्धसामग्रीणां मापननिरीक्षणनियमा" इत्यस्य संशोधितं नवीनं संस्करणं 1990 तमे वर्षे प्रकाशितम्२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १२ दिनाङ्के आधिकारिकतया कार्यान्वितम्. परिमाणात्मकरूपेण पैकेज्ड् मालः विक्रयणार्थं अभिप्रेतः मालः इति निर्दिशति ।एकीकृतगुणवत्ता, आयतनं, लम्बता, क्षेत्रफलं, गणनालेबलिंग् अन्यपरिचयसामग्री च निश्चितमात्रासीमायाः अन्तः पूर्वपैकेजीकृतवस्तूनि. औषधानि, खतरनाकानि रसायनानि च बहिष्कृतानि सन्ति। शुद्धसामग्रीलेबलस्य संख्यात्मकभागस्य कृते अनुशंसितं यत् उपभोक्तृभ्यः स्पष्टतरं शुद्धसामग्रीसूचनाः प्रदातुं कम्पनीभ्यः मार्गदर्शनार्थं ३ महत्त्वपूर्णाङ्कानां उपयोगः न करणीयः उत्पादपैकेजिंगस्य मुख्यप्रदर्शनपृष्ठं वा उत्पादलेबले वा।" एतत् प्रमुखस्थाने अस्ति तथा च उत्पादपैकेजिंगस्य पृष्ठभूमिवर्णात् स्पष्टतया भिन्नम् अस्ति।


स्रोतः : चीनसर्वकारस्य जालपुटम्

प्रतिवेदन/प्रतिक्रिया