समाचारं

वैश्विक ऊर्जाविशालकायः शेल् इत्यनेन विपण्यमागधायाः अभावात् नार्वेदेशस्य नीलहाइड्रोजनपरियोजना स्थगिता

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २९ सितम्बर् दिनाङ्के ज्ञापितं यत् वैश्विक ऊर्जा-विशालकायः शेल् इत्यनेन घोषितं यत् नॉर्वे-देशस्य पश्चिमतटे निर्मातुं योजना कृता न्यून-कार्बन-नील-हाइड्रोजन-परियोजना शेल्फ्-रूपेण स्थास्यति इति कम्पनी उक्तवती यत्,अस्य निर्णयस्य मुख्यकारणं विपण्यमागधायाः अभावः आसीत् ।

aukra hydrogen hub इति परियोजना शेल् इत्यनेन aker horizons, capeomega इत्यनेन सह साझेदारीरूपेण विकसिता इति कथ्यते । अस्य सुविधायाः २०३० तमे वर्षे कार्यानुष्ठानं कर्तुं निश्चितम् अस्ति, यत्र दैनिकं १,२०० मेट्रिकटन हाइड्रोजनस्य उत्पादनक्षमता, वार्षिकं उत्पादनक्षमता २.५gw च अस्ति

एकदा कार्यं कृत्वा हाइड्रोजनसुविधायाः कारणात् प्रतिवर्षं ४० लक्षटनं कार्बनडाय-आक्साइड्-उत्सर्जनं न्यूनीकरिष्यते इति अपेक्षा अस्ति । तथापि शेल् इत्यनेन तत् उक्तम्गास्को इत्यस्य नेतृत्वे नॉर्वेदेशात् जर्मनीपर्यन्तं हाइड्रोजनपाइपलाइनस्य अध्ययनस्य समर्थनार्थं पर्याप्तं विपण्यमागधा कम्पनी न पश्यति ।

शेल्-क्लबस्य प्रवक्ता अवदत् यत् - "नील-हाइड्रोजनस्य विपण्यं उद्भवति इति वयं न दृष्टवन्तः अतः परियोजनायाः अग्रे न गन्तुं निश्चयं कृतवन्तः । अस्माभिः ओखला-प्रकल्पस्य अपि एतादृशैः कारणैः स्थगितस्य निर्णयः कृतः

द्रष्टव्यं यत्शेल् एकमात्रं कम्पनी नास्ति यत् हाइड्रोजनसुविधानां विरामस्य योजनां घोषयति. बहुकालपूर्वं नार्वेदेशस्य राज्यतैलकम्पनी इक्विनर् इत्यनेन अपि घोषितं यत् सा नॉर्वेदेशे नीलजलहाइड्रोजनस्य उत्पादनस्य योजनां रद्दं कृत्वा जर्मनीदेशं निर्यातयिष्यति यतोहि उच्चव्ययस्य अपर्याप्तमागधा च।

इदं हाइड्रोजन-उद्योगाय अन्यत् आघातं, यत् बैटरी-विद्युत्-वाहनानां समीक्षकैः विद्युत्-वाहनानां श्रेष्ठ-विकल्पत्वेन दीर्घकालं यावत् दृश्यते |. प्राकृतिकवायुतः निष्कास्य कार्बन-ग्रहण-भण्डारण-प्रौद्योगिक्या सह संयोजितं नील-हाइड्रोजनं हाइड्रोजन-उद्योगस्य कृते महत्त्वपूर्णा उन्नतिः इति मन्यते

हाइड्रोजन-उद्योगस्य कठिनतायाः अभावेऽपि बीएमडब्ल्यू, टोयोटा इत्यादयः केचन वाहननिर्मातारः हाइड्रोजन-सञ्चालित-वाहनानां विकासं निरन्तरं कुर्वन्ति । एतेषु bmw ix5 hydrogen इत्येतत् अस्ति, यत् हाइड्रोजन-टङ्कद्वयेन सुसज्जितं भविष्यति, तस्य व्याप्तिः ५०० मीलपर्यन्तं (it home note: प्रायः ८०४.६७ किलोमीटर्) भवति इति अपेक्षा अस्ति