2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ३ दिनाङ्के कुआइ-प्रौद्योगिकी-समाचार-पत्रिकायाः समाचारः अस्ति यत् यदा यूरोपीय-सङ्घः चीनस्य विद्युत्-वाहन-शुल्क-योजनायां मतदानं कर्तुं प्रवृत्तः अस्ति, तदा बीएमडब्ल्यू अन्यैः जर्मन-वाहननिर्मातृभिः सह मिलित्वा जर्मनी-देशं तस्य विरुद्धं मतदानं कर्तुं आग्रहं कृतवान्
बीएमडब्ल्यू सीईओ ओलिवर जिप्से इत्यनेन बुधवासरे विज्ञप्तौ उक्तम् ।अतिरिक्तशुल्कं आरोपयितुं केवलं विश्वे व्यापारं कुर्वतीनां कम्पनीनां हानिः भविष्यति तथा च व्यापारविवादः प्रवर्तयितुं शक्नोति यस्य लाभः कस्यचित् न भवति जर्मनसर्वकारेण स्पष्टं वृत्तिः ग्रहीतव्या।
ज्ञातं यत् यूरोपीयसङ्घस्य सदस्यराज्यानि वर्तमानस्य अस्थायीशुल्कस्य विस्तारं न्यूनातिन्यूनं पञ्चवर्षपर्यन्तं स्थायीशुल्करूपेण कर्तुं वा इति निर्णयार्थं अक्टोबर् ४ दिनाङ्के मतदानार्थं २७ सदस्यराज्यान् आहूतुं सज्जाः सन्ति।
यदि शुल्कं अवरुद्धं कर्तव्यं भवति तर्हि १५ सदस्यराज्येषु (यूरोपीयसङ्घस्य जनसंख्यायाः ६५% भागः) तस्य विरुद्धं मतदानं कर्तव्यं भविष्यति ।अन्यथा यूरोपीयसङ्घः चीनदेशात् आयातितेषु विद्युत्वाहनेषु १०% मानककारआयातशुल्कस्य उपरि ७.८% तः ३५.३% पर्यन्तं अतिरिक्तशुल्कं आरोपयिष्यति
परन्तु यूरोपीयसङ्घस्य अन्तः अस्य शुल्कवृद्धेः विषये अपि मतभेदाः सन्ति जर्मनी-स्पेन-इत्यादीनां देशैः अतिरिक्तशुल्कं न आरोपयितुं चेतवति यतोहि एतेन "व्यापारयुद्धम्" प्रवर्तयितुं शक्यते तथापि इटली, डेन्मार्क इत्यादयः देशाः अस्य उपायस्य समर्थनं कुर्वन्ति .
तेषु जर्मनीदेशस्य वाहननिर्मातारः सामान्यतया शुल्कं अङ्गीकृतवन्तः यत् यदि चीनदेशः प्रतिकारं करोति तर्हि तेषां बृहत्तमस्य वाहनविपण्यस्य चीनदेशे विक्रयणस्य कृते धमकी भवितुम् अर्हति इति।
मर्सिडीज-बेन्ज-क्लबस्य मुख्याधिकारी källenius विगतमासेषु मार्केट-उद्घाटनस्य आह्वानं कुर्वन् अस्ति, तथा च फोक्सवैगन-समूहस्य मुख्याधिकारी ओलिवर ब्लुमः चीन-देशेन सह सम्भाव्य-व्यापार-विवादस्य विषये चिन्ताम् अकरोत्