2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुकालपूर्वं ऑडी आधिकारिकतया नूतनस्य ऑडी आरएस 3 मॉडलस्य आधिकारिकचित्रं विमोचितवान् मध्यावधिरूपेण नूतनकारः अद्यापि द्वयोः संस्करणयोः उपलभ्यते: स्पोर्ट्बैक् (हैचबैक् संस्करणम्) तथा सेडान् (सेडान् संस्करणम्) तुलने अहं व्यक्तिगतरूपेण sportback मॉडलं प्राधान्यं ददामि, ठोसः संकुचितः च "शुद्धरक्तः" हैचबैकः अवश्यमेव अनेकेषां युवानां उपभोक्तृणां स्वप्नकारः! जर्मनीदेशस्य स्थानीयबाजारे स्पोर्टबैक् संस्करणस्य आरम्भिकमूल्यं ६६,००० यूरो अस्ति, यत् प्रायः ५२५,००० आरएमबी अस्ति इति सूचना अस्ति यद्यपि एतादृशं महत् मूल्यं खलु बहुजनानाम् निषेधं करिष्यति तथापि भविष्ये यदि तत् साकारं भवति तर्हि अस्माकं स्वप्नाः अपि भवितुमर्हन्ति इति मन्ये।
रूपम् : "शुद्धरक्तः" लघु इस्पाततोपः कीदृशः भवेत्
मध्यावधि-फेसलिफ्ट-माडलरूपेण, रूप-निर्माणस्य दृष्ट्या, यद्यपि नूतन-ओडी आरएस 3 स्पोर्टबैक्-इत्यस्य समग्रपरिवर्तनानि प्रमुखाणि न सन्ति, तथापि विवरणेषु बहवः रोचकाः समायोजनानि सन्ति, यथा अग्रे ग्रिलः, अग्रे/पृष्ठतः प्रकाशसमूहाः च . मम मते "लघु इस्पाततोपः" एतादृशः एव भवेत्, क्रीडालुः किन्तु अत्यन्तं कट्टरपंथी न। यथा "अतिशयेन पर्याप्तं नास्ति" इति कथ्यते यदि अत्यधिकं क्रीडातत्त्वानि सन्ति तर्हि उत्तमं परिणामं न प्राप्स्यति उत्तमः डिजाइनः सर्वदा संतुलनस्य कला एव अभवत्।
आन्तरिकम् : किञ्चित् मृदुः आश्चर्यं च नास्ति
भवान् "सुदृढः व्यक्तिः" अस्ति वा न वा, नूतनस्य audi rs 3 sportback इत्यस्य आन्तरिकविन्यासेन भवान् सन्तुष्टः न भवेत् । अन्ततः साधारण ऑडी ए 3 तः सीमितसंस्करणस्य ऑडी आर एस 3 प्रदर्शनपर्यन्तं यत् अन्तिमप्रदर्शनं प्रदर्शयति, ते सर्वे समानं डिजाइनं उपयुञ्जते, अतः सौन्दर्यक्लान्तिः अपरिहार्यः अस्ति एकं पदं पश्चात् गन्तुं नूतनकारेन सुगतिचक्रस्य, आसनानां इत्यादिषु विस्तृतं समायोजनं कृतं चेदपि, सर्वोत्तमरूपेण किमपि न भवितुं केवलं श्रेष्ठं इति एव गणयितुं शक्यते
शक्तिः "इन्धनप्रदर्शनवाहनानां" अन्तिमस्थानं धारयन्तु।
बाजारसंभावनाविश्लेषणम् : तस्य गमनेन केवलं पश्चातापः एव त्यक्ष्यति
सारांशः - १.
एषः युगस्य समाप्तिः इति न संशयः ! यतः कतिपयवर्षेभ्यः पूर्वमेव ऑडी आधिकारिकतया घोषितवती यत् आन्तरिकदहनइञ्जिनशक्त्या आधारितं अग्रिमपीढीयाः मॉडलं न प्रक्षेपयिष्यति इति । पर्दा-आह्वानस्य पूर्वं अन्तिम-उन्मादः इति नाम्ना नूतनः ऑडी आरएस ३ स्पोर्ट्बैक् बहु आश्चर्यं न आनयति इति भासते, परन्तु वस्तुतः एतत् यतोहि एषा मॉडल्-पीढी पूर्वमेव ऑडी-इञ्जिनीयरानाम् सर्वान् प्रयत्नान् उपभोक्तवती अस्ति हंसगीतस्वप्नकारः भविष्ये केवलं स्मृतौ सदा एव तिष्ठति खेदाः सन्ति, परन्तु एषः एव जीवनस्य सारः।