अपराह्णात् श्वः प्रातःपर्यन्तं बीजिंगनगरे महती वर्षा भविष्यति, सायंकाले व्यस्तसमये अपि अधिकयानयानस्य भवितुं शक्नोति।
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग-मौसम-वेधशाला २९ सितम्बर्-दिनाङ्के १४:०० वादने प्रकाशितवती यत् -अद्य अपराह्णे मेघयुक्तं लघुमध्यमवृष्टिः च भविष्यति।दक्षिणवायुस्तरः २ वा ३, सर्वाधिकं तापमानं २३°c भवति;रात्रौ मध्यमवृष्ट्या सह मेघयुक्तं भविष्यति, दक्षिणवायुस्तरः १ स्तरस्य ३ परितः उत्तरवायुः प्रति परिवर्तते, व्याघ्रवायुः स्तरः ६७, न्यूनतमं तापमानं च १५°c भवति अद्य अपराह्णात् श्वः प्रातःपर्यन्तं महती वर्षा भविष्यति कृपया वर्षायुक्तेषु दिनेषु मार्गाः स्खलिताः भवन्ति तथा च वर्षारक्षणं यातायातस्य सुरक्षां च दुर्बलं भवति।
निम्नस्तरस्य उच्चार्द्रतायाः कारणात् बीजिंग-नगरस्य अधिकांशेषु क्षेत्रेषु लघुनीहारः दृश्यते स्म, यत्र दृश्यता १ तः ५ किलोमीटर्पर्यन्तं भवति स्मअद्य दिवा अर्धरात्रे यावत् अस्माकं नगरे लघुनीहारः भविष्यति, अधिकांशक्षेत्रेषु ३ तः ८ किलोमीटर् यावत्, केषुचित् स्थानेषु प्रायः १ किलोमीटर् यावत् दृश्यता भविष्यति इति अपेक्षा अस्तिदृश्यता दुर्बलम् अस्ति, मन्दं चालयन्तु।
01
विशिष्टं मौसमस्य पूर्वानुमानम्
२९ सितम्बर (रविवासर) दिनाङ्कस्य अपराह्णे : १.मेघयुक्तं लघुतः मध्यमपर्यन्तं वर्षा भवति;
२९ सितम्बर् दिनाङ्कस्य रात्रौ : १.मध्यमवृष्ट्या सह दक्षिणतः उत्तरस्तरं १ तः स्तरः ३, समतलक्षेत्रेषु न्यूनतमं तापमानं १५°c, पर्वतीयक्षेत्रेषु न्यूनतमं तापमानं १२-१५°c भवति सापेक्षिकं आर्द्रता ९५% भवति ।
३० सितम्बर दिवससमय (सोमवार): १.मेघयुक्तं लघुवृष्टिः मेघयुक्तं भवति, उत्तरवायुस्तरं ३ वा ४ यावत्, समतलक्षेत्रेषु अधिकतमं तापमानं २१°c, पर्वतीयक्षेत्रेषु अधिकतमं तापमानं १८-२१°c भवति न्यूनतमं सापेक्षिकं आर्द्रता ४०% भवति ।
३० सितम्बर् दिनाङ्कस्य रात्रौ : १.मेघयुक्तः सूर्य्यमयः स्तरः २ स्तरात् ३ वा ४ पर्यन्तं वायुः, समतलक्षेत्रेषु न्यूनतमं तापमानं १२°c, पर्वतीयक्षेत्रेषु न्यूनतमं तापमानं ६-९°c भवति
१ अक्टोबर, दिवा (मंगलवार): १.सूर्य्यमयतः मेघयुक्ताः, सायंकाले पर्वतीयक्षेत्रेषु वर्षा ३ वा ४ वा, समतलक्षेत्रेषु अधिकतमं तापमानं १९°c, पर्वतीयक्षेत्रेषु च १५-१९°c भवति
अक्टोबर् १ दिनाङ्कस्य रात्रौ : १.मेघयुक्ततः सूर्य्यमयपर्यन्तं वायुस्तरः १ वा २ भवति;
दिवा, २ अक्टोबर (बुधवासरः): १.2 वा 3 स्तरस्य उत्तरतः दक्षिणपर्यन्तं वायुः अधिकतमं भवति;
अक्टोबर् २ दिनाङ्कस्य रात्रौ : १.सूर्य्यमयतः उत्तरपर्यन्तं वायुस्तरः १ वा २;
02
प्रमुखाः मौसमयुक्तयः
1. अद्य अपराह्णात् श्वः प्रातःपर्यन्तं महती वर्षा भविष्यति, तथा च दृश्यता दुर्बलं भवति, बहिः गच्छन् वर्षासाधनं स्वेन सह वहन्तु, वर्षारक्षणं यातायातसुरक्षां च प्रति ध्यानं ददतु।
2. श्वः आगामिदिनद्वये उत्तरवायुः प्रबलः भविष्यति, वायुविरुद्धं सावधानतां ग्रहीतुं बहिः गच्छन् सावधानाः भवन्तु, विज्ञापनफलकादिभ्यः अस्थायीसंरचनाभ्यः दूरं तिष्ठन्तु, उच्चस्थानात् पतन्तः वस्तूनि च सावधानाः भवन्तु।
२.
03
सप्ताहदिनेषु यातायातप्रतिबन्धं विना प्रातःकाले सायं च चरमसमये यातायातस्य दबावः तीव्रः भवति
अद्य राष्ट्रदिवसस्य अवकाशस्य पूर्वं कार्यदिवसः अस्ति, अन्तिमसङ्ख्यायुक्तवाहनानां मोटरवाहनानां प्रतिबन्धाः नास्ति । अवकाशदिनात् पूर्वं परिवहनस्य माङ्गल्यं प्रबलं भवति, तत्सहितं यातायातप्रतिबन्धः नास्ति इति प्रभावः, वर्षा च स्खलितमार्गाणां कारणं भवति, दृश्यता च न्यूनीभवति, सायंकाले यातायातस्य दाबः तीव्रः भविष्यति, तथा च तीव्रः जामः २ घण्टाभ्यः अधिकं यावत् स्थास्यति इति अपेक्षा अस्ति .
सायं चरमकालस्य महत्त्वपूर्णवृष्ट्या प्रभावितः नगरीयमार्गजालस्य उपरि दबावः अतीव केन्द्रितः भवति ।नगरस्य मुख्यरङ्गमार्गस्य केचन खण्डाः, यथा वानक्वान्हे रोड्, लिआन्शी ईस्ट् रोड्, फुशी रोड्, टोङ्गहुइहे नॉर्थ् रोड्, ज़िझिमेन् नॉर्थ् स्ट्रीट्, फेङ्गटी साउथ् रोड् इत्यादीनि नगरात् बहिः अन्याः संयोजकरेखाः, जिंग्जाङ्ग्, जिंगचेङ्ग्, जिंग्काई, बीजिंग, हाङ्गकाङ्ग-मकाओ-देशः च बीजिंग-नगरात् बहिः राजधानी-विमानस्थानक-द्रुत-मार्गः, जिंगटङ्ग-द्रुतमार्गः इत्यादिषु प्रमुखेषु द्रुतमार्गेषु दबावः केन्द्रितः अस्ति, तथा च जलसञ्चयप्रवणेषु केषुचित् डुबितेषु ओवरपासेषु, निम्नस्थानेषु च मार्गखण्डेषु यातायातस्य गतिः मन्दः भवितुम् अर्हति
यथा यथा राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति तथा तथा बीजिंग-नगरात् यात्रिकाणां प्रवाहः वर्धते ।प्रमुखहबस्थानकानाम् परितः मार्गेषु यातायातस्य प्रवाहः केन्द्रितः भवति ।अवकाशस्य, समागमस्य, शॉपिङ्गस्य च माङ्गल्यं प्रबलं भवति, लोकप्रियव्यापारजिल्हेषु, परितः मार्गेषु च पार्किङ्गस्थानेषु वाहनानि रात्रौ चरमसमये शनैः शनैः गच्छन्ति
स्रोतः - मौसमविज्ञानं बीजिंगं, बीजिंगद्वारा प्रकाशितम्
▼