2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
घरेलुबहुबालनीतेः उदारीकरणेन सह एमपीवी मॉडल् वाहनविपण्ये नूतनं प्रियं जातम् अस्ति, अन्तिमेषु वर्षेषु अधिकाधिकाः कारकम्पनयः अस्मिन् विपण्यखण्डे ध्यानं दातुं आरब्धाः सन्ति बीजिंग हुण्डाई इत्यस्य प्रथमं एमपीवी मॉडल् इति नाम्ना २०२१ तमे वर्षे प्रक्षेप्यमाणस्य कस्टु इत्यस्य उत्तमस्य उत्पादप्रदर्शनस्य, किफायतीमूल्यस्य च कारणेन बहु ध्यानं आकर्षितम् अस्ति उत्पादस्य प्रतिस्पर्धां अधिकं वर्धयितुं बीजिंग हुण्डाई इत्यनेन अद्यैव कस्टु इत्यस्य उन्नयनं पुनर्निर्माणं च कृतम् । अतः पुरातनप्रतिरूपस्य तुलने नूतनप्रतिरूपे के परिवर्तनाः सन्ति? नूतनपुराणप्रतिमानयोः अस्याः तुलनायाः माध्यमेन ज्ञास्यामः ।
उपर्युक्तं निर्मातुः मार्गदर्शकमूल्यं केवलं 4 सितम्बर 2024 दिनाङ्के मूल्यं प्रतिनिधियति यदि किमपि परिवर्तनं भवति तर्हि कृपया आधिकारिकजालस्थलं पश्यन्तु।
२०२४ तमे वर्षे बीजिंग-हुण्डाई-कस्टो-इत्यनेन कुलम् ५ मॉडल्-प्रक्षेपणं कृतम् अस्ति, ये २०२१ तमे वर्षे निर्मितानाम् मॉडल्-सङ्गतम् अस्ति । विक्रयमूल्यस्य दृष्ट्या नूतनस्य मॉडलस्य आरम्भमूल्यं शीर्ष-अन्तमूल्यं च किञ्चित् वर्धितम्, मूल्यस्य श्रेणी १७१,८०० युआन् तः २२०,८०० युआन् यावत् अस्ति पुरातन-नवीन-माडलयोः विन्यासस्य विशिष्टं भेदं अधिकतया द्रष्टुं वयं तुलनायै द्वौ शीर्ष-रेखा-माडलौ चयनं कृतवन्तः द्वयोः मध्ये अन्तरं केवलं २००० युआन् अस्ति
रूपम् : अधिकं फैशनं कर्तुं विवरणं समायोजयन्तु
रूपस्य दृष्ट्या नूतनं प्रतिरूपं मूलतः पुरातनस्य आदर्शस्य डिजाइनस्य अनुसरणं करोति, परन्तु विस्तरेण समायोजितम् अस्ति । सर्वप्रथमं नूतनस्य मॉडलस्य नीहारप्रकाशानां स्थितिः क्रोम-प्लेटेड् मधुकोश-विन्यासे परिवर्तिता अस्ति, यत् दृग्गततया समतलतरम् अस्ति । द्वितीयं, अग्रे एप्रोन् इत्यस्य अधः क्रोम-ट्रिम्-पट्टिकायाः अपि पुनः परिकल्पना कृता अस्ति, येन अग्रे मुखं अधिकं फैशनं जातम् ।
बाह्यविन्यासस्य दृष्ट्या नूतनं प्रतिरूपं अद्यापि उत्तमं प्रदर्शनं करोति, तथा च द्विपक्षीयविद्युत्स्खलनद्वारैः, विद्युत्-ट्रङ्क् इत्यादिभिः व्यावहारिककार्यैः सुसज्जितम् अस्ति तदतिरिक्तं नूतनं मॉडल् अग्रे पङ्क्तौ बहुस्तरीयं ध्वनिरोधकं काचम्, पृष्ठपङ्क्तौ गोपनीयताकाचम् अपि योजयति, येन कारस्य आरामः गोपनीयता च अधिकं सुधारः भवितुम् अर्हति
शरीरस्य आकारस्य दृष्ट्या नूतनस्य मॉडलस्य दीर्घता, विस्तारः, ऊर्ध्वता, चक्रस्य आधारः च पुरातनस्य मॉडलस्य समानः एव तिष्ठति, चक्रस्य रिम् आकारः अपि १८ इञ्च् अस्ति अन्तरं तु अस्ति यत् नूतनस्य मॉडलस्य चक्रस्य रिम्शैली द्विवर्णीयं सघन-स्पोक् डिजाइनं प्रति परिवर्तिता अस्ति, यत् दृग्गततया अधिकं त्रिविमात्मकं वायुमण्डलीयं च भवति
पृष्ठभागे बहु परिवर्तनं न जातम्, विवरणानि अपि समायोजितानि सन्ति । सर्वप्रथमं नूतनं मॉडलं शरीरस्य समानवर्णे पृष्ठभागस्य परिवेशस्य डिजाइनं स्वीकुर्वति, यत् वर्तमानग्राहकानाम् सौन्दर्यशास्त्रेण सह अधिकं सङ्गतम् अस्ति द्वितीयं, पृष्ठभागस्य परिवेशः अपि बहुसंख्येन क्रोम-सज्जाभिः अलङ्कृतः अस्ति, येन कारस्य पृष्ठभागे परिष्कारस्य भावः अधिकं वर्धते
आन्तरिकः : पुरातनमाडलेन सह सङ्गतम्
आन्तरिकस्य दृष्ट्या नूतनं मॉडलं मूलतः पुरातनमाडलेन सह सङ्गतम् अस्ति, चालकस्य संचालनस्य सुविधायै चालककेन्द्रितं डिजाइनं स्वीकृत्य । केन्द्रकन्सोल् अलङ्कारार्थं क्रोम-ट्रिम्-पट्टिकानां बहु उपयोगं करोति, तथा च समृद्धं गृह-आकस्मिकशैलीं निर्मातुं ओक-धान्य-ट्रिम्-पटलैः सह युग्मितम् अस्ति
आन्तरिकविन्यासस्य दृष्ट्या नूतनस्य मॉडलस्य केन्द्रीयनियन्त्रणपर्दे आकारः अद्यापि १०.४ इञ्च् अस्ति यद्यपि आकारः बृहत् नास्ति तथापि अस्य अत्यन्तं व्यापककार्यं भवति, यथा qq music, baidu applications, carlife इत्यादीनि मुख्यधाराकार्याणि तदतिरिक्तं नूतनं प्रतिरूपं एकक्षेत्रीयस्वरजागरणपरिचयं अपि योजयति, यत् वर्तमानग्राहकानाम् आवश्यकताभिः सह अधिकं सङ्गतम् अस्ति ।
शक्तिः : अद्यापि 2.0t+8at शक्तिसंयोजनेन सुसज्जितम्
शक्तिस्य दृष्ट्या अद्यापि नूतनं मॉडलं 2.0t टर्बोचार्जड् इञ्जिनेण सुसज्जितम् अस्ति यस्य अधिकतमशक्तिः 173.6kw अधिकतमं टोर्क् 353n·m च अस्ति संचरणप्रणाल्याः दृष्ट्या ८-गति-स्वचालित-मैनुअल्-गियार्बॉक्स्-सहितं सङ्गतम् अस्ति ।
अन्तरिक्षम् : अद्यापि प्रदर्शनम् उत्तमम् अस्ति
आसनस्थानस्य दृष्ट्या नूतनं मॉडल् अद्यापि पुरातनस्य मॉडलस्य विशालं स्थानस्य लाभं निर्वाहयति । तदतिरिक्तं नूतनं मॉडल् शून्य-गुरुत्वाकर्षण-आसनानां द्वितीयपङ्क्तिं अपि योजयति, यत् न केवलं अधिकं सवारी-आरामं प्रदाति, अपितु केन्द्रीय-नियन्त्रण-पर्दे अपि समायोजितुं शक्यते
ट्रंकस्य विषये तु पुरातन-नवीन-माडलयोः उद्घाटन-आकारः, आन्तरिक-विन्यासः च समानः एव तिष्ठति, ट्रंक-आयतनम् अपि २६२-७०७l अस्ति, यत् दैनन्दिनयात्रायै पर्याप्तम् अस्ति
सुरक्षा : समृद्धसुरक्षाविन्यासैः सुसज्जितम्
सुरक्षाविन्यासस्य दृष्ट्या नूतनं मॉडलं पुरातनमाडलेन सह सङ्गतं वर्तते एतत् लेनप्रस्थानचेतावनीप्रणाली, dow द्वारं उद्घाटनचेतावनी, अग्रे टकरावचेतावनी इत्यादिभिः सुरक्षाविन्यासैः सुसज्जिता अस्ति, येन दैनिकप्रयोगस्य सुरक्षायां प्रभावीरूपेण सुधारः कर्तुं शक्यते नवीनपुराणमाडलयोः वाहनचालनसहायतास्तरः अपि l2 अस्ति, यत्र सहायतायाः विलयनं, लेनकेन्द्रीकरणं च इत्यादीनि कार्याणि सन्ति, येन दैनिकवाहनचालनार्थं अधिकं सुविधा भवति
सारांशः - १.
नूतन-पुराण-माडलयोः एतस्याः तुलनायाः माध्यमेन वयं द्रष्टुं शक्नुमः यत् २०२४ तमस्य वर्षस्य बीजिंग-हुण्डाई-कस्टो-इत्यस्य उत्तम-रूपस्य, उच्च-विन्यासस्य, विशालस्य च स्थानस्य लाभाः अद्यापि निर्वाहिताः सन्ति, अस्मिन् समये विवरणेषु समायोजनेन तस्य उत्पादस्य शक्तिः अधिकं सुधरति लाभं स्ववर्गे, तथा च 171,800 युआनस्य आरम्भमूल्येन सह, यदि भवान् निकटभविष्यत्काले एकं व्यय-प्रभावी संयुक्त-उद्यम-एमपीवी-प्रतिरूपं विचारयति, तर्हि 2024-बीजिंग-हुण्डाई-कुस्टु-इत्येतत् भवतः ध्यानस्य योग्यम् अस्ति