समाचारं

जियांग्सु-नगरस्य उच्चगतिसेवाक्षेत्रे अधुना एनआइओ-इत्यस्य कृते एकः अनन्यः चैनलः अस्ति: नूतनानां ऊर्जाकारस्वामिनः स्वस्य वास्तविकनाम्ना ईर्ष्याम् अनुभवन्ति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अक्टोबर् ३ दिनाङ्के ज्ञापितं यत् अद्यैव एकः ब्लोगरः उच्चगतिसेवाक्षेत्रे एनआईओ इत्यस्य अनन्यचैनलस्य फोटोनां सेट् साझां कृतवान् यतः सेवाक्षेत्रे नवीन ऊर्जाकारस्वामिनः ईर्ष्याम् अनुभवन्ति स्म यतोहि बैटरी प्रतिस्थापनार्थं कतारं नासीत्।

तस्मिन् फोटो दृश्यते यत् जियाङ्गसु प्रान्ते रुगाओ द्रुतमार्गसेवाक्षेत्रस्य प्रवेशद्वारे चेतावनीचिह्नं स्थापितं आसीत्।एतत् दर्शयति यत् वामभागः सेवाक्षेत्रे सामान्यः मार्गः अस्ति, दक्षिणभागः च एनआईओ बैटरी-अदला-बदली-स्थानके एनआईओ-वाहनानां कृते अनन्यः मार्गः अस्ति

एनआईओ बैटरी अदला-बदली-स्थानके बैटरी-अदला-बदलीयाः उच्चदक्षतायाः कारणात् एनआईओ-वाहनानि बैटरी-प्रतिस्थापनस्य अनन्तरं ३ तः ५ निमेषेषु दूरं गन्तुं शक्नुवन्ति, सेवाक्षेत्रे विद्युत्-वाहनानां चार्जिंग्-करणस्य तुलने, यत् ३ तः ५० निमेषान् यावत् भवति, तत्र कोऽपि एनआईओ बैटरी-अदला-बदली-स्थानकस्य पुरतः पङ्क्तिबद्धाः वाहनाः स्टेशने नित्यं वाहनानां पङ्क्तिः भवति ।

अस्मिन् विषये केचन नेटिजनाः सूचितवन्तः यत्,"एनआईओ कारस्वामिनः श्रेष्ठतायाः भावः अस्मिन् क्षणे प्रचण्डः अस्ति", "एनआईओ कारस्वामिनः विलासितायाः भावः अस्मिन् सेवाक्षेत्रे मूर्तरूपः अस्ति।"

अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले एनआईओ इत्यनेन २०२४ तमे वर्षे राष्ट्रियदिवसस्य यात्रासेवागारण्टीकार्यं आरब्धम्, देशे सर्वत्र ३११ एनआईओसेवाकेन्द्राणि सामान्यतया कार्यं करिष्यन्ति इति कथ्यते

३५०० तः अधिकाः सेवाविशेषज्ञाः कार्यरताः सन्ति, राजमार्गेषु, लोकप्रियदृश्यस्थानेषु, बैटरी-अदला-बदली-स्थानकेषु च इत्यादिषु उच्च-आवृत्ति-यात्रा-परिदृश्येषु २५० तः अधिकाः चलसेवा-वाहनानि नियोजिताः भविष्यन्ति

सितम्बरमासपर्यन्तं एनआईओ-संस्थायाः देशे सर्वत्र २५१० विद्युत्-अदला-बदली-स्थानकानि, २३,२७७ चार्जिंग-ढेराणि च निर्मिताः, ये देशस्य सर्वेषु कार-कम्पनीषु प्रथमस्थाने सन्ति राजमार्गस्य प्रत्येकं २२०कि.मी.