समाचारं

पेकिङ्ग विश्वविद्यालयः लियू किआओ : बृहत्संख्यायां किफायती किराये आवासस्य निर्माणेन 40 कोटिजनाः बंधकऋणस्य दबावात् मुक्ताः भवितुम् अर्हन्ति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ सितम्बर् दिनाङ्के २०२४ तमे वर्षे सिंघुआ पीबीसी मुख्य अर्थशास्त्री मञ्चस्य आधिकारिकरूपेण आयोजनम् अभवत् अस्य मञ्चस्य विषयः "वैश्विक औद्योगिकसंरचनात्मकपरिवर्तनं आर्थिकदृष्टिकोणश्च" इति ।

मञ्चे पेकिङ्ग् विश्वविद्यालयस्य गुआंगहुआ स्कूल आफ् मैनेजमेण्ट् इत्यस्य प्राध्यापकः लियू किआओ इत्यनेन उक्तं यत् भविष्ये बहुसंख्याकाः किफायती किरायानि गृहाणि दीर्घकालं यावत् किरायानि अपार्टमेण्ट् च ४० कोटिजनानाम् जीवनस्य दबावात् मुक्तं कृत्वा अधिकं दातुं शक्नुवन्ति स्वस्य अन्वेषणार्थं मुक्तस्थानं रुचिं अधिकं नवीनजीवनशक्तिं आनयिष्यति।

लियू किआओ इत्यस्य भाषणस्य पूर्णः पाठः निम्नलिखितः अस्ति ।

लियू किआओ : १.आमन्त्रणस्य कृते धन्यवादः! मया अत्र पीपीटी अपि सज्जीकृता, परन्तु समयः स्पष्टतया पर्याप्तः नास्ति, अतः अहं भवद्भ्यः केषाञ्चन संरचनानां विचाराणां च संक्षिप्तं प्रतिवेदनं दास्यामि। औद्योगिकपरिवर्तनस्य पृष्ठतः केषाञ्चन चालकशक्तीनां विषये केचन प्रतिवेदनानि भवद्भ्यः दातुं मुख्यं उद्देश्यम् अस्ति ।

वयं दृष्टवन्तः यत् चीनस्य अर्थव्यवस्थायां ४० वर्षाणाम् अधिककालात् तीव्रवृद्धेः अनन्तरं कुलकारकस्य उत्पादकतायां वृद्धिदरः मन्दः अभवत् । यथा भवान् पश्यति, एतत् चित्रं अस्माभिः कृतं सरलं विश्लेषणम् अस्ति। वयं अवलोकितवन्तः यत् यदा चीनदेशेन २०१० तमे वर्षे औद्योगिकीकरणप्रक्रिया सम्पन्ना तदा अधुना अस्माकं समग्रवृद्धेः दरः २% तः न्यूनः अभवत् । वयं अनुमानयामः यत् एतत् प्रायः १.८% अस्ति । परन्तु कनाडा-हाङ्गकाङ्ग-देशयोः विद्वांसः सहिताः सहकारिणः अनुमानयन्ति यत् अस्माकं वर्तमानस्य औसतवार्षिकवृद्धेः टीएफपी-दरः प्रायः १.२% अस्ति, केचन विद्वांसः अपि एतत् १% अन्तः इति अनुमानं कृतवन्तः

अतः सामान्यतया कुलकारक उत्पादकतावृद्धिः सकलराष्ट्रीयउत्पादवृद्धेः प्रायः ४०% भागं भवति । अन्येषु शब्देषु, यदि वयं मूलतः आधुनिकीकरणं साक्षात्कर्तुं इच्छामः तथा च २०३५ तमे वर्षे प्रायः ५% वृद्धि-दरं निर्वाहयितुम् इच्छामः तर्हि अस्माकं कुल-कारक-उत्पादकता-वृद्धि-दरः २%, अथवा तस्मात् अपि अधिकः, प्रत्यागन्तुं शक्नोति |. अहं मन्ये यत् अस्माकं कृते एतत् नूतन-उत्पादकता-विषयेषु चर्चां कर्तुं मूल-प्रारम्भ-बिन्दुः भवितुम् अर्हति |

इदं कार्यं अवश्यमेव अतीव चुनौतीपूर्णं भवति। सर्वे दृष्टवन्तः यत् अमेरिकादेशे विगत २० वर्षेषु अमेरिकादेशस्य समग्रवृद्धिः १% अन्तः एव अस्ति । विगतदशवर्षेषु वा अधिकेषु सामान्यतया ०.७% परिमितम् अस्ति, यत् औसतवार्षिकवृद्धिदरः अस्ति । एतेन अमेरिकादेशस्य दीर्घकालीनवृद्धेः दरः केवलं प्रायः २% एव इति व्याख्यायते । अहं मन्ये एषा संख्या भवितुम् अर्हति यस्याः उपयोगं बहवः विद्वांसः आर्थिकवृद्धेः सम्भावनाविषये चर्चां कुर्वन्तः रोचन्ते।

चीनदेशस्य कृते वर्तमानपरिस्थितौ वयम् आशास्महे यत् कुलकारकस्य उत्पादकतायां वृद्धिदरः २%, अथवा तस्मात् अपि अधिकं यावत् पुनः आगन्तुं शक्नोति। अहं मन्ये वयं नूतनगुणवत्ता उत्पादकता इति व्यवस्थितं रणनीतिं प्रस्तावितवन्तः। भवन्तः अस्माकं नूतनगुणवत्तायुक्तस्य उत्पादकताविषये चर्चां दृष्टवन्तः, अतः अहं तस्य विषये विस्तारं न करिष्यामि। परन्तु अन्ते एतत् विशेषतया महत्त्वपूर्णं यत् एतत् कुलकारकस्य उत्पादकतायां सुधारं स्वस्य मूलचिह्नरूपेण गृह्णाति । अतः, अन्येषु शब्देषु, अहं उच्चगुणवत्तायुक्तविकासस्य विषये वक्तुं इच्छामि तथा च चीनीयशैल्याः आधुनिकीकरणस्य अर्थस्य विषये अन्ततः, आर्थिकसामाजिकविकासस्य स्तरस्य अस्माकं कुलकारकस्य उत्पादकतायां वृद्धिदरेण प्रतिबिम्बितं भवितुम् अर्हति, यत् भवितुम् अर्हति भविष्ये अतीव महत्त्वपूर्णः भवतु। ततः, अस्माकं नूतन-उत्पादकता-स्रोत-सहितं, अस्माकं सर्वाणि भविष्यत्-वृद्धि-गति-गतिः, कुल-कारक-उत्पादकता-वृद्धि-दरं कथं वर्धयितुं शक्यते इति मूल-अवधारणायाः परितः निकटतया केन्द्रीकृता भवेत् |.

अहं मन्ये वयम् अत्र उक्तवन्तः यत् निवेशः अतीव महत्त्वपूर्णः भवितुम् अर्हति, यतः यदि भवान् पूर्वं चीनस्य सफलविकासकथाः पश्यति तर्हि वयं वस्तुतः अवदमः यत् शिक्षकः लिन् अपि विशेषतया अधुना एव उक्तवान् यत् उत्तमः सर्वकारः, कुशलं विपण्यं च अस्ति |. वयं केचन औद्योगिकयोजनाः पञ्चवर्षीययोजनाः च स्वीकृतवन्तः, केषुचित् प्रमुखक्षेत्रेषु, नोड्-उद्योगेषु च केन्द्रीकृतवन्तः । अतः अहं मन्ये यत् नोड-उद्योगः तस्मिन् स्थाने एकः उद्योगः अस्ति यत्र राष्ट्रिय-अर्थव्यवस्थायां औद्योगिकशृङ्खला तुल्यकालिकरूपेण दीर्घा भवति, उत्पादनजालस्य घनत्वं च तुल्यकालिकरूपेण अधिकम् अस्ति वयं एतेषु उद्योगेषु निवेशं प्रति ध्यानं दद्मः, समग्र-अर्थव्यवस्थायाः विकासे महतीं प्रगतिम् आनेतुं आशां कुर्वन्तः |

अधुना वयं कानि आव्हानानि सन्ति ? इदं कथं वयं भविष्ये नूतनानि प्रमुखक्षेत्राणि नोड-उद्योगानि च प्राप्नुमः, चीनदेशे केचन नवीनाः नोड्-क्षेत्राणि नूतनानि उत्पादनजालानि च निर्मामः, अन्ततः कुल-कारक-उत्पादकता-वृद्धिं २%-स्तरं प्रति प्रत्यागन्तुं समर्थयामः |. अस्मात् दृष्ट्या मूलतः औद्योगिकपरिवर्तनं चालयति यत् बलं अन्ततः नूतनस्य उत्पादकतायाः स्रोतः, अथवा कुलकारकस्य उत्पादकतावृद्धेः स्रोतः आगच्छति

यथा अहं अवगच्छामि, अस्मिन् विषये अन्वेष्टुं वा किञ्चित् क्रमणं कर्तुं वा पक्षद्वयं भवितुम् अर्हति : एकतः प्रौद्योगिकीक्रान्तिना उत्पन्नाः एते सामरिकाः उदयमानाः उद्योगाः भविष्यत्-उद्योगाः च कुल-कारक-उत्पादकतायां विशालं स्थानं आनयिष्यन्ति |. . अपरपक्षे, तन्त्रे विविधप्रणालीभिः अथवा विकृतिभिः उत्पन्नस्य कुलकारकस्य उत्पादकतायां सुधारः सम्प्रति बाध्यः अस्ति, तथा च कुलकारकस्य उत्पादकतायां वृद्धिदरः न मुक्तः अहं भविष्ये अधिकसुधारद्वारा उच्चस्तरीय उद्घाटनद्वारा च तत् मुक्तं कर्तुम् इच्छामि।

अतः, मोटेन, अहं मन्ये यत् सम्भवति, अहं संक्षेपेण तत् क्रमेण व्यवस्थितवान् यतः मम तस्य विस्तारार्थं समयः नास्ति, अहं प्रत्येकं बिन्दुं संक्षेपेण व्याख्यास्यामि।

यथा प्रथमे बिन्दौ सर्वे सामरिक-उदयमान-उद्योगानाम् भविष्यत्-उद्योगानां च विषये वक्तुं शक्नुवन्ति तेषां पृष्ठे प्रौद्योगिकी-नवीनता, औद्योगिक-नवीनता, प्रौद्योगिकी-वित्तं च तेषां समर्थनं भवितुमर्हति |. अहं मन्ये अस्य उद्योगस्य पृष्ठतः परिवर्तनं भवितुम् अर्हति, भविष्ये अस्मिन् क्षेत्रे किञ्चित् शक्तिं पश्यामः | यथा अनुसंधानविकासः तीव्रः भवितुम् अर्हति तथा च अनुसंधानविकासे निवेशः वर्धितः भविष्यति। तस्मिन् एव काले वयं येषां मूलक्षेत्राणां विषये चर्चां कृतवन्तः तेषु केचन क्षेत्राणि अद्यापि केषुचित् क्षेत्रेषु "अवरोधाः" सन्ति, अस्मिन् क्षेत्रे च वयं बहु निवेशं पश्यामः, विशेषतः निगम-औद्योगिक-स्तरयोः बहु अनुसन्धान-विकास-कार्यं च पश्यामः | किञ्चित् मूलभूतं शोधं प्रचलति। अहं मन्ये एतत् महत् संरचनात्मकं चालकशक्तिं भवेत् यस्य विषये वयं कथितवन्तः, परन्तु अहं तस्य विषये पूर्णतया विस्तारं न करिष्यामि । वित्तस्य कृते वयं किञ्चित् धैर्यपूर्णं पूंजी कथं उत्तमरीत्या संवर्धयितुं शक्नुमः इति अपि वदामः स्यात्। तत्सह, अस्माभिः अस्माकं वित्तीयव्यवस्थायाः, विशेषतः विज्ञान-प्रौद्योगिकी-वित्तीय-व्यवस्थायाः स्वरूपनिर्माणस्य, आधुनिक-वित्तीय-शक्ति-निर्माणस्य च विषये काश्चन चर्चाः पुनर्गठनीयाः |.

अन्यः बिन्दुः, अहं कार्बन तटस्थता, एआइ (कृत्रिमबुद्धिः), बृहत् आँकडा च सम्बद्धाः केचन प्रौद्योगिक्याः चालिताः औद्योगिकपरिवर्तनानि प्रकाशयितुम् इच्छामि। अस्य पृष्ठतः अहं बोधयितुम् इच्छामि यत् एषा मुख्यतया निवेशकथा अस्ति। कार्बन तटस्थता इव अस्मिन् क्षेत्रे बहवः अनुमानाः सन्ति इति मम मतं यत् २०५० तमे वर्षे यदा पेरिस-सम्झौतेन विश्वे शुद्ध-शून्य-उत्सर्जनस्य विषये चर्चा भवति तदा चीन-देशस्य ३० लक्ष-युआन्-पर्यन्तं निवेशस्य आवश्यकता भविष्यति | युआन् । अहं जानामि यत् जनसमूहे अधिकं अनुमानं वर्तते। ततः, परिवर्तितं, मूलतः वर्षे प्रायः १० खरब युआन् अस्ति अधुना, अचलसम्पत्निवेशस्य क्षयः अत्यन्तं तीव्रः अस्ति अचलसम्पत्निवेशस्य न्यूनता नूतनगतिद्वारा पूर्णतया क्षतिपूर्तिः कर्तुं शक्यते, कार्बनतटस्थता इत्यादीनि निवेशानि च पूर्णतया पूरयितुं शक्नुवन्ति तदर्थम् । अपि च, कार्बन तटस्थता एव गहनः व्यवस्थितः च आर्थिकसामाजिकपरिवर्तनः अपि अस्ति, यत् बहूनां अपस्ट्रीम-अधोप्रवाह-उद्योगानाम् उदयं करिष्यति अतः सम्पूर्णे अर्थव्यवस्थायां तस्य गुणकप्रभावः, आकर्षणप्रभावः च अतीव विशालः भवेत् ।

यदा एआइ तथा बृहत् आँकडानां विषयः आगच्छति तदा सत्यं अतीव सरलं भवति, यतः यदा वयं नूतनसभ्यतायाः आगमनस्य विषये वदामः तदा वयं द्वौ लक्षणौ पश्यामः : 1. ऊर्जा। 2. जनानां मध्ये अन्तरक्रियायाः गुणः तीव्रता च। अहं मन्ये एआइ तथा बृहत् आँकडा मानवसमाजं प्रथमवारं समयस्य बाधां मुक्तुं शक्नुवन्ति यदा जनाः एकस्मिन् दिने २४ घण्टाभ्यः अधिकं समयं भविष्यन्ति, यत् अधिकं समयं आनेतुं शक्नोति आर्थिकसामाजिकविकासे परिवर्तनं गहनपरिवर्तनानि, तेषां पृष्ठतः औद्योगिकपरिवर्तनस्य बहवः अवसराः सन्ति तथा च बहुविधाः निवेशसंभावनाः सन्ति इति मम विचारेण चीनीय अर्थव्यवस्थां चालयितुं तथा च सुधारं चालयितुं एतत् अतीव महत्त्वपूर्णं चालकशक्तिः भवितुम् अर्हति भविष्ये कुलकारक उत्पादकता।

तदतिरिक्तं संक्षेपेण उल्लेखं करोमि यत् निर्माणवत् अस्माभिः विनिर्माणस्य महत्त्वं किमर्थं बोधयितव्यम् ? यतः एतावता अस्माकं सम्पूर्णे निर्माण-उद्योगे वस्तुतः अद्यापि २७.७% अस्ति, यत् संयुक्तराज्ये, फ्रान्स-देशे च २७.७% भागः अस्ति , १०% तः न्यूनम् अस्ति । विनिर्माणक्षेत्रे बुद्धिमान् विनिर्माणस्य माध्यमेन तथा च उच्चस्तरीयविनिर्माणं प्रति परिवर्तनस्य उन्नयनस्य च माध्यमेन कुलकारकस्य उत्पादकतायां सुधारस्य विशालसंभावनाम् आनेतुं शक्नोति। अतः भविष्ये अहं मन्ये यत् वयं स्वस्य विनिर्माण-उद्योगं उच्चस्तरीय-निर्माण-उपकरण-निर्माण-रूपेण परिणतुं यथाशक्ति प्रयत्नशीलाः भवेम, तथा च एकं निश्चितं आर्थिकं परिमाणं, सकलराष्ट्रीयउत्पादस्य निश्चितं भागं च निर्वाहयामः |. अहं मन्ये एतेन अस्माकं भावि-आर्थिक-वृद्ध्यर्थं, कुल-कारक-उत्पादकतासुधाराय च विशालं स्थानं भविष्यति | परन्तु अस्य पृष्ठतः अस्माभिः अतिक्षमतायाः काश्चन समस्याः अपि निवारिताः भवेयुः, ये बहु विवादास्पदाः सन्ति । अस्मात् दृष्ट्या विशालं घरेलुविपण्यं निर्माय घरेलुकुलमागधा विशेषतः उपभोगं वर्धयितुं शक्यते ।

अहं मन्ये भविष्ये किञ्चित्कालं यावत् वयं सर्वे अनुमानं कृतवन्तः, अर्थात् यदि वयं २०३५ तमवर्षपर्यन्तं समाजवादी आधुनिकीकरणं यथार्थतया साकारं कर्तुं शक्नुमः, मूलतः आधुनिकीकरणं साक्षात्कर्तुं शक्नुमः, २०२० तमस्य वर्षस्य तुलने प्रतिव्यक्तिं सकलराष्ट्रीयउत्पादं दुगुणं कर्तुं शक्नुमः तर्हि अस्माकं निवासिनः उपभोगः तः वर्धते वर्तमान ३७ %, ३८%, एतादृशः सकलराष्ट्रीयउत्पाद-अनुपातः प्रायः ६०% भविष्यति, यतः अधुना औद्योगिकदेशेषु संयुक्तराज्यसंस्था, संयुक्तराज्यं च सामान्यतया ६०% परिमितम् अस्ति तस्मिन् एव काले अस्माकं सेवा-उपभोगः अधुना ५०% तः न्यूनः अस्ति, भविष्ये न्यूनातिन्यूनं प्रायः ६०% भवितुम् अर्हति, अपि च अधिकः भवितुम् अर्हति । एतेन औद्योगिकसंरचनायाः महत् परिवर्तनं भविष्यति, आपूर्तिपक्षे, माङ्गपक्षे च केचन विशालाः संरचनात्मकाः समायोजनानि द्रक्ष्यामः, अस्य पृष्ठतः च महतीं निवेशस्य, बहूनां उद्यमिनः, उद्यमशीलतायाः भावनायाः वा आवश्यकता भवितुम् अर्हति | .एकप्रकारः क्रीडा । अतः, अहं मन्ये सम्भवतः एषः महत्त्वपूर्णः क्षेत्रः अस्ति। अस्मिन् एकः सरलः प्रश्नः अन्तर्भवति यत् वयं प्रतिव्यक्तिं आयं कथं वर्धयामः तथा च जीडीपी-मध्ये प्रयोज्य-आयस्य अनुपातं कथं वर्धयामः । अहं मन्ये यत् सम्पूर्णस्य चीन-अर्थव्यवस्थायाः भावि-विकासाय एतस्य महत्त्वं भवितुम् अर्हति |

अस्य च पृष्ठतः एकः विशेषः बिन्दुः अस्ति, यत् अस्माकं वित्तीयविपण्यं वित्तीयव्यवस्था च अस्ति। यतः अधुना अस्माकं निवासिनः प्रयोज्य-आयस्य मध्ये सम्पत्तितः वास्तविक-आयः अत्यल्पः अनुपातः भवति, 4% तः न्यूनः, भवेत् तत् अचल-सम्पत्तौ निवेशः, वित्तीय-विपण्ये निवेशः, अथवा वित्तीय-उत्पादानाम् क्रयणं, बचतञ्च, औसत-वार्षिकम् | आयः प्रायः ३,६०० अस्ति। अस्माकं प्रतिव्यक्तिः सकलराष्ट्रीयउत्पादः ८०,००० युआन्-अधिकः अस्ति, ४% तः न्यूनः, यदा तु अमेरिकादेशे एषः आकङ्कः १६% अस्ति । अहं मन्ये भविष्ये अस्माकं वित्तीयव्यवस्थायाः कृते नूतनाः आवश्यकताः अपि अग्रे स्थापयिष्यामः यत् वयं कथं अस्माकं वित्तीयविपण्यं समग्ररूपेण वित्तीयविपण्यं च अधिकं विकसितुं शक्नुमः। आयस्य अनुपातः महत्त्वपूर्णतया वर्धयितुं शक्यते इति अहं मन्ये आर्थिकसंरचनायाः औद्योगिकसंरचनायाः च परिवर्तने अस्माकं कृते एतस्य महत्त्वम् अस्ति।

अहं मन्ये अन्यः अपि विषयः अस्ति यस्य संक्षेपेण उल्लेखं करिष्यामि। सर्वेषां मनसि आयवितरणं असमानं भवति, साधारणसमृद्धिः च पाईविभाजनस्य प्रक्रिया अस्ति । परन्तु वस्तुतः वयं मन्यामहे यत् एषा महती पाई निर्मातुं प्रक्रिया अस्ति तथा च भविष्ये नूतनं गतिं निर्मास्यति इति क्षेत्रम्। यतः अधुना अस्माकं एकः बृहत्तमः असमानता वस्तुतः नगर-ग्रामीण-द्वयसंरचना अस्ति, यत् नगरनिवासिनां ग्राम्यनिवासिनां च मध्ये विशालः आय-अन्तरालः अस्ति |. अस्य पृष्ठतः मुख्यकारणौ द्वौ बिन्दौ स्तः- १.

प्रथमं, कृषिस्य कुलकारक-उत्पादकता अतीव न्यूना अस्ति, अतः भविष्ये अहं कृषिक्षेत्रे गहन-उत्पादनस्य निर्माणार्थं परिवर्तनस्य, भू-व्यवस्थायाः अग्रे सुधारस्य च माध्यमेन कृषिक्षेत्रे निवेशं वर्धयितुम् इच्छामि, यस्य कुल-कारक-उत्पादकतायां महत्त्वपूर्णं सुधारं कर्तुं शक्यते | कृषिः उत्पादकता अन्ते कृषिकर्मचारिणां प्रथमवितरणस्य आयं वर्धयिष्यति इति मम विचारेण नगरीयग्रामीणक्षेत्रयोः मध्ये अन्तरं न्यूनीकर्तुं महत्त्वपूर्णः उपायः भवितुम् अर्हति।

अपरपक्षे वयं यत् गृहपञ्जीकरणव्यवस्थां वदामः तत्सहितं अधुना वयं प्रायः चीनस्य नगरीकरणस्य दरं ६५% अथवा तस्मात् अपि अधिकं इति वदामः । परन्तु वस्तुतः अस्माकं १८% निवासी नगरस्य स्थायीनिवासिनः सन्ति, परन्तु तेषां गृहपञ्जीकरणं नास्ति लोकसुरक्षामन्त्रालयस्य आँकडानुसारं नगरीयगृहपञ्जीकरणजनसंख्यायाः ४७% एव। वस्तुतः एते २५५ मिलियनजनाः नगरे निवासार्थं वास्तविकं स्थानं न प्राप्तवन्तः ते नगरस्य ग्राम्यक्षेत्राणां च मध्ये भ्रमिताः सन्ति एतत् न केवलं तेषां उपभोगाय उत्तमम्, अपितु अस्माकं लोकसेवायाः सर्वेषु पक्षेषु अपि अनेकानि समस्यानि आनयति व्यवस्था। । वयं अनुमानयामः यत् यदि एते २५५ मिलियनजनाः अन्ते नगरेषु तिष्ठन्ति तर्हि अन्ये १४ कोटिजनाः कृषितः स्थानान्तरिताः भविष्यन्ति । तदा ४० कोटिजनाः भविष्यन्ति, एते ४० कोटिजनाः कृषितः गौण-उद्योगं, तृतीय-उद्योगं, अपि च वयं येषु नगरेषु वदामः तत्र गन्तुं शक्नुवन्ति |. ततः, ते अग्रे आर्थिकविकासाय जीवन्तं आनयिष्यन्ति, यतः बहूनां जनानां युक्तेषु स्थानेषु सेवाउद्योगस्य विकासः सुलभः भवति, अत्र च बहवः अध्ययनाः सन्ति यत् एकदा निवासी नगरीयगृहपञ्जीकरणं प्राप्नोति तदा तस्य उपभोगस्य इच्छा वर्धते महत्त्वपूर्णतया। अहं मन्ये एतेभ्यः दृष्टिकोणेभ्यः एषा शक्तिः भविष्ये वयं येषां औद्योगिकपरिवर्तनानां विषये वदामः, विशेषतः सेवा-उद्योगस्य विकासाय, महती चालकशक्तिः भवितुम् अर्हति |.

द्वितीयं स्थावरजङ्गमम्, यस्य अचलसम्पत्तौ विशेषतया गहनः प्रभावः भवति । अचलसम्पत् इव जनाः अपि अन्तिमेषु वर्षेषु बहु शिकायतुं प्रवृत्ताः सन्ति विगतत्रिषु वर्षेषु वार्षिकनिवेशस्य औसतक्षयः १०% अधिकः अभवत्, आवासमूल्यानां न्यूनता अपि अधिका अभवत् परन्तु वयं कथां कथयितुम् इच्छामः अर्थात् चीनस्य अर्थव्यवस्थायां स्थावरजङ्गमस्य योगदानं, यदि वयं स्वामि-कब्जित-आवासस्य दृष्ट्या पश्यामः तर्हि निवेशस्य वा उपभोगस्य वा माध्यमेन योगदानं दातुं शक्नोति |. वयं सर्वे इदानीं गृहक्रयणस्य विषये वदामः, मुख्यतया निवेशद्वारा आर्थिकवृद्धौ योगदानं दातुं।

परन्तु यदि वयं भविष्ये बहुसंख्याकानां किफायती-भाडा-गृहाणां दीर्घकालीन-भाडा-अपार्टमेण्टानां च विषये वदामः तर्हि जनाः आवास-उपभोगरूपेण नगरे निवासं कर्तुं चयनं करिष्यन्ति यत् एतत् द्वयोः पक्षयोः अनुरूपं भवति- एकतः क अन्ततः अचलसम्पत्विकासस्य नूतनं प्रतिरूपं निर्मितुं शक्नोति; स्वतन्त्रतया । अहं मन्ये चीनस्य अर्थव्यवस्थायाः भविष्यस्य विकासे एतत् सर्वाधिकं मौलिकं वास्तविकं च चालकशक्तिः भवितुम् अर्हति यत् एतत् 40 कोटिजनानाम् एकां सम्पूर्णां पीढीं जीवनस्य दबावात् मुक्तं करिष्यति तथा च तेभ्यः स्वरुचिं अन्वेष्टुं अधिकानि अवसरानि दास्यति केचन करियर-विकल्पाः, अहं मन्ये, बहु नवीनशक्तिं आनयिष्यन्ति, यस्याः आवश्यकता अस्माकं उच्चगुणवत्ता-विकास-पदे भवितुम् अर्हति |

अतः अहं मन्ये यत् अचलसम्पत्विकासस्य नूतनं प्रतिरूपं अस्माभिः अस्मिन् स्तरे विचारणीयं भवितुम् अर्हति, यथा अमेरिकादेशस्य संरचना तथा च u.s be approximately us$3.88 trillion in 2021, यस्मात् केवलं us$1.1 खरबं क्रयगृहेषु निवेशद्वारा सकलराष्ट्रीयउत्पादे योगदानं ददाति, अन्ये च us$2.78 खरबः उपभोगः (आवासस्य उपभोगः) अस्ति, मुख्यतया किरायारूपेण अहं मन्ये यदि वयं भविष्ये चीनदेशे अचलसम्पत्निवेशस्य कुलराशिविषये वदामः तर्हि सम्भवतः अहं स्वयमेव तस्य गणनां कृतवान् उदाहरणार्थं २०३५ तमे वर्षे यावत्, यतोहि अस्माकं वर्तमानस्य अचलसम्पत्-समूहस्य अनुमानित-विपण्यमूल्यं ४०० खरबं भवति, यदि वयं तस्य मूल्यं न्यूनीकरोमः | 50 वर्षेभ्यः अधिकं यावत्, एतत् एकवर्षं भविष्यति। परन्तु यदि वयं किफायतीभाडागृहेषु महत् परिवर्तनं कर्तुं शक्नुमः तर्हि उपभोगद्वारा अपरं १० खरबं वा अधिकं योगदानं दातुं शक्नुमः।

तदा, सकलराष्ट्रीयउत्पादस्य समग्रं योगदानं वस्तुतः अधुना यत् अस्ति तस्मात् महत्त्वपूर्णतया अधिकं भविष्यति, न तु न्यूनम् इति उक्तम्। अतः चीनदेशे अचलसम्पत् सर्वदा महत्त्वपूर्णः नोड-उद्योगः भविष्यति एतेन अस्माकं कृते अचल-सम्पत्-प्रतिरूपस्य पुनर्विचारः आवश्यकः भवितुम् अर्हति, पूर्वं सरल-विकासक-प्रतिरूपात् भविष्ये "विकासक-सञ्चालक"-प्रतिरूपं यावत्। अतः अहं मन्ये भविष्ये स्थावरजङ्गमस्य अग्रे विकासस्य नूतनप्रतिरूपस्य उत्तरं आवासस्य उपभोगः भवितुम् अर्हति। अस्य पृष्ठतः मया कथिता सामान्यसमृद्धिः, नगरीयप्रवासीजनसंख्या, ग्राम्यप्रवासीजनसङ्ख्यायाः पूर्णनगरीकरणं च अस्ति ।

अन्तिमः बिन्दुः अहं संक्षेपेण वक्तुम् इच्छामि। चीनस्य स्थूलनीतिव्यवस्थारूपरेखायां केचन विशालाः परिवर्तनाः अपि द्रष्टुं शक्नुमः इति आशास्महे। उत्पादनपक्षे वर्तमानकेन्द्रीकरणात् उपभोगपक्षं प्रति झुकितुं भवति । अहं मन्ये अत्र मुख्यपृष्ठभूमिः अतीव सरलः अस्ति, अर्थात् वयं उक्तवन्तः यत् अतिक्षमतायाः सन्दर्भे, नूतनगतिस्य निर्माणस्य आवश्यकतायाः सन्दर्भे, कुलमाङ्गस्य सन्दर्भे विशेषतः उपभोगस्य दरस्य सन्दर्भे, यस्य आवश्यकता अस्ति be significantly increased, we may really आरम्भबिन्दुः केवलं आर्थिकवृद्धिं निर्वाहयितुम् मूल्यस्थिरतां निर्वाहयितुम् आरभ्य औद्योगिकसंरचनायाः अधिकसक्रियरूपेण परिवर्तनं कर्तुं चीनस्य आर्थिकवृद्धेः गतिं परिवर्तयितुं च भवितुम् अर्हति। सम्प्रति अहं मन्ये यत् नीतेः केन्द्रीकरणं उपभोक्तृपक्षं, माङ्गपक्षं च प्रति स्थानान्तरयितुं बृहत्तरः विकल्पः भवितुम् अर्हति । अहं मन्ये यत् यदा एतानि बलानि संयोजिताः भवन्ति तदा ते अन्तर्निहितशक्तयः निर्मातुं शक्नुवन्ति येषां विषये अस्माभिः उक्तं यत् आगामिषु दशपञ्चदशवर्षेषु चीनस्य औद्योगिकपरिवर्तनस्य चालने सर्वाधिकं महत्त्वपूर्णं भवितुम् अर्हति।

अहम् अत्र साझां करोमि, भवतां सर्वेषां धन्यवादः!