समाचारं

मिंग-वंशस्य नगरस्य भित्ति-खण्डहर-उद्याने नूतना प्रदर्शनी आयोजिता, तत्र १०० तः अधिकानि अद्वितीय-गुलदाम-वृक्षाणां अनावरणं कृतम्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति मिंग-नगरस्य भित्ति-खण्डहर-उद्याने छायाचित्र-प्रदर्शनी, गुलदाउदी-विज्ञान-प्रदर्शनी च भवति, यत्र नागरिकाः पर्यटकाः च शताधिक-अद्वितीय-अद्वितीय-गुलदामस्य प्रशंसा कर्तुं शक्नुवन्ति
बुर्जभवनस्य प्रथमतलस्य "पारिस्थितिकी डोंगचेङ्ग सिटी गार्डन्" इति छायाचित्रप्रदर्शने ५० तः अधिकानि छायाचित्रकार्याणि प्रदर्शितानि सन्ति, येषु डोङ्गचेङ्गमण्डलस्य उद्याननगरस्य निर्माणस्य उपलब्धयः तथा च मिंगनगरस्य भित्तिखण्डहर उद्यानस्य प्राचीनं आकर्षणं चक्षुषा दर्शितं भवति नागरिकाः । गुलदाउदीविज्ञानप्रदर्शने १०० तः अधिकाः अद्वितीयाः सोलेपेटा गुलदाउदीः प्रदर्शिताः, ये नमूना गुलदाउदी इति अपि ज्ञायते । तदतिरिक्तं उद्याने ५० तः अधिकाः गुलदाउदीविज्ञानप्रदर्शनपटलाः, ४ गुलदाबरूपेण पुष्पशय्याः च व्यवस्थापिताः सन्ति ।
द्वयोः प्रदर्शनयोः संयोजनेन मिङ्ग्-नगरस्य भित्ति-खण्डहर-उद्यानेन विशेषव्याख्यान-सेवा आरब्धा । प्रदर्शनस्य उद्घाटनकाले उद्याने हान्फू-छायाचित्रणं, गुलदाउदी-विषयकं चित्रकला-अनुभवः, "इण्टरनेट् + स्वैच्छिकवृक्षरोपणम्" इति प्रचारः इत्यादीनि विषय-क्रियाकलापाः अपि भविष्यन्ति
आगन्तुकानां मध्ये परितः निवासिनः, दूरतः पर्यटकाः च सन्ति । "अहं यत्र निवसति तत्र हुतोङ्गः छायाचित्रप्रदर्शने समाविष्टः अस्ति। अन्तिमेषु वर्षेषु मम गृहस्य पुरतः पुष्पाणि वनस्पतयः च अधिकाधिकं सुन्दराः अभवन्।"
एषा प्रदर्शनी डोङ्गचेङ्ग-जिल्ला-भूदृश्य-ब्यूरो, बीजिंग-ग्रीनिङ्ग्-फाउण्डेशन, चाङ्ग-रुई-चैरिटी-प्रतिष्ठानेन च आयोजिता अस्ति, अपि च बीजिंग-मिंग-नगरस्य दीवार-खण्डहर-उद्यान-प्रबन्धन-कार्यालयेन आयोजिता अस्ति, नवम्बर-मासस्य अन्ते यावत् स्थातुं निश्चितम् अस्ति
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : झू सोंगमेई
प्रतिवेदन/प्रतिक्रिया