2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वेन दुलिजुआन्
यदा कदापि अवकाशदिनानि आगच्छन्ति तदा उपभोगः विपण्यां उष्णविषयः भवति । आगामिः राष्ट्रियदिवसस्य स्वर्णसप्ताहः अपि रोमाञ्चकारी अस्ति। वाणिज्यमन्त्रालयेन अद्यैव उक्तं यत् सः उपभोगप्रदायस्य अधिकं अनुकूलनं करिष्यति, उपभोगपरिदृश्यानां नवीनतां करिष्यति, "उपभोगप्रवर्धनवर्षम्" इति क्रियाकलापानाम् श्रृङ्खलायाः माध्यमेन उपभोगवातावरणं निर्मास्यति, निवासिनः अवकाशदिवसस्य उपभोगस्य आवश्यकतां च उत्तमरीत्या पूरयिष्यति।
नीतिभिः चालितस्य उपभोगस्य चालने अवकाशदिवसस्य अर्थव्यवस्थायाः भूमिका क्रमेण स्पष्टा अभवत् । अधुना एव उत्तीर्णं मध्यशरदमहोत्सवं उदाहरणरूपेण गृहीत्वा संस्कृतिपर्यटनमन्त्रालयस्य आँकडाकेन्द्रस्य गणनानुसारं २०२४ तमे वर्षे मध्यशरदमहोत्सवस्य अवकाशस्य समये देशे सर्वत्र १०७ मिलियनं घरेलुयात्राः भविष्यन्ति, एकः तुलनीयरूपेण २०१९ तमे वर्षे समानकालात् ६.३% वृद्धिः, तथा च घरेलुपर्यटकानाम् कुलयात्राव्ययः ५१.०४७ अरब युआन् भविष्यति , यत् २०१९ तमे वर्षे समानकालस्य तुलने ८.०% वृद्धिः अस्ति
केवलं कतिपयेषु शब्देषु, प्रतिबिम्बितं उपभोगरूपरेखा बहु ध्यानं आकर्षितवती अस्ति द्वौ आकङ्कणौ विशेषतया दृष्टिगोचरौ स्तः, एकः १०७ मिलियन पर्यटकः, अपरः ५१.०४७ अरब युआन् व्ययः अस्ति त्रिदिवसीय अवकाशस्य आधारेण गणना कृता, ५० अरब युआन् अधिकस्य उपभोगशक्तिः अपि विपण्यस्य जीवनशक्तिं प्रतिबिम्बयति तथापि प्रतिव्यक्तिं उपभोगस्य दृष्ट्या त्रिदिवसीयमध्यशरदमहोत्सवस्य अवकाशस्य समये प्रतिव्यक्तिं उपभोगराशिः ४७७ युआन् अस्ति ।
२०२४ तमस्य वर्षस्य प्रथमार्धस्य आँकडानां तुलनायां घरेलुपर्यटकानाम् संख्या २.७२५ अरब, आन्तरिकपर्यटकानाम् कुलयात्राव्ययः २.७३ खरब युआन्, प्रतिव्यक्तिं उपभोगराशिः १,००२ युआन् च आसीत्
उच्चतरदृष्ट्या अवलोकितं यत् मध्यशरदमहोत्सवे उपभोगप्रेरणा पर्याप्तं न दृश्यते। यद्यपि अधिकारिणः तृतीयत्रिमासिकस्य अधिकानि उपभोगदत्तांशं अद्यापि न प्रकटितवन्तः तथापि समग्रतया उपभोगस्य दुर्बलता वर्तमानसहमतिः अभवत् इति भासते।
अस्मिन् सन्दर्भे माङ्गल्याः सुधारः, उपभोगस्य उत्तेजनं च आर्थिकनीतौ महत्त्वपूर्णाः विषयाः सन्ति, येन सर्वेषां पक्षानां ध्यानं आकृष्टम् अस्ति । नूतनविकासपदे आधारेण वयं मन्यामहे यत् माङ्गं सुधारयितुम्, विपण्यविश्वासस्य पुनर्स्थापनं च उपभोगं वर्धयितुं कुञ्जी अस्ति, तथा च "द्वयचक्रस्य" त्वरिततायै मौलिकरणनीतिः अपि अस्ति
सुधारस्य माङ्गं प्रायः उपभोक्तृणां विद्यमानानाम् उत्पादानाम् अथवा सेवानां सुधारणानां माङ्गं निर्दिशति । यथा, अचलसम्पत्विपण्ये उन्नतगृहस्य माङ्गल्यं तेषां माङ्गल्यं निर्दिशति ये विद्यमानजीवनवातावरणे असन्तुष्टाः सन्ति, उत्तमसम्पत्त्याः क्रयणं कृत्वा स्वजीवनस्य गुणवत्तां सुधारयितुम् आशां कुर्वन्ति
अस्मिन् वर्षे आरम्भात् एव केन्द्रीय-स्थानीय-सर्वकारयोः माङ्गस्य उन्नयनार्थं उपायानां श्रृङ्खला प्रस्ताविता अस्ति । अचलसम्पत्विपण्यं उदाहरणरूपेण गृहीत्वा प्रथमद्वितीयस्तरीयनगरेषु, यथा बीजिंग, तियानजिन्, ज़ियामेन् च, एतेषु नगरेषु सुधारस्य माङ्गलिका कठोरमागधायाः अपेक्षया महत्त्वपूर्णतया अधिका भवति, सुधारसमूहस्य लेनदेनस्य मात्रा अपि अतिक्रमति कठोरमागधव्यवहारमात्रायाः १.५ गुणाः ।
निवासिनः उन्नत-आवासस्य आवश्यकताः उत्तमरीत्या पूरयितुं केषुचित् नगरेषु साधारण-असामान्य-निवासस्थानानां मानकानि निरस्तानि सन्ति, एतेन न केवलं केषाञ्चन गृहक्रेतृणां करभारः न्यूनीकरोति, अपितु उन्नत-आवासस्य माङ्गलिका अपि अधिका मुक्ता भवति
तदतिरिक्तं सर्वकारेण विकासकैः च विविधाः उपायाः अपि कृताः सन्ति । उदाहरणार्थं, आवास-भविष्य-निधि-नीतीनां अनुकूलनं कृत्वा, व्यक्तिगत-आवास-भविष्य-निधि-ऋण-समर्थनं वर्धयित्वा, वयं गृह-क्रेतृभ्यः उन्नत-आवासस्य आवश्यकतां अधिकतया साक्षात्कर्तुं साहाय्यं कर्तुं शक्नुमः |. तस्मिन् एव काले केषुचित् नगरेषु सेकेण्ड्-हैण्ड्-आवासस्य केन्द्रीकृत-अधिग्रहणस्य, डीड्-कर-रियायतस्य, अनुदानस्य च माध्यमेन निवासिनः पुरातन-विक्रयणस्य, नूतन-क्रयणस्य च इच्छां उत्तेजितुं "व्यापार-प्रवेश"-नीतिः आरब्धा अस्ति
२७ सितम्बर् दिनाङ्के चीनस्य जनबैङ्केन २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाङ्कात् आरभ्य वित्तीयसंस्थानां निक्षेप-आरक्षित-अनुपातं ०.५ प्रतिशताङ्केन न्यूनीकर्तुं घोषणा जारीकृता (येषु वित्तीयसंस्थाः ५% निक्षेप-आरक्षित-अनुपातं कार्यान्वितं कृतवन्तः) विहाय एतस्य न्यूनीकरणस्य अनन्तरं वित्तीयसंस्थानां भारितसरासरीनिक्षेपभण्डारानुपातः प्रायः ६.६% भविष्यति ।
वस्तुतः २४ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयस्य पत्रकारसम्मेलने त्रयः प्रमुखाः वित्तीयमन्त्रालयाः आयोगाः च "एकः बैंकः, एकः ब्यूरो, एकः सभा च" अनुकूलनीतीनां श्रृङ्खलां प्रकाशितवन्तः उदाहरणार्थं: निवासिनः गृहक्रयणं उत्तेजितुं द्वितीयगृहाणां न्यूनतमं पूर्वभुक्ति-अनुपातं न्यूनीकर्तुं, तथा च केन्द्रीयबैङ्कस्य उपभोगं पुनः वित्तपोषणं कर्तुं; समर्थन अनुपातः बङ्कानां जोखिमानां वहितं भारं न्यूनीकर्तुं आवासपुनर्वित्तपोषणं च प्रवर्तयितुं।
नीतेः उद्देश्यं विपण्य-अवरोह-जोखिमानां विरुद्धं रक्षणं भवति तथा च समग्र-अपेक्षाणां स्थिरीकरणं भवति । अद्यापि स्थावरजङ्गमविपण्यं उदाहरणरूपेण गृहीत्वा, अस्मिन् वर्षे मम देशस्य स्थावरजङ्गमविपण्ये चरणबद्धसमायोजनं विपण्यां उष्णविषयः जातः।
राष्ट्रीयसांख्यिकीयब्यूरोद्वारा प्रकाशितस्य आँकडानुसारं जनवरीतः अगस्तमासपर्यन्तं नवनिर्मितव्यापारिकभवनानां विक्रयक्षेत्रं ६०६.०२ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १८.०% न्यूनता अभवत्, यस्मात् आवासीयविक्रयक्षेत्रं पतितम् २०.४% इत्येव । नवनिर्मितव्यापारिकगृहाणां विक्रयः ५,९७२.३ अरब युआन् अभवत्, यत् २३.६% न्यूनम्, यस्मात् आवासीयविक्रयः २५.०% न्यूनः अभवत् ।
प्रवृत्तितः न्याय्यं चेत्, आपूर्ति-माङ्ग-सम्बन्धे प्रमुख-परिवर्तनानां पृष्ठभूमितः, मम देशस्य अचल-सम्पत्-विपण्ये चरणबद्ध-समायोजनं कृतम् अस्ति, विपण्यां प्रबलं प्रतीक्षा-दृष्टि-वातावरणं च अपर्याप्तं आवास-माङ्गं च अस्ति | निर्मिताः वाणिज्यिकगृहाणि अद्यापि न्यूनीभवन्ति, निवेशः विक्रयः च अद्यापि वर्षे वर्षे पतति ।
अस्य तर्कस्य आधारेण माङ्गल्याः कथं सुधारः करणीयः इति सर्वोच्चप्राथमिकता अभवत् । वयं मन्यामहे यत् त्रयः उपायाः सन्ति- १.
प्रथमं निवासिनः आयं वर्धयितुं उपभोगस्य इच्छां वर्धयितुं कुञ्जी अस्ति । सम्प्रति उपभोगस्य प्रेरणाभावस्य एकं मुख्यकारणं अस्ति यत् जेबेषु धनं नास्ति, अतः सर्वकारः निवासिनः आयं विविधरीत्या वर्धयितुं शक्नोति उदाहरणार्थं, वयं वंचितसमूहानां रोजगारं प्राप्तुं सहायतां कर्तुं रोजगारप्राथमिकतानीतयः कार्यान्वयामः तथा च न्यूनावस्थायाः समूहान् मध्यम-आय-पङ्क्तौ प्रवेशार्थं प्रवर्तयामः, येन निवासिनः व्यय-शक्तिः सुधरति |.
तदतिरिक्तं निवासिनः प्रयोज्य-आयस्य वर्धनार्थं राष्ट्रिय-आयस्य श्रम-पारिश्रमिकस्य अनुपातं वर्धयितुं आय-वितरणस्य-प्रकारं अपि समायोजितुं शक्यते
द्वितीयं, उपभोगवातावरणस्य परिस्थितीनां च अनुकूलनं उपभोगस्य इच्छां वर्धयितुं अपि महत्त्वपूर्णं साधनम् अस्ति ।
परिवहनं, ऊर्जा, जलसंरक्षणम् इत्यादीनां आधारभूतसंरचनानां निर्माणे सुधारं कृत्वा सर्वकारः निवासिनः जीवनस्य गुणवत्तां सुधारयितुं शक्नोति, तस्मात् उपभोगक्षमताम् उत्तेजितुं शक्नोति तत्सह उपभोगवातावरणस्य सुधारणे विपण्यपरिवेक्षणं सुदृढं करणं, निष्पक्षप्रतिस्पर्धां निर्वाहयितुं, सुरक्षितं सुरक्षितं च उपभोगवातावरणं निर्मातुं च अन्तर्भवति
अन्ते उपभोगं प्रभावीरूपेण उत्तेजितुं उत्पादस्य आपूर्तिं समृद्धयितुं विपणनरणनीतयः नवीनीकरणं च आवश्यकम् अस्ति। यथा, व्यक्तिगत-अनुशंस-प्रणालीनां तथा लाइव-स्ट्रीमिंग्-वितरण-प्रतिमानानाम् माध्यमेन उपभोक्तृणां व्यक्तिगत-आवश्यकतानां उत्तमरीत्या पूर्तिः कर्तुं शक्यते, शॉपिङ्ग्-अनुभवः सुदृढः कर्तुं शक्यते, क्रयण-अभिप्रायः च वर्धयितुं शक्यते
वस्तुतः उपभोगः व्यक्तिगतः प्राधान्यः एव । यदि व्यक्तिनां पर्याप्तं आयः भविष्यस्य स्थिराः अपेक्षाः च सन्ति तर्हि सर्वे स्वाभाविकतया बाह्य-उत्तेजनं विना उपभोगं करिष्यन्ति । अस्य तथ्यस्य आधारेण नियामकप्रधिकारिभिः क्रमेण नीतयः प्रवर्तन्ते, येषां अपेक्षाणां स्थिरीकरणे विश्वासवर्धनस्य च महत्त्वपूर्णा मार्गदर्शकभूमिका अपि अभवत्
सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य सद्यः एव आयोजिते सभायां वर्तमानस्य आर्थिकसञ्चालने काश्चन नवीनाः परिस्थितयः समस्याः च उद्भूताः इति सूचितम्। अस्माभिः वर्तमान आर्थिकस्थितिं व्यापकरूपेण, वस्तुनिष्ठतया, शान्ततया च अवलोकितव्या, कठिनतानां सामना करणीयम्, अस्माकं आत्मविश्वासः सुदृढः करणीयः, प्रमुखबिन्दवः जब्धव्याः, सक्रियकार्याणि करणीयाः, विद्यमाननीतीः प्रभावीरूपेण कार्यान्वितुं, वृद्धिशीलनीतीनां आरम्भार्थं प्रयत्नाः च वर्धयितव्याः |.
वयं दृढतया विश्वामः यत् विभिन्ननीतिपरिपाटानां कार्यान्वयनेन उपभोक्तृविपण्यस्य विश्वासः वर्धते, चतुर्थे त्रैमासिके चीनस्य अर्थव्यवस्थायाः स्थिरतायाः, पुनरुत्थानस्य च संकेताः क्रमेण स्पष्टाः भवन्ति।