2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रमादाः मातापितरः स्वसन्ततिं स्वस्य मोबाईलफोनेन क्रीडितुं बहिः नयन्ति
बालकः दुर्भाग्येन मॉल एस्केलेटरतः पतितः
उत्तरदायित्वं केन वहितव्यम् ?
अद्यैव शङ्घाई-जिनशान-जिल्ला-जनन्यायालयेन (अतः शङ्घाई-जिनशान-न्यायालयः इति उच्यते) जीवनस्य, शरीरस्य, स्वास्थ्यस्य च अधिकारेषु एतादृशः विवादः समाप्तः २७ सेप्टेम्बर् दिनाङ्के तत्सम्बद्धाः विषयाः उष्णसन्धानाः अभवन् ।
यदा मम माता स्वस्य दूरभाषं अधः पश्यति स्म
शॉपिंग मॉल एस्केलेटरतः ३ वर्षीयः बालकः पतति
२०२१ तमस्य वर्षस्य एप्रिलमासे चेन् महोदया स्वस्य त्रिवर्षीयं बालकं लिआङ्ग्लियाङ्ग् (छद्मनाम) शॉपिङ्गार्थं मॉलं प्रति नीतवती । तृतीयतलस्य एस्केलेटरस्य प्रवेशद्वारस्य समीपे चेन् महोदया लिआङ्ग्लियाङ्गतः प्रायः २-३ मीटर् दूरे स्थित्वा स्वस्य मोबाईलफोनं अधः पश्यति स्म ।जिज्ञासायाः कारणात् लिआङ्ग्लियाङ्गः एस्केलेटरस्य प्रवेशद्वारे आगत्य हस्तरेखां स्पृश्य प्रत्यागतवान् ।चेन् महोदया उपरि दृष्ट्वा उपर्युक्तं कार्यं कुर्वन्ती लिआङ्ग्लियाङ्गं दृष्टवती, परन्तु यदा सा लिआङ्ग्लियाङ्गं पुनरागमनं दृष्टवती तदा सा तत्र स्थित्वा स्वस्य दूरभाषं पश्यति स्म ।
पश्चात् लिआङ्ग्लियाङ्गः पुनः एस्केलेटरप्रवेशद्वारम् आगतः ।बाह्यतः हस्तद्वयेन हस्तपटलं गृहीत्वा तस्य शरीरं सद्यः आरोहणेन हस्तरेखायाः उपरि उत्थापितं, हस्तपाठस्य परितः रेलिंगस्य च अन्तरं गत्वा सः तृतीयसोपानस्य प्रथमतलं पतितः, लिआङ्ग्लियाङ्गः स्थले एव मूर्च्छितः आसीत् ।
न्यायिकमूल्यांकनकेन्द्रं लिआङ्ग्लियाङ्गस्य विकलांगतास्तरस्य, अनुवर्तनचिकित्सायाः, परिचर्यायाः, निर्भरतायाः प्रमाणस्य च मूल्याङ्कनं कर्तुं न्यस्तम् आसीत् ।मूल्याङ्कनमतं अस्ति यत् लिआङ्ग्लियाङ्गः उच्चपतनकारणात् गम्भीरं कपालमस्तिष्कक्षतिं प्राप्नोत्, अधुना चतुष्पक्षः (स्तरस्य तृतीयात् अधः मांसपेशीबलं), शौचस्य विकारः इत्यादिभिः सह अवशिष्टः अस्ति, प्रथमस्तरीयविकलाङ्गत्वेन मूल्याङ्कितः च अस्ति
विकलाङ्गत्वेन मूल्याङ्कनानन्तरं तेषां नर्सिंग-परिचर्यायाः विषये अद्यापि पूर्णतया निर्भराः भवितुम् आवश्यकाः सन्ति, तेषां कृते अद्यापि शौचस्य, मूत्रस्य च परिचर्यायाः, आपूर्तिः च (यथा डिस्पोजेबल-लंगोटाः) आवश्यकाः सन्ति अङ्गसंकुचनं, तथैव श्वसनमार्गस्य प्रबन्धनं, संक्रमणनिवारणं नियमितसमीक्षा च।
माता मन्यते यत् मॉलः स्वस्य सुरक्षादायित्वं न पूरितवान्
मॉलं न्यायालयं प्रति नेतु
लिआङ्ग्लियाङ्गस्य माता चेन् महोदयायाः मतं आसीत् यत् तत्र सम्बद्धः शॉपिङ्ग् मॉलः तृतीयतलस्य एस्केलेटर् इत्यत्र पर्याप्तं गार्डरेल् स्थापयितुं असफलः अभवत् तथा च स्वस्य सुरक्षासंरक्षणदायित्वं न निर्वहति, अतः सा न्यायालये मुकदमान् अङ्गीकृतवती यत् तत्र सम्बद्धः शॉपिङ्ग् मॉलः क्षतिपूर्तिदायित्वं स्वीकुर्यात् इति .
तत्र सम्बद्धस्य शॉपिङ्ग् मॉलस्य तर्कः आसीत् यत् लिआङ्ग्लियाङ्गस्य जानी-बुझकर हस्तरेल्-आरोहणस्य खतरनाकव्यवहारस्य कारणेन, लिआङ्ग्लियाङ्गस्य माता चेन्-महोदयायाः अभिभावकत्व-कर्तव्यं न कर्तुं च दुर्घटना अभवत् एस्केलेटरस्य एव गुणवत्तायाः समस्या वा सुरक्षायाः खतराणि वा नास्ति .रक्षणदायित्वं, अतः तेषां क्षतिपूर्तिः न भवेत्।
न्यायालयस्य निर्णयः : १.अस्य मॉलस्य ७०% उत्तरदायित्वं वहति
विवादस्य अनन्तरं न्यायालयेन ज्ञातं यत् स्थले एव अन्वेषणस्य अनन्तरं शॉपिङ्ग् मॉलस्य तृतीयतलस्य उपरि एस्केलेटरस्य भित्तिस्य च मध्ये धातुरेलिंग् स्थापिता अस्ति तृतीयतलतः प्रथमतलपर्यन्तं सोपानं आसीत्, यत् जनानां पतनस्य जोखिमं जनयति स्म ।अस्य खतरनाकस्य क्षेत्रस्य विषये, सम्बद्धेन शॉपिङ्ग् मॉलेन "एस्केलेटर्-निर्माण-स्थापनार्थं सुरक्षा-संहिता-अनुसारं न स्थापितानि, यत्र तस्य सुरक्षा-संरक्षणं भवति आवश्यकताः राष्ट्रिय-अनिवार्य-आवश्यकतानां पूर्तिं न कुर्वन्ति, पतनेन लिआङ्ग्लियाङ्गस्य गम्भीर-आघातेन सह कारण-सम्बन्धः अस्ति, ।एतत् निर्धारयितव्यं यत् तत्र सम्बद्धः शॉपिङ्ग् मॉलः स्वस्य सुरक्षाप्रतिश्रुतिदायित्वं न निर्वहति स्म, तस्मात् लिआङ्ग्लियाङ्गस्य क्षतिपूर्तिं दातुं उत्तरदायी भवितुमर्हति।
तदतिरिक्तं मातापितरौ नाबालिगबालानां अभिभावकत्वेन गम्भीरतापूर्वकं स्वस्य अभिभावकत्वकार्यं कुर्वन्तु तथा च बालानाम् खतरनाकव्यवहारानाम् आविष्कारं कृत्वा स्थगितुम् अर्हन्ति यदि अभिभावकस्य अपर्याप्तपरिचर्यायाः कारणेन बालकः क्षतिग्रस्तः भवति तर्हि अभिभावकस्य परिणामस्य उत्तरदायी भवेत् क्षति।घटनासमये चेन् महोदया लिआङ्ग्लियाङ्गस्य हस्तं उपेक्ष्य स्वस्य हस्तं हस्तरेखां स्पृशन्तं दृष्ट्वा स्वस्य दूरभाषं अधः पश्यति स्म ।, विवेकपूर्णपरिचर्या कर्तव्यं न निर्वहति स्म, क्षतिघटने दोषी च आसीत्,तत्र सम्बद्धस्य मॉलस्य दायित्वं न्यूनीकर्तव्यम्।
साधारणग्राहकानाम् कृते येषां प्रासंगिक-उद्योग-ज्ञानस्य अभावः अस्ति, तत्र सम्बद्धे शॉपिङ्ग्-मॉल-मध्ये, बृहत्-व्यापार-स्थानस्य प्रबन्धकत्वेन, प्रासंगिक-उद्योग-प्रबन्धनस्य ज्ञानं, प्रबन्धन-क्षमता च भवतिएस्केलेटर-प्रवेश-निर्गमयोः गार्डरेल्-सुविधाः राष्ट्रिय-अनिवार्य-मानकान् न पूरयन्ति, जनानां पतनस्य जोखिमः च भवति इति यथोचितरूपेण पूर्वानुमानं कर्तव्यम्कथायां सम्बद्धस्य मॉलस्य दोषः लिआङ्ग्लियाङ्गस्य मातुः चेन् महोदयायाः दुर्निरीक्षणस्य दोषात् अधिकः अस्ति ।
सारांशेन, उभयपक्षस्य दोषस्य प्रमाणस्य आधारेण, उल्लङ्घनस्य कारणात्मकप्रभावस्य च आधारेण न्यायालयेन निर्धारितं यत्, तत्र सम्बद्धेन शॉपिङ्ग् मॉलेन लिआङ्ग्लियाङ्गस्य क्षतिपूर्तिदायित्वस्य ७०% भागः वहितव्यः इतिततः प्रतिवादी वादी लिआङ्ग्लियाङ्ग् इत्यस्मै तत्र सम्बद्धात् शॉपिंग मॉलतः १५४ लक्षं युआन् अधिकं क्षतिपूर्तिं कर्तुं आदेशः दत्तः ।
प्रकरणस्य अपीलस्य अनन्तरं द्वितीयः प्रकरणः मूलनिर्णयस्य समर्थनं कृतवान् ।
नेटिजन टिप्पणी
अस्मिन् विषये केचन नेटिजनाः मन्यन्ते यत् बालस्य सम्यक् परिचर्या न करणीयः इति अभिभावकस्य अधिकं दायित्वम् अस्ति ।
केचन नेटिजनाः अपि अवदन् यत् मॉलस्य एस्केलेटर् इत्यत्र गार्डरेल् सुविधाः राष्ट्रिय-अनिवार्यमानकान् न पूरयन्ति, अतः मॉलस्य अधिका उत्तरदायित्वं वर्तते।
एस्केलेटरस्य सवारीं कुर्वन् एतेषु विषयेषु ध्यानं ददातु↓↓