समाचारं

त्रयः प्रमुखाः नूतनाः काराः मॉडल् वाई इत्यस्य "वेगिंग्" कुर्वन्ति, मूल्यं च अधिकं लाभप्रदं भवति यत् टेस्ला इत्यनेन सह कः तुलनां कर्तुं शक्नोति?

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

200,000 तः 300,000 युआन् यावत् शुद्धविद्युत् suv बाजारे टेस्ला मॉडल y (गाइड मूल्य: 249,900 तः 354,900 युआन्) गतवर्षे 647,000 यूनिट् विक्रयणं कृत्वा मार्केट् खण्डे अग्रणी अभवत् यात्रीकारसङ्घस्य आँकडानुसारं अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं मॉडल वाई इत्यस्य विक्रयः २८९,४०० यूनिट् अभवत्, येन चीनदेशे सर्वोत्तमविक्रयणं शुद्धविद्युत्माडलं जातम्

मॉडल वाई इत्यस्य विपण्यस्थानं दृष्ट्वा घरेलुनवीनऊर्जाब्राण्ड्-संस्थाः तम् स्वस्य बृहत्तमं प्रतियोगिनं मन्यन्ते । अधुना बहवः आव्हानकर्तारः अभवन् एतेषां "कनिष्ठानां" किं बलम्? किं कार्यं कर्तुं tesla model y इत्यनेन सह स्पर्धां कर्तुं शक्नोति? अद्य जियाङ्गः भ्राता सर्वैः सह एकवारं अवलोकयिष्यति।

1. लेडो l60

मार्गदर्शक मूल्यः २०६,९००-२५५,९००

सितम्बरमासे एनआईओ इत्यस्य नूतनस्य ब्राण्ड् लेटाओ इत्यस्य प्रथमः मॉडल् एल६० इति नूतनं कारं द्वयोः विन्यासयोः उपलभ्यते: मानकबैटरीजीवनं दीर्घकालं च बैटरीजीवनं, यस्य मूल्यं क्रमशः २०६,९०० युआन्, २३९,९०० युआन् च अस्ति तदतिरिक्तं लेडो-संस्था baas बैटरी-भाडायोजना अपि प्रदाति, यत्र नग्नकारस्य मूल्यं केवलं १४९,९०० युआन्-रूप्यकात् आरभ्यते ।

एतत् मूल्यं बहिः आगत्य खलु अन्तर्जालस्य बहु उत्साहं जनयति स्म । भवान् अवश्यं ज्ञातव्यः यत् l60 एकं नूतनं मॉडल् अस्ति यस्य उत्पादक्षमता model y इत्यनेन सह पूर्णतया तुलनीया अस्ति, भवेत् तत् डिजाइनं, अन्तरिक्षं, बुद्धिः वा, अस्मिन् tesla इत्यस्य चुनौतीं दातुं क्षमता अस्ति। तदनुपातेन लेडो एल६० टेस्ला इत्यस्मात् ४०,०००-६०,००० तः ६०,००० यावत् सस्ता अस्ति, यत् अद्यापि मूल्यसंवेदनशीलानाम् उपभोक्तृणां कृते अतीव आकर्षकम् अस्ति ।

शरीरस्य आकारस्य दृष्ट्या ledo l60 इत्येतत् tesla model y इत्यस्मात् किञ्चित् लघु अस्ति ।नवीनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च ४८२८*१९३०*१६१६mm अस्ति, तथा च चक्रस्य आधारः २९५०mm अस्ति . तुलनायै टेस्ला मॉडल वाई इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४७५०/१९२१/१६२४मि.मी., चक्रस्य आधारः २८९०मि.मी.

स्मार्ट काकपिट् इत्यस्य दृष्ट्या क्षैतिजविन्यासेन सह १७.२ इञ्च् 3k रिजोल्यूशन १६:१० स्क्रीनः अस्ति तथा च अन्तर्निर्मितः क्वाल्कॉम् ८२९५पी उच्चप्रदर्शनचिप् अस्ति वेइलै इत्यस्य बन्यान् प्रणाल्याः भिन्नं लेडो एल६० अनन्य कोकोनट् "नारिकेल" स्मार्ट कार सिस्टम् तथा स्काईओएस तियानशु पूर्ण-वाहननियन्त्रणस्य उपयोगं करोति । स्मार्ट-ड्राइविंग् इत्यस्य दृष्ट्या लेडो एल६० विशुद्धरूपेण दृश्य-स्मार्ट-ड्राइविंग्-समाधानस्य उपयोगं करोति, यस्य उपयोगः अधिकारिणां मते वितरितस्य शीघ्रमेव कर्तुं शक्यते ।

लेडो एल६० पूर्वनिर्धारितरूपेण एक-मोटर-पृष्ठ-ड्राइव्-इत्यस्य उपयोगं करोति, यत्र ३२६ अश्वशक्तिः ३०५n·m च भवति, तथा च ५.९ सेकेण्ड्-मध्ये ०-१००कि.मी./घण्टातः त्वरणं कर्तुं शक्नोति । यदि भवतः कार्यक्षमतायाः आवश्यकताः सन्ति तर्हि अतिरिक्त-२०,००० युआन्-रूप्यकाणां कृते द्वय-मोटर-चतुश्चक्र-चालन-प्रणालीं उन्नयनं कर्तुं शक्नुवन्ति .

बैटरी-जीवनस्य दृष्ट्या ledo l60 60kwh तथा 85kwh लिथियम-लोह-फॉस्फेट-बैटरी-प्रदानं करोति क्रमशः ५२५कि.मी., ७००कि.मी. तस्मिन् एव काले ledo l60 900v ओवरचार्जिंग् अपि समर्थयति, केवलं 25 मिनिट् मध्ये 10% तः 80% पर्यन्तं चार्जं करोति, 3.3kw बाह्य निर्वहनं अपि समर्थयति तथा च nio सह पावर स्वैप नेटवर्क् साझां करोति ।

तुलने ledo l60 इत्यनेन उत्पादस्य शक्तिः बैटरी स्वैप पारिस्थितिकी च इति दृष्ट्या कोरप्रतिस्पर्धायाः भेदः कृतः, परन्तु किं तत् model y इत्यस्य स्थितिं कम्पयितुं शक्नोति?

2. अविता 07

मार्गदर्शक मूल्यः २१९,९००-२८९,९००

सितम्बरमासस्य अन्ते अविता आधिकारिकतया ब्राण्डस्य तृतीयं मॉडलं - अविता ०७ विमोचितवान् ।नवीनकारः २ प्रकारस्य शक्तियुक्तेन ६ मॉडल् मध्ये उपलभ्यते, आधिकारिकमार्गदर्शिकमूल्यं च २१९,९००-२८९,९०० युआन् अस्ति आधिकारिकघोषणानुसारं विस्तारित-परिधि-शक्त्या सुसज्जितं अवितायाः प्रथमं मॉडलं इति नाम्ना अविटा ०७ २० घण्टेषु कुलम् ११,६७३ यूनिट्-सहितं प्रक्षेपितम्, तथा च टेस्ला-माडल-वाई-इत्यनेन सह विपण्यां स्पर्धां कर्तुं शक्नोति इति अपेक्षा अस्ति

रूपस्य दृष्ट्या अविटा ०७ इत्यस्य अद्यापि अविता परिवारस्य ज्ञातुं शक्यं डिजाइनशैली अस्ति विभक्ताः हेडलाइट्स् तथा द्वयात्मकाः सी-आकारस्य एलईडी दिवसस्य रनिंग लाइट्स् अतीव दृष्टिगोचराः सन्ति ।

आन्तरिकस्य दृष्ट्या, एतत् ३५.४-इञ्च् 4k पैनोरमिक रिमोट् स्क्रीन, १५.६-इञ्च् फ्लोटिंग् केन्द्रीय-नियन्त्रण-पर्दे, ६.७-इञ्च् उच्च-परिभाषा-पृष्ठ-दृश्य-प्रदर्शनेन च सुसज्जितम् अस्ति वर्षायां रात्रौ च परिस्थितौ पारम्परिकबाह्यपृष्ठदृश्यदर्पणस्य उपयोगस्य समस्यायाः समाधानं कुर्वन्ति बाधितदृष्टेः वेदनाबिन्दुः।

आकारस्य दृष्ट्या अविटा ०७ मध्यमाकारस्य एसयूवी इत्यस्य रूपेण स्थिता अस्ति, यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४८२५/१९८०/१६२० मि.मी . स्मार्टड्राइविंग् इत्यस्य दृष्ट्या अस्मिन् huawei qiankun smart driving ads 3.0 इत्यनेन सुसज्जितम् अस्ति ।

शक्तिस्य दृष्ट्या नूतनं कारं शुद्धविद्युत्संस्करणेन, विस्तारित-परिधिसंस्करणेन च सुसज्जितम् अस्ति । तेषु शुद्धविद्युत्संस्करणं ८२.१६kwh शेनक्सिङ्ग सुपर-चार्जेबल बैटरी इत्यनेन सुसज्जितम् अस्ति, यस्य बैटरी आयुः ६५०km, ० तः १००% पर्यन्तं त्वरणं ३.९ सेकेण्ड् यावत् न्यूनतया, केवलं १० सेकेण्ड् मध्ये ३०% तः ८०% पर्यन्तं चार्जं च भवति पन्चनिमेषः। विस्तारित-परिधि-संस्करणं पूर्ण-स्टैक-स्व-विकसित-कुन्लुन्-विस्तारित-परिधि-प्रणालीं स्वीकुर्वति तथा च 1.5t-परिधि-विस्तारित-विशेष-इञ्जिनेण सुसज्जितम् अस्ति यत् एतत् 5.8 सेकेण्ड्-मध्ये 100 किलोमीटर्-तः 100 किलोमीटर्-पर्यन्तं त्वरितुं शक्नोति तथा च 6.08l यावत् न्यूनतया उपभोगं कर्तुं शक्नोति /१००कि.मी.

संक्षेपेण, avita 07 इति मध्यम-आकारस्य suv अस्ति यत् उत्तमं रूपं, गुणवत्तां, प्रौद्योगिकी च संयोजयति, तस्य भविष्यस्य मार्केट्-प्रदर्शनं च प्रतीक्षितुम् अर्हति ।

3.जी क्रिप्टन 7x

मार्गदर्शक मूल्यः २२९,९००-२६९,९००

जिक्रिप्टन् ७एक्स शुद्धविद्युत् मध्यम आकारस्य एसयूवी इति रूपेण स्थितम् अस्ति, यत् त्रयः मॉडल्-मध्ये उपलभ्यते, यस्य मूल्यं २२९,९०० तः २६९,९०० युआन् यावत् भवति । जिक्रिप्टन् मोटर्स् इत्यनेन घोषितं यत् तस्य नवीनतमं मॉडल् जिक्रिप्टन् ७एक्स् इत्यस्य २० सितम्बर् दिनाङ्के प्रक्षेपणात् केवलं १० दिवसेषु ५,००० तः अधिकानि यूनिट् वितरितानि सन्ति ।

रूपस्य दृष्ट्या जिक्रिप्टन् ७एक्स् तथा जिक्रिप्टन् ००७ इत्येतयोः समानं पारिवारिकशैल्याः डिजाइनभाषां स्वीकुर्वन्ति एकीकृतस्मार्ट् लाइट् स्क्रीन् इति कारस्य सर्वाधिकं प्रमुखं विशेषता अस्ति । शरीरस्य पार्श्वे पारम्परिकं एसयूवी आकारं स्वीकुर्वति, छतस्य किञ्चित् पतनं च भवति । कारस्य पृष्ठभागे अधिकं श्वेतस्थानं भवति, तथा च सुडौ थ्रू-टाइप टेललाइट् समूहेन सह समग्ररूपं तुल्यकालिकरूपेण सरलम् अस्ति ।

आन्तरिकविन्यासः मूलतः जी क्रिप्टन 007 इत्यस्य डिजाइनस्य अनुसरणं करोति, यत् बृहत् आकारस्य प्लवमानस्य केन्द्रीयनियन्त्रणपर्दे, वक्रपूर्णेन एलसीडी इन्स्ट्रुमेण्ट् पैनलेन च सुसज्जितम् अस्ति, यत्र सुचारुकार-मशीन-प्रणालीनां कृते हार्डवेयर-समर्थनं प्रदातुं अन्तर्निर्मित-क्वालकॉम स्नैपड्रैगन 8295 चिप् अस्ति

अग्रे आसनानां पृष्ठभागे २.५k १३-इञ्च् oled मनोरञ्जनपट्टिका अपि अस्ति । आर्मरेस्ट्-पेटिकायाः ​​अधः भण्डारण-कक्षे वैकल्पिक-फ्रिज-इत्यनेन सुसज्जितः भवितुम् अर्हति |.

शक्तिस्य दृष्ट्या एक-मोटर-पृष्ठ-ड्राइव्, द्वय-मोटर-चतुश्चक्र-ड्राइव् मॉडल् उपलभ्यन्ते, यस्य अधिकतमशक्तिः क्रमशः ३१० किलोवाट्, ४७५किलोवाट् च भवति बैटरी-जीवनस्य दृष्ट्या, कारस्य cltc व्यापक-सञ्चालन-मोड-बैटरी-जीवनस्य त्रयः विकल्पाः सन्ति: 605km, 705km, 780km च एतत् 800v उच्च-वोल्टेज-द्रुत-चार्जिंग-समर्थनं करोति, तथा च, पूरयितुं वैकल्पिक-वायु-निलम्बन + ccd अनुकूली-निरोध-शॉक-अब्जॉर्बर्-सहितं सुसज्जितं भवितुम् अर्हति विभिन्नानां उपभोक्तृणां आवश्यकताः।

संक्षेपः

यद्यपि मॉडल वाई इत्यनेन दीर्घकालं यावत् स्वस्य उत्पादक्षमतासु सुधारः न कृतः तथापि तस्य ब्राण्ड् इफेक्ट्, अग्रणीप्रौद्योगिकी, पूर्ण ऊर्जापुनर्पूरणजालं च अस्य स्थातुं साहाय्यं कृतवान् अवश्यं, विपण्यां "विजयी सेना" नास्ति ।