2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
“यदि पुनः मया चयनं कर्तव्यं स्यात् तर्हि अहं तरणं चयनं करिष्यामि ।
सः च अद्यापि चीनीयः तरणकः भविष्यति। " " .
लेखकः यु बिंग
सूर्य याङ्गः पुनः रोदिति स्म।
अधुना एव तैरकः सन याङ्गः २०१६ तमे वर्षे ओलम्पिकस्य सज्जतायै स्वस्य चोटस्य कथां छात्रैः सह साझां कृत्वा गलाघोषं कृतवान् ।
तदनन्तरं सः अश्रुपातं कृत्वा अग्रे अवदत् यत् "अग्रे कियन्तः कष्टाः, विघ्नाः च सन्ति चेदपि भवन्तः सर्वं अतिक्रम्य स्वप्नानां साक्षात्कारं कर्तुं शक्नुवन्ति इति विश्वासः करणीयः" इति
केवलं एकमासपूर्वं चतुर्वर्षेभ्यः निलम्बितः सन याङ्गः आधिकारिकतया राष्ट्रियतैरणस्पर्धायां पुनरागमनं कृत्वा चॅम्पियनशिपं प्राप्तवान् ।
३२ वर्षीयः सन याङ्गः चीनदेशस्य प्राचीनतमः सक्रियः तैरकः अस्ति । "अतः परं प्रत्येकं क्रीडामि अहं सीमां धक्कायन् अस्मि।"
"परिणामः किमपि न भवतु, यावत् अहं प्रारम्भिकमञ्चे तिष्ठामि तावत् अहं विजयी अभवम्।"
१६८० दिवसानां अनुपस्थितेः अनन्तरं सन याङ्गः पुनः आगतः ।
एकं कठिनं ४ वर्षाणि ३ मासानि च
श्वेतवर्णीयं लघुबाजूयुक्तं शीर्षं, हल्कं नीलवर्णीयं जीन्सं च धारयन् सन याङ्गः संवाददातुः विपरीतभागे उपविष्टः आसीत्, अतीव शिथिलः दृश्यते स्म । एकदा तरणजगति भावः जनयति स्म तस्य निलम्बनस्य विषये अपि सः अतीव शान्तः आसीत् ।
· सन याङ्ग इत्यस्य साक्षात्कारः ग्लोबल पीपुल् इत्यस्य संवाददातृणा कृतः । (चित्रं याङ्ग हाओ इत्यनेन कृतम्)
"तया घटनायाः कारणात् मानवसम्बन्धानां उत्थान-अवस्थाः अनुभविताः, अहं च 'परित्यक्तः' इव अनुभूतवान्" इति सन याङ्गः अवदत् ।
२०२० तमस्य वर्षस्य फरवरीमासे क्रीडायाः मध्यस्थतान्यायालयेन निर्णयः कृतः यत् सन याङ्गः विश्वविरोधी-डोपिंग-एजेन्सी-विनियमानाम् अनुपालने असफलः अभवत्, डोपिंग-नमूनाकरणस्य च तोड़फोड़ं कृतवान्, अष्टवर्षपर्यन्तं निलम्बितः च
पश्चात् तस्य निलम्बनकालः ४ वर्षाणि ३ मासाः च न्यूनीकृतः (२०२० तमस्य वर्षस्य फेब्रुवरी-मासस्य २८ दिनाङ्कात् आरभ्य २०२४ तमस्य वर्षस्य मे-मासस्य अन्ते समाप्तः) । अस्य अर्थः अपि अस्ति यत् सः टोक्यो ओलम्पिकं, पेरिस् ओलम्पिकं च त्यक्ष्यति ।
यदा अन्तिमः मध्यस्थतायाः परिणामः अभवत् तदा सन याङ्गः टोक्यो ओलम्पिकस्य सज्जतां कुर्वन् बीजिंगनगरे आसीत् ।
राज्यक्रीडासामान्यप्रशासनस्य तैरणप्रशिक्षणकेन्द्रात् निर्गन्तुं पूर्वं सः स्वमातापितरौ, दलस्य कर्मचारिभ्यः च अवदत् यत् "भवद्भिः मयि विश्वासः करणीयः। अहं चतुर्वर्षेभ्यः परं अवश्यमेव आगमिष्यामि। कृपया मम समर्थनं कुर्वन्तु।
लम्बितत्वस्य अर्थः तरणं त्यक्तुं न भवति । हाङ्गझौ-नगरं प्रत्यागत्य सन याङ्गः प्रशिक्षकं वा कार्यदलं वा विना "एकः तैरकः" अभवत् ।
तस्मिन् समये झेजियाङ्ग-प्रान्तीयतैरणदल-आधारस्य तरणकुण्डस्य नवीनीकरणं क्रियमाणम् आसीत्, महामारी-काले बहवः तरणकुण्डाः बन्दाः आसन् ।
सः अर्धपरित्यक्तं तरणकुण्डं प्राप्नोत् यत्र तापनं विद्युत् वा नासीत्, कुण्डस्य जलस्य तापमानं २० डिग्री सेल्सियसतः न्यूनम् आसीत् । प्रतिदिनं प्रातःकाले सः अत्र एकघण्टां यावत् तरति ।
"सङ्ग्रहालयः अतीव शून्यः वायुमयः च अस्ति। प्रत्येकं अहं तटं गच्छामि तदा शीतकालस्य वायुः मां कम्पयति।"
वेदना, असहायता, एकान्तता च प्रायः सन याङ्गं कष्टं जनयति स्म, सः एकदा कस्यचित् सह वार्तालापं कर्तुम् न इच्छति स्म । "तदा मम शारीरिकदशा अतीव उत्तमम् आसीत्, परन्तु अहं मम सर्वाणि कौशल्यं उपयोक्तुं न शक्तवान्।"
वृद्धिः सदा दुःखेन सह भवति, न तु दुःखं वृथा । सन याङ्गः पत्रकारैः उक्तवान् यत् हाङ्गझौ-नगरं प्रत्यागत्य एकसप्ताहस्य अनन्तरं सः जलजगति अभवत् ।
सः क्रीडकानां बहवः आत्मकथाः पठितवान्, तेषां साक्षात्कारं दृष्टवान्, सकारात्मकसूचनाः प्राप्तुं विदेशीयप्रशिक्षकं डेनिस् इत्यस्मै आहूतवान् । "विदेशीयः प्रशिक्षकः मां अवदत् यत् भवन्तः यदा प्रशिक्षणं कर्तव्यं तदा प्रशिक्षणं कुर्वन्तु, यदा जीवितुं अर्हन्ति तदा जीवन्तु, यदा दूरं स्थातव्यं तदा तरणकुण्डात् दूरं तिष्ठन्तु। भवन्तः सर्वदा तरणकुण्डे स्थातुं न शक्नुवन्ति।
प्रशिक्षकस्य वचनं सन याङ्गं बहु प्रेरितवान् । २० वर्षाणाम् अधिककालस्य एथलेटिक-वृत्तेः तस्य शरीरे बहवः चिह्नाः त्यक्ताः - तस्य जानुद्वयस्य उपास्थि-अवस्थायाः क्षयः जातः, तस्य स्कन्ध-सन्धि-उपास्थि-प्रकोपः प्रायः समतलः अभवत्, तस्य पृष्ठे टेरेस्-मेजर-स्नायुः गम्भीररूपेण तनावग्रस्तः अस्ति, तत्र च तस्य कटिभागे अपि किञ्चित् तनावः अस्ति।
"पश्चात् अहं तत् चिन्तितवान्। अहं पूर्वं अतिव्यस्तः आसम्। ईश्वरः एतानि चत्वारि वर्षाणि सुविश्रामार्थं, मम शरीरस्य पुनः प्राप्त्यर्थं, परिवारेण सह अधिकं समयं व्यतीतुं च उपयोक्तुं अनुमतिं दत्तवान्। जीवनस्य अर्थः तरणकुण्डे न भवितुं भवति मम जीवनपर्यन्तं प्रत्येकस्य क्रीडकस्य तत् भविष्यति ।
चतुर्वर्षपर्यन्तं सन याङ्गस्य जीवनं प्रशिक्षणकेन्द्रं गृहं च आसीत्, प्रतिदिनं द्वयोः बिन्दुयोः एकस्याः रेखायाः च मध्ये गच्छति स्म । "प्रतिदिनं अहं स्वयमेव वदामि यत् अहं व्यावसायिकः क्रीडकः अस्मि, प्रतिदिनं यत् कर्तव्यं तत् कर्तव्यम् इति।"
सः स्वस्य कृते प्रशिक्षणयोजनां कृत्वा प्रशिक्षणानन्तरं मालिशस्य व्यवस्थां कृतवान् । यतः पुनर्वास-अभ्यासकः नासीत्, तस्मात् सन याङ्गः एकस्मिन् पादस्नान-दुकाने एकं स्वामी अन्वेष्टुं गतः, यस्य सः बहुवर्षेभ्यः परिचितः आसीत् ।
"तस्य स्वामिनः कौशलम् अतीव उत्तमम् अस्ति। सः पूर्वं मम पैरोनिचिया अपि मरम्मतं कृतवान्।"
यतः सः वर्षभरि तरणकुण्डे सिक्तः आसीत्, तस्मात् तस्य पादाङ्गुलीषु तीव्रः पैरोनिचिया आसीत्, नखशय्या प्रायः छिन्ना आसीत्, तस्य प्रत्येकस्मिन् बृहत् पादाङ्गुलिषु २० सिलेन्धनानि आवश्यकानि आसन्
सन याङ्गः शान्तं भवितुं, आत्मनः सह सामञ्जस्यं कर्तुं च शिक्षितुं आरब्धवान् । मेलमिलापात् परं बृहत्तमः परिवर्तनः अभवत् यत् सः तरणमेलनानि द्रष्टुं न अस्वीकृतवान् ।
"यतो हि अहं स्पर्धासु भागं न गृहीतवान्, तस्य अनुभवस्य स्मरणं च भवेत् इति कारणतः अहं किञ्चित्कालं यावत् तरणकार्यक्रमेषु ध्यानं दातुं त्यक्तवान्। टोक्यो ओलम्पिकस्य अनन्तरं एव अहं क्रीडाप्रशंसकः इति आशां कुर्वन् स्पर्धाः द्रष्टुं आरब्धवान् क्रीडकाः स्वस्य आदर्शफलं प्राप्नुयुः इति ।
· सन याङ्गः तैरणप्रशिक्षणं करोति ।
चत्वारि वर्षाणि व्यतीतानि, सूर्य याङ्गः जीवितः अस्ति ।
विश्वविरोधी डोपिंग एजेन्सी नियमानाम् अनुसारं सन याङ्गः निलम्बनकालस्य समाप्तेः मासद्वयं पूर्वं सार्वजनिकप्रशिक्षणं कर्तुं शक्नोति। अस्मिन् वर्षे मार्चमासस्य २८ दिनाङ्कात् आरभ्य सः स्वस्य पुनरागमनस्य सज्जतायै प्रतिदिनं द्विवारं प्रशिक्षणस्य लयं पुनः आरब्धवान् ।
"एकः प्रशिक्षणसत्रः प्रायः ७,००० मीटर् तः ८,००० मीटर् यावत् भवति, द्वौ प्रशिक्षणसत्रौ च पञ्चघण्टाः भवन्ति। प्रशिक्षणानन्तरं मम शारीरिकचिकित्सा अस्ति तथा च गृहं प्राप्ते सायं ९० वादनम् एव भवति।
पुनरागमनस्य सप्ताहद्वयपूर्वं पूर्वमेव पञ्जीकरणं कृतवान् सन याङ्गः अद्यापि स्पर्धायां भागं ग्रहीतुं संकोचम् अनुभवति स्म । विशेषतः यदा स्पर्धा समीपं गच्छति तदा सः वर्धमानः दबावः भवति यत् सः भीतः अस्ति यत् सः पर्याप्तः प्रशिक्षणसमयः नास्ति, सः भीतः अस्ति यत् सः उत्तमं प्रदर्शनं न करिष्यति, तस्य परिणामाः अपि अपेक्षानुसारं न सन्ति पश्चात् पश्चात् प्राप्तः, प्रशिक्षणस्य पुनर्प्राप्तेः च समयः अपि दीर्घतरः भवति ।
यावत् सः चॅम्पियनशिप-मञ्चे स्थितवान् तावत् यावत् सन याङ्गः मनसि अवदत् यत् "मम पश्चातापः नास्ति" इति ।
"किं त्वं वास्तवमेव प्रतिभाशाली इति मन्यसे?"
पुनरागमनयुद्धं हेफेइ, अनहुइ-नगरे भविष्यति, यत् सन याङ्गस्य पितुः सन क्वान्होङ्ग् इत्यस्य गृहनगरम् अस्ति ।
सन क्वान्होङ्गः शङ्घाई-क्रीडासंस्थायाः स्नातकपदवीं प्राप्तवान्, अनहुई-प्रान्तीयक्रीडादलस्य पुरुष-वॉलीबॉल-दलस्य खिलाडी च आसीत् । सन याङ्गस्य माता याङ्ग मिङ्ग् एकदा झेजियाङ्ग महिलानां वॉलीबॉलदलस्य मुख्या खिलाडी आसीत् ।
सन याङ्ग इत्यस्य नामकरणं तस्य मातापितृणां नामधेयेन अभवत्, तस्य शरीरे अपि मातापितृणां उत्तमक्रीडाजीनानि प्राप्तानि सः "तैरणप्रतिभा" इति प्रसिद्धः । परन्तु तस्य माता अवदत्- "किं त्वं तत्त्वतः प्रतिभाशाली इति मन्यसे? किं अन्ये भवतः अपेक्षया न्यूनाः सन्ति? यदि त्वं प्रयत्नं न करोषि तर्हि त्वं कदापि फलं न प्राप्स्यसि।
सन याङ्गस्य धारणायां तस्य माता तस्य समीपे कठोरः आसीत् । यदि सः तरणपाठेषु उत्तमं न करोति तर्हि तस्य माता तं गृहं धावति चेत्, यदि सः विद्यालये उत्तमं न करोति तर्हि तस्य माता तं ताडयिष्यति;
परन्तु तस्य माता कदापि तस्य प्रेम्णः क्षतिं न कृतवती । यतः सन याङ्गः तरणस्य अभ्यासं आरब्धवान्, यावत् तस्य पुत्रस्य बलिष्ठतां प्राप्तुं, पोषणस्य पूरकं च कर्तुं साहाय्यं कर्तुं शक्नोति, तावत्पर्यन्तं माता तत् कर्तुं शिक्षिष्यति
दैनन्दिनजीवनस्य अतिरिक्तं तस्य माता सन याङ्ग इत्यस्मै प्रशिक्षणपरामर्शमपि दास्यति। सा प्रथमं सन याङ्गस्य तस्य प्रतिद्वन्द्वीनां च अनुभागीयपरिणामान् अन्तर्जालद्वारा पश्यति स्म, ततः तान् सूचीबद्धं करोति स्म यथा सन याङ्गः तान् एकदृष्ट्या द्रष्टुं शक्नोति स्म । मातुः कृते पुत्रस्य उत्तमश्रेणयः एव उत्तमं फलं भवन्ति, स्वयमेव अधिकं परिश्रमं कर्तुं न क्षतिः भवति ।
दीर्घकालं यावत् विश्वतैरणप्रतियोगितासु अधिकांशः पुरुषपुरस्काराः अमेरिकन-आस्ट्रेलिया-देशवासिभिः प्राप्ताः आसन् । यावत् सन याङ्गः प्रादुर्भूतः तावत् एव एषा स्थितिः परिवर्तिता ।
२०१२ तमे वर्षे लण्डन्-नगरस्य ओलम्पिक-क्रीडायां सन याङ्गः प्रथमवारं ४०० मीटर्-फ्रीस्टाइल्-अन्तिम-क्रीडायां चॅम्पियनशिपं प्राप्तवान् कतिपयेभ्यः दिनेभ्यः अनन्तरं सः पुरुषाणां १५०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायां विजयं प्राप्य स्वस्य विश्वविक्रमं ३ सेकेण्ड् यावत् उन्नतवान् ।
· २०१२ तमस्य वर्षस्य अगस्तमासस्य ४ दिनाङ्के लण्डन्-ओलम्पिक-क्रीडायां पुरुषाणां १५०० मीटर्-फ्रीस्टाइल्-विजेतृत्वं प्राप्य सन याङ्ग्-इत्यनेन उत्सवः कृतः ।
चतुर्वर्षेभ्यः अनन्तरं रियो-ओलम्पिक-क्रीडायां सन याङ्गः पुरुषाणां २०० मीटर्-फ्रीस्टाइल्-अन्तिम-क्रीडायां विजयं प्राप्तवान्, अस्मिन् स्पर्धायां ओलम्पिक-विजेतृत्वं प्राप्तवान् प्रथमः एशिया-देशीयः अभवत्
"चतुश्चक्रचालकः युद्धस्य देवः" "एशियायाः प्रकाशः" च सहसा अपूर्वं ध्यानं प्राप्तवन्तः, २० वर्षीयः सन याङ्गः किञ्चित् अभिभूतः अभवत्
सः संवाददातृणां समक्षं स्वीकृतवान् यत् "मया पूर्वं कदापि बहवः विषयाः न अनुभविताः, तथा च मीडिया-सम्बद्धानां व्यवहारः कथं कर्तव्यः इति कोऽपि मां न अवदत् । कदाचित् अहं तदा कानिचन अनुचितानि वचनानि उक्तवान्, तदनन्तरं ये आरोपाः, दबावाः च मां निःश्वासं त्यक्तवन्तः। विशेषतः केषाञ्चन कृते।" online reports, अहं स्वस्य रक्षणं कर्तुम् इच्छन्तीतः सुन्नः भवितुं गतः, सर्वेषां मतं व्यक्तुं अधिकारः अस्ति, तथापि मम केवलं स्पष्टः अन्तःकरणः अस्ति तथापि यदि अहं समानमार्गेण गच्छामि अधुना, तस्मात् समयात् अवश्यमेव श्रेष्ठं भविष्यति” इति ।
"एकवारं अपि" त्रिवारं पङ्क्तिबद्धरूपेण वदतु
निलम्बनस्य समये सन याङ्गः अधिकं पूर्णं जीवनं जीवितुं बहु परिश्रमं कृतवान्, चेउङ्ग् काङ्ग् ग्रेजुएट् स्कूल् आफ् बिजनेस इत्यत्र वित्तशास्त्रस्य अध्ययनं कृत्वा लयात्मकजिम्नास्ट् झाङ्ग डौडौ इत्यनेन सह विवाहं कृतवान्
२०२३ तमस्य वर्षस्य जुलै-मासस्य २० दिनाङ्के सन याङ्गः वेइबो इत्यत्र "उपरि पश्यन्तु आनन्दं पश्यन्तु" इति पोस्ट् कृत्वा स्वस्य विवाहप्रमाणपत्रस्य फोटो झाङ्ग डौडौ इत्यनेन सह साझां कृतवान् ।
वर्षद्वयात् पूर्वं एकस्मिन् पार्टीयां ते मिलितवन्तः। तस्मिन् समये श्वेतवेषधारी झाङ्ग डौडौ सन याङ्गस्य नेत्राणि प्रकाशितवान् । पश्चात् सम्पर्कयोः सः ज्ञातवान् यत् झाङ्ग डौडौ सरलजीवनं यापयति, परिवारस्य प्रबलभावनायुक्ता बालिका, मातापितृणां प्रति पुत्रवत्, अतीव दयालुः अपि आसीत् अचिरेण एव तयोः रोमान्टिकसम्बन्धः स्थापितः ।
"अहं बहु वदामि, प्रतिदिनं यत् पश्यामि शृणोमि च तया सह साझां कर्तुं रोचते। सा अपि मम वचनं श्रोतुं, श्रोतृत्वं च रोचते। सन याङ्गस्य दृष्ट्या संचारः उत्तमवातावरणस्य परिवारस्य वातावरणस्य भागः भवति ।
प्रतिदिनं झाङ्ग डौडौ सन याङ्गस्य कृते प्रतिदिनं त्रीणि भोजनानि सज्जीकरिष्यति। यतः सः स्वस्य पुनरागमनस्य सज्जतां करोति, तस्मात् सन याङ्गः प्रायः अतीव विलम्बेन गृहम् आगच्छति । "तस्मिन् काले सा मम कृते सर्वाधिकं प्रेषितानि सन्देशानि 'कियत्कालं यावत् समाप्तं न भवति', 'वयं कुत्र स्मः?' इति च आसीत् । कियत् अपि विलम्बः अभवत् तथापि सा मां सर्वदा प्रतीक्षते स्म
यदा स्वपत्न्याः प्रत्येकं विवरणं कथयति स्म तदा सन याङ्गस्य मुखस्य कोणाः उदयन्ति स्म ।
· सन याङ्गः तस्य परिवारः च ।
चॅम्पियनशिपं प्राप्तुं पुनः आगत्य झाङ्ग डौडौ सहसा प्रकटितः, येन सन याङ्गः आश्चर्यचकितः, आनन्दितः च अभवत् । एतत् निष्पन्नं यत् सा क्रीडायाः पूर्वं सन याङ्ग इत्यस्मै अवदत् यत् सा टिकटं न प्राप्तवती इति । सन याङ्गः मूलतः स्वपत्न्या सह यथाशक्ति न रोदितुम् सम्झौतां कृतवान्, परन्तु यस्मिन् क्षणे सः तां दृष्टवान्, तस्मिन् क्षणे विगतचतुर्वर्षेभ्यः आक्रोशाः, वेदनाः, दबावः च तस्य हृदये प्लावितः, एकदा एव मुक्तः च अभवत्
भविष्ये सन याङ्गः स्वपत्न्या सह उत्तरध्रुवं गत्वा अरोरा-वाहनं द्रष्टुं इच्छति, यतः "तस्याः इच्छा एव" । अद्यापि सन याङ्गस्य भविष्यस्य विषये बहवः विचाराः सन्ति ।
यथा, सः पूर्वमेव शाङ्घाई-क्रीडाविश्वविद्यालये डॉक्टरेट्-छात्रः अस्ति, आगामिवर्षे स्वस्य शोधप्रबन्धं सम्पन्नं कर्तुम् इच्छति, तस्य शोधनिर्देशः च स्वस्य एव ।
वर्षेषु सन याङ्गः विद्यालये बहुधा क्रीडापरीक्षां कृतवान् तथा च केचन आँकडानि एकत्रितवान् सः एतां सामग्रीं पत्रे लिखितुम् इच्छति यत् युवानां क्रीडकानां कृते किञ्चित् सहायतां प्राप्नुयात्। "अहम् आशासे यत् अधिकाधिकाः चीनदेशस्य क्रीडकाः उत्तमं परिणामं प्राप्नुयुः, नूतनानि विश्वविक्रमाः च स्थापयिष्यन्ति।"
पेरिस्-ओलम्पिक-क्रीडायाः समये पुनः राष्ट्रियध्वजं उत्थापयितुं सन याङ्गस्य अनुरोधः वेइबो-पत्रिकायां उष्णविषयः अभवत् ।
२०१८ तमे वर्षे जकार्ता-एशियाई-क्रीडायाः आयोजने पुरुषाणां २०० मीटर्-फ्रीस्टाइल्-विजेता अभवत् । एतत् दृष्ट्वा सन याङ्गः हस्तेन मुखं आच्छादितवान्, ततः आयोजनसमितेः अधिकारिभिः, कर्मचारिभिः च सह वार्तालापं कर्तुं मञ्चात् बहिः गतः, "एकवारं अपि" इति त्रीणि वाराः इति वदन्
"मम विचारेण यदा कश्चन क्रीडकः क्षेत्रे स्वर्णपदकं प्राप्य मञ्चे तिष्ठति तदा सर्वाधिकं महत्त्वपूर्णः क्षणः राष्ट्रध्वजं उत्थापनं राष्ट्रगीतं च वादयति। तस्मिन् समये तत् भवतः व्यक्तिगतं गौरवं न भवति, अपितु देशस्य गौरवम् एव भवति . न पराजिताः केनचित् विघ्नैः कष्टैः च , ते पुनः धैर्येन उत्तिष्ठन्ति, योद्धा इव।”
साक्षात्कारस्य समाप्तेः समये संवाददाता अन्तिमः प्रश्नः पृष्टवान् यत् "यदि भवान् कालान्तरे गन्तुं शक्नोति तर्हि अपि तरणं चिनोति वा?"
सन याङ्गः अवदत् यत् - "अहं दृढतया वक्तुं शक्नोमि यत् यदि अहं पुनः चयनं करोमि तर्हि अहम् अद्यापि तरणं चिनोमि, अहं च अद्यापि चीनीयः तैरणकः भविष्यामि" इति ।