समाचारं

चीनदेशीयायाः महिलायाः विमानसेवायां धूम्रपानं कृत्वा आजीवनं विमानयानं प्रतिषिद्धम् आसीत्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फिल्स्टार-पत्रिकायाः ​​समाचारानुसारं अद्यैव फिलिपिन्स्-विमानसेवा चीनीयमहिलायाः उड्डयनस्य आजीवनं प्रतिबन्धं कृतवती । मूलतः एषा महिलायात्री आस्ट्रेलियादेशस्य मेलबर्न्-नगरात् विमानं गृहीत्वा फिलिपिन्स्-देशस्य निनोय-अकिनो-अन्तर्राष्ट्रीयविमानस्थानके हाङ्गकाङ्ग-नगरं प्रति स्थानान्तरणं कर्तुं निश्चिता आसीत्, विमानयानस्य समये धूम्रपानस्य कारणेन सा पुलिसैः निरुद्धा आसीत्

कथितं यत् फिलिपिन्स्-विमानसेवायाः पीआर३०६-विमानस्य निनोय-अकिनो-अन्तर्राष्ट्रीयविमानस्थानकं प्राप्तस्य अनन्तरं विमानस्थानकपुलिसः महिलायात्रीं निरुद्धवान् तस्मिन् दिने ६४ वर्षीयः यात्रिकः झोङ्ग योङ्गकिन् नामिका पौत्र्या सह यात्रां कुर्वती आसीत् ।

फिलिपिन्स् विमानसेवायाः केबिन् चालकदलस्य प्रमुखा मा एण्टोनेट् जुआन् इत्यनेन उक्तं यत् यात्रिकः सिगरेट् प्रज्वलितुं लाइटरस्य उपयोगं कृतवान् अतः ते तं निवारितवन्तः।

विमानस्थानकस्य अधिकारिणः प्रश्नं कुर्वन्ति यत् मेलबर्न् विमानस्थानके सुरक्षाद्वारा यात्री कथं लाइटरं वहितुं समर्थः अभवत् तस्य आजीवनं कस्यापि अन्तर्राष्ट्रीय-घरेलु-फिलिपीन-विमानसेवायाम् आरुह्य प्रतिबन्धः कृतः अस्ति।

फिलिपिन्स्-देशस्य नागरिकविमाननप्राधिकरणस्य (caap) प्रवक्ता एरिक् अपोलोनिओ इत्यनेन सूचितं यत् प्रासंगिककायदानानुसारं विमानेषु ई-सिगरेट् सहितं धूम्रपानं निषिद्धम् अस्ति।

अन्ततः महिलायात्रिकायाः ​​निनोय-अकिनो-अन्तर्राष्ट्रीयविमानस्थानकात् निर्गमनस्य अनुमतिः प्राप्ता इति कथ्यते ।