समाचारं

शाङ्घाई, ग्वाङ्गझौ, शेन्झेन् च शिथिलतां प्राप्तवन्तः ततः परं बीजिंग अपि तस्य अनुसरणं कृतवान्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के विलम्बेन रात्रौ बीजिंग-नगरेण अचल-सम्पत्-सम्बद्धानां नीतीनां अधिकं अनुकूलनं समायोजनं च कर्तुं सूचना जारीकृता ।

दलस्य केन्द्रीयसमितेः राज्यपरिषदः च निर्णयान् व्यवस्थां च कार्यान्वितुं, निवासिनः कठोरआवासस्य आवश्यकतां विविधसुधारस्य आवासस्य आवश्यकतां च उत्तमरीत्या पूरयितुं, अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयितुं, नूतनस्य निर्माणं च प्रवर्धयितुं च अचलसंपत्तिविकासप्रतिरूपं, नगरसर्वकारस्य सहमत्या, प्रासंगिकविषयाणां सूचना निम्नलिखितरूपेण क्रियते :

1. विद्यमान बंधकव्याजदराणि न्यूनीकर्तुं राष्ट्रियनीतिं कार्यान्वितुं तथा च वाणिज्यिकबैङ्कानां मार्गदर्शनं कृत्वा विद्यमानबन्धकव्याजदराणां नूतनऋणव्याजदराणां समीपं यावत् निरन्तरं व्यवस्थितरूपेण न्यूनीकरणं कुर्वन्तु।

2. यदा गृहेषु प्रथमं वाणिज्यिकं आवासं क्रियते तदा वाणिज्यिकव्यक्तिगतगृहऋणस्य न्यूनतमं पूर्वभुक्ति-अनुपातं 15% तः न्यूनं न भवति इति समायोजितं भविष्यति। द्वितीयं वाणिज्यिकगृहं क्रियन्ते सति वाणिज्यिकव्यक्तिगतगृहऋणानां न्यूनतमं पूर्वभुक्ति-अनुपातं २०% तः न्यूनं न भवति इति समायोजितं भवति ।

3. पञ्चम-रिंग-रोड्-अन्तर्गतं वाणिज्यिक-आवासं क्रियमाणानां गैर-स्थानीय-निवासिनां कृते, सामाजिक-बीमा-अथवा व्यक्तिगत-आयकर-देयतायां वर्षाणां संख्या क्रयण-तिथितः पूर्वं क्रमशः त्रयः वर्षाणि वा अधिकं वा समायोजिता भविष्यति the fifth ring road, सामाजिकबीमा अथवा व्यक्तिगत आयकरस्य भुक्तिं कर्तुं वर्षाणां संख्या क्रयणस्य तिथ्याः पूर्वं क्रमशः त्रयः वर्षाणि वा अधिकं वा समायोजिता भविष्यति व्यक्तिगत आयकरस्य कृते वर्षाणां संख्या 2 वर्षाणां वा अधिकं वा पूर्वं समायोजिता भवति क्रयणस्य तिथिः ।

उच्चस्तरीयानाम् अत्यन्तं आवश्यकानां च प्रतिभानां कृते ये अस्य नगरस्य आर्थिकसामाजिकविकासस्य आवश्यकतां पूरयन्ति तथा च अस्मिन् नगरे वाणिज्यिकगृहाणि क्रियन्ते, तेषां कृते सामाजिकबीमा अथवा व्यक्तिगत आयकरस्य भुक्तिं कर्तुं वर्षाणां संख्या एकवर्षं वा अधिकं वा निरन्तरं भुक्तिं कर्तुं समायोजितं भविष्यति क्रयणदिनात् पूर्वं ।

4. टोङ्गझौ-मण्डले वाणिज्यिक-आवासं क्रियमाणाः आवासीयगृहाणि नगरस्य एकीकृतनीतीनां अनुसरणं करिष्यन्ति।

5. यदि अस्मिन् नगरे गृहपञ्जीकरणं कृत्वा वयस्कः एकलः नाबालिगेन सह निवसति तर्हि आवासक्रयणप्रतिबन्धनीतिः अस्मिन् नगरे पञ्जीकृतगृहरूपेण कार्यान्विता भविष्यति।

6. अस्मिन् नगरे द्वौ वा अधिकौ बालकौ पञ्जीकृतौ गृहेषु व्यावसायिकगृहक्रयणार्थं भविष्यनिधिव्यक्तिगतगृहऋणार्थम् आवेदनं कर्तुं च ऋणसीमा 400,000 युआन् वर्धिता भविष्यति।

7. राष्ट्रीयकार्यव्यवस्थानुसारं साधारणगृहस्य गैरसाधारणगृहस्य च मानकानि समये रद्दं कुर्वन्तु।

8. अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरितम्। "बाजार + गारण्टी" आवास आपूर्तिव्यवस्थायां सुधारः, "उत्तमगृहनिर्माणस्य समर्थनार्थं शीघ्रमेव उपायान् प्रवर्तयितुं, नगरीयग्रामानाम् परिवर्तनं त्वरितुं, अचलसम्पत्कम्पनीनां उचितवित्तपोषणआवश्यकतानां पूर्तये "श्वेतसूचिकायाः" भूमिकायाः ​​उपयोगः करणीयः , अचलसम्पत्-जोखिमान् निवारयितुं समाधानं च निरन्तरं कुर्वन्ति, तथा च विपण्य-अपेक्षां स्थिरं कुर्वन्ति .

इयं सूचना अक्टोबर् १, २०२४ तः प्रभावी भविष्यति यदि मूलनीतिः अस्याः सूचनायाः असङ्गता अस्ति तर्हि एषा सूचना प्रबलः भविष्यति।