2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, बीजिंग, सितम्बर् २९ (सम्वादकः लु शाओवेई) २९ दिनाङ्के ६:२४ वादने यदा c2001 रेलयानं बीजिंग-तियानजिन् अन्तरनगरीयरेलमार्गस्य यिझुआङ्ग-स्थानकं धीरेण प्रविशति स्म, तदा एतत् स्टेशनं बीजिंग-दक्षिणरेलस्थानकात् २२ किलोमीटर् दूरे अस्ति तथा च बीजिंग आर्थिकक्षेत्रे स्थितम् अस्ति प्रौद्योगिकीविकासक्षेत्रे उच्चगतिरेलस्थानकं परीक्षणसञ्चालनं आरब्धम्, प्रथमवारं यात्रीसेवाः उद्घाटिताः, आधिकारिकतया च अक्टोबर् १ दिनाङ्के परिचालनाय उद्घाटयितुं निश्चितम् अस्ति।एतत् बीजिंगं सक्षमं कृतवान् -तियानजिन् अन्तरनगरीयरेलगाडयः बीजिंगस्य बहुषु बिन्दुषु स्थगितुं, यत् यिझुआङ्ग न्यू सिटी इत्यस्य विकासस्य उत्तमं सेवां करिष्यति “बीजिंग-तियान्जिन्-हेबेई ऑन ऑर्बिट्” इत्यस्मिन् नूतनजीवनशक्तिं प्रविशति।
अद्य संवाददाता चीनरेलवे बीजिंगसमूहकम्पनी लिमिटेड् ("चीनरेलवे बीजिंग ब्यूरो" इति उच्यते) इत्यस्मात् ज्ञातवान् यत् परीक्षणसञ्चालनस्य प्रथमदिने चीनरेलवे बीजिंग ब्यूरो इत्यनेन यिझुआङ्ग इत्यत्र ६ उच्चगतिरेलरेलयानानां व्यवस्था कृता तेषु प्रथमा रेलयाना c2001 बीजिंग दक्षिणतः आसीत्, सा स्टेशनतः तियानजिन्-नगरं प्रति 6:14 वादने प्रस्थायति, यिझुआङ्ग-स्थानकं प्रति 6:24 वादने आगच्छति, द्वौ निमेषौ यावत् स्थगयति, 6:51 वादने च तियानजिन्-स्थानकं प्रति आगच्छति सम्पूर्णयात्रा ३७ मिनिट् यावत् भवति । यिझुआङ्ग-स्थानकं आधिकारिकतया परिचालनाय उद्घाटितस्य अनन्तरं यात्रिक-प्रवाह-मागधानुसारं उपकरण-स्थित्या च अनुसारं परिवहनक्षमता निरन्तरं वर्धिता भविष्यति, येन प्रतिदिनं १२ उच्चगति-रेल-रेलयानानि यिझुआङ्ग-स्थानके स्थगितानि भविष्यन्ति, रेलयानानि च स्थगितानि भविष्यन्ति प्रातः ६:०० तः ९:०० वादनपर्यन्तं स्थगयति बीजिंगतः ४ उच्चगतियुक्तानि रेलयानानि, बीजिंगतः बहिः ४ उच्चगतियुक्तानि रेलयानानि च सन्ति ये १७:३० तः २०:३० वादनपर्यन्तं यिझुआङ्ग-स्थानके स्थगयिष्यन्ति सायं शिखरस्य समये ।
राष्ट्रीयरेलवे बीजिंग ब्यूरो इत्यस्य यात्रीपरिवहनविभागस्य प्रभारी सम्बद्धस्य व्यक्तिस्य अनुसारं यिझुआङ्ग-स्थानकस्य उद्घाटनं राष्ट्रियरेलवेसमूहस्य तथा बीजिंगनगरस्य विभिन्नपरिवहनसमर्थनविभागस्य संयुक्तप्रयत्नः अस्ति यत् तेषां मध्ये यात्रिकाणां आवश्यकतानां पूर्तये बीजिंग-तियान्जिन्-अन्तर्नगरम् बीजिंग-तियानजिन्-इत्येतयोः रेलस्थानकानाम् संख्या अनुकूलितं कृत्वा बीजिंग-तियानजिन्-अन्तर्नगरीयरेलमार्गे संचालितानाम् उच्चगतिरेलस्थानकानां संख्या सप्तपर्यन्तं वर्धिता, यत्र बीजिंग-दक्षिणः, यिझुआङ्ग्, वूकिङ्ग्, तियानजिन्, जुन्लियाङ्गचेङ्ग-उत्तरः च सन्ति , तङ्गु, बिन्हाई, बीजिंग-तिआन्जिन् अन्तरनगरीयरेलमार्गे अधिकं सुधारं कृतवान् । बीजिंग-दक्षिणरेलस्थानकस्य तियानजिन्-स्थानकस्य च मध्ये द्रुततमः अन्तरनगरीयः रेलयानस्य प्रचलनस्य समयः अद्यापि ३० मिनिट् अस्ति, बीजिंग-दक्षिणरेलस्थानकात् यिझुआङ्ग-स्थानकपर्यन्तं द्रुततमः समयः १० मिनिट् अस्ति, यिझुआङ्ग-स्थानकात् तियानजिन्-स्थानकपर्यन्तं द्रुततमः चलनस्य समयः २५ मिनिट् अस्ति तस्मिन् एव काले यिझुआङ्ग-स्थानकस्य उद्घाटनस्य लाभं गृहीत्वा द्रुततमः चालनसमयः ३० निमेषाः अस्ति । टिकटक्रयणपद्धतिः अन्येषां बीजिंग-तियानजिन्-अन्तर्नगरीय-रेलयानानां समाना अस्ति, तथा च समय-गणना-टिकटं, यात्रिक-टिकटं, बीजिंग-तियान्जिन्-अन्तर्नगर-नगर-कार्ड्, चीन-रेलवे यिन्टोङ्ग-कार्ड्, रेल-ई-कार्ड् इत्यादीनां विविधानां टिकट-प्रणालीनां समर्थनं भवति
यिझुआङ्ग-स्थानकस्य कर्मचारिणां मते यिझुआङ्ग-स्थानकं प्रशासनिकरूपेण राष्ट्रियरेलवे-बीजिंग-ब्यूरो-इत्यस्य बीजिंग-दक्षिणस्थानकेन सह सम्बद्धम् अस्ति ५,००० वर्गमीटर् अधिकं भवति तथा च २ आगमनस्थानकानि २ निर्गमनमार्गाणि च, १६ प्रवेशद्वाराः ४ अर्धस्वसेवाद्वाराणि च सन्ति, ये यात्रिकाणां द्रुतप्रवेशनिर्गमस्य आवश्यकतां पूरयितुं शक्नुवन्ति अस्य व्यापकं सेवाकेन्द्रं वर्तते, यत् विक्रय-परिवर्तनं, धनवापसी-विण्डो, jetco-कार्ड-विण्डो, सार्वजनिकसुरक्षाप्रमाणपत्र-निर्गमन-विण्डो च उद्घाटयति, पारम्परिक-टिकट-विक्रय-प्रतिरूपं परिवर्तयति तथा च एकीकृत-सेवानां साक्षात्कारं करोति यथा पृच्छा-उत्तरं, प्रमुख-सहायता, टिकट-विक्रयणं च सेवाः । प्रतीक्षालये मातृबालकक्षः तृतीयः शौचालयः च अस्ति यात्रीसवारीनुभवं सुधारयितुम् राष्ट्रियरेलवेसमूहस्य बीजिंगब्यूरो इत्यस्य तियानजिन् यात्रीपरिवहनविभागः ३० निमेषयात्रायां दैनिकयात्रायां वा अवकाशयात्रायां वा यात्रिकाणां कृते सटीकं सटीकं च सेवां प्रदाति यत् एतादृशानां अन्तरनगरीयरेलयानानां लक्षणानाम् आधारेण भवति यथा अल्पः चलनसमयः, कठिनं पुनरागमनतालः, एकाग्रः यात्रीप्रवाहः च । परिचालनस्य प्रारम्भिकपदे, यिझुआङ्ग-स्थानके अवतरन्तः यात्रिकाणां आगमन-स्मरणं प्रदातुं ध्यानं भविष्यति, तत्सह, "निवृत्ति-उड्डयनकर्तानां" सेवा-आवश्यकतासु ध्यानं दीयते, प्रातःकाले बसयानस्य मात्रा च यात्रिकाणां कृते न्यूनतया बाधां जनयितुं घोषणा समायोजितं भविष्यति।
राष्ट्रीयरेलवे बीजिंग ब्यूरो इत्यस्य बीजिंग दक्षिण अभियांत्रिकी परियोजना प्रबन्धन विभागस्य वरिष्ठ अभियंता जू लिङ्गुआङ्ग इत्यस्य मते यिझुआङ्ग स्टेशन इत्यत्र यात्रीसेवानां उद्घाटनसम्बद्धा नवीनीकरणपरियोजना आधिकारिकतया मे २०२४ तमे वर्षे निर्माणं प्रारब्धवती, यत्र स्टेशनभवनानि, वितानानि, उपकरणानि सुविधाश्च इत्यादयः, येषु बहवः आव्हानाः पारिताः आसन् दीर्घकालीनवितान-उत्थापन-सञ्चालनम्, उपरितन-वितान-मेट्रो-निर्माणं, विद्यमान-रेल-उपकरण-संरक्षणं, निर्माण-स्थलस्य बाधाः च इत्यादीनि बहवः कष्टानि सन्ति यात्रीसेवानां उद्घाटनस्य शर्ताः २९ सितम्बर् दिनाङ्के पूर्यन्ते। चीन रेलवे विद्युतीकरण ब्यूरो समूह कं, लिमिटेड, निर्माण ठेकेदाररूपेण, आवासनिर्माणस्य व्यावसायिकनिर्माणस्य उत्तरदायी अस्ति, ट्रैक तथा च चतुर्णां विद्युत् परियोजनानां उच्चपरिवर्तनमानकानां कारणात् परियोजनाविभागेन संचालनार्थं तकनीकीविशेषज्ञसमूहः स्थापितः -गहनं शोधं निर्णयं च स्टेशनस्य विद्यमानसाधनानाम् सुविधानां च विषये, तथा च विस्तृतं निर्माणयोजनायां आपत्कालीनयोजनायां च स्मार्टसुरक्षाहेल्मेट् तथा 4g व्यक्तिगतसैनिकताररहितसंचरणप्रणाल्याः इत्यादीनां नूतनानां बुद्धिमान् उपकरणानां उपयोगे स्थापिताः, येन बहु सुधारः अभवत् निर्माणस्य प्रगतिः सुरक्षा च।
बीजिंग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रस्य नगरीय-सञ्चालन-ब्यूरो-प्रभारी-सम्बद्धस्य व्यक्तिस्य मते, ब्यूरो-इत्यनेन यिझुआङ्ग-रेलवे-स्थानके सहायक-सुविधानां निर्माणं सक्रियरूपेण प्रवर्धितम् अस्ति, तथा च २०,००० वर्गमीटर्-अधिकं समर्थन-पार्किङ्ग-स्थानानि, विभिन्नानि नगरपालिका-पाइपलाइनानि च निर्मिताः सन्ति , यस्मिन् ३०० तः अधिकाः मोटरवाहनानि ५०० जनाः च स्थातुं शक्नुवन्ति । तस्मिन् एव काले रेलमार्गाः, मेट्रोयानानि, बसयानानि, टैक्सी, ऑनलाइन राइड-हेलिंग् तथा साझासाइकिलकम्पनयः, तथैव स्वयमेव चालयितुं ऑनलाइन राइड-हेलिंग् कम्पनीनां समन्वयं कृत्वा व्यापकं बहुस्तरीयं च सार्वजनिकयानसंयोजनसेवाः प्रदातुं शक्नुवन्ति।
बीजिंगनगरपरिवहनआयोगस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते रेलयात्रीपरिवहनसंयोजनसेवाः प्रदातुं बीजिंगनगरपरिवहनविभागेन रेलपारगमनस्य यिझुआङ्गरेखा, भूमौ बसयानानि, टैक्सी (ऑनलाइन-राइड-हेलिंग् सहितम्), काराः च व्यापकरूपेण आयोजिताः सन्ति , बसः, द्विचक्रिका, पादचालनम् इत्यादयः विविधाः प्रकाराः रेलवेयात्रिकप्रवाहस्य सेवां कुर्वन्ति, येन सुनिश्चितं भवति यत् परितः नगरेषु सहायकपरिवहनसेवाः यिझुआङ्गरेलस्थानकेन सह एकत्रैव उपयोगे स्थापिताः भवन्ति मेट्रो-यानस्य यिझुआङ्ग-रेलस्थानकं यिझुआङ्ग-रेखायाः उत्पत्ति-स्थानकम् अस्ति स्टेशनरेलस्थानकावधिः यिझुआङ्गस्य मूलक्षेत्रस्य कडिं परिचययति समर्पिता बसरेखा २३२ तथा टोङ्गझौनगरस्य ताइहूनगरं प्रति गच्छन्त्याः टी११० बसरेखायाः ४४ टैक्सीस्थानानि, ३८ ऑनलाइनपार्किङ्गस्थानानि, २५३ सामाजिकपार्किङ्गस्थानानि च सन्ति यात्रिकाणां विविधानां आवश्यकतानां पूर्तये गैर-मोटरवाहनपार्किङ्गक्षेत्राणि। यिझुआङ्ग-स्थानकस्य उद्घाटनं, संचालनं च न केवलं यिझुआङ्ग-नव-नगरक्षेत्रे रेलमार्ग-परिवहनस्य अन्तरं पूरयति, अपितु बीजिंग-दक्षिणस्थानकस्य परितः परिवहनस्य दबावं दूरीकर्तुं साहाय्यं करोति, नागरिकेभ्यः कुशलं सुलभं च यात्रासेवाः उत्तमरीत्या प्रदाति (उपरि)