उत्पत्तिं ज्ञातुं कठिनम् ? zhonghengxin द्वितीयहस्तविलासिताकम्पनीनां मालस्य आपूर्तिस्य प्रामाणिकतां स्थापयितुं साहाय्यं करोति
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु विलासिता-ब्राण्ड् जीन्-पॉल-गॉल्टियर्, वैलेन्टिनो च, तथैव केरिङ्ग्-समूहः, यस्य स्वामित्वं गुच्ची, बीवी, बैलेन्सियागा इत्यादीनां विलासिता-ब्राण्ड्-इत्यस्य स्वामित्वं वर्तते, ते स्व-निर्माणस्य अथवा निवेशस्य माध्यमेन सेकेण्ड-हैण्ड्-विलासिता-मञ्चानां क्षेत्रे प्रवेशं कृतवन्तः गतवर्षे द्वितीयहस्तविलासितावस्तूनाम् वैश्विकविक्रयः ५० अरब अमेरिकीडॉलर्-रूप्यकाणां समीपं गतः । विपण्यपरिमाणस्य निरन्तरविस्तारस्य सम्मुखे बहवः विदेशमाध्यमाः अवदन् यत् पारम्परिकविलासितावस्तूनाम् विपण्यां प्रवेशं कर्तुम् इच्छन्तीनां युवानां उपभोक्तृणां कृते द्वितीयहस्तविलासितावस्तूनि सुलभप्रवेशद्वाराः सन्ति। अस्मिन् वर्षे जूनमासे वैश्विकसेकेण्डहैण्ड् निष्क्रियविशालकायेन ईबे इत्यनेन प्रकटितं यत् तस्य मञ्चे उपयोक्तारः समासे प्रतिनिमेषं १,००० वारं अधिकं “विन्टेज्” अन्वेषयन्ति
तस्मिन् एव काले अवसरान् ज्ञातुं कुशलाः युवानः अपि अस्मिन् उन्मादे "नगेट्" कर्तुं नूतनानि उपायानि आविष्कृतवन्तः । ते विदेशेषु विलासिनीवस्तूनि पुनः प्रयुञ्जते, द्वितीयहस्तवस्तूनि विपण्यं प्रति आनयितुं पूर्वं परिचयं, परीक्षणं, पुनः पैकेजिंग् इत्यादीनि पदानि कुर्वन्ति । विदेशेषु सेकेण्डहैण्ड् विलासितावस्तूनि क्रमेण तेषां किफायतीमूल्यानां, दुर्लभशैल्याः, बण्डल्-विक्रयस्य बाधाभ्यः मुक्तस्य निःशुल्कक्रयण-अनुभवस्य च कारणेन स्थिरं व्यापार-विपण्यं निर्मितवन्तः
किं विदेशेषु सेकेण्ड्-हैण्ड्-विपण्यं यथा अपेक्षितं तथा नील-सागरः अस्ति ?
विदेशेषु आपूर्तिस्रोताः घरेलुजलस्य अपेक्षया दूरं गभीराः सन्ति
द्वितीयहस्तविलासिताविपण्यं यदा तीव्रगत्या उन्नतिं करोति तदा क्रमेण विश्वाससंकटस्य सामना अपि कुर्वन् अस्ति । ब्लैक कैट बिग डाटा सेण्टर इत्यस्य आँकडानुसारं २०२३ तमे वर्षे सेकेण्ड हैण्ड् मञ्चैः सह सम्बद्धाः १०५,००० तः अधिकाः शिकायताः आसन्, येषु मुख्यतया "नकली मालः" " गलत् मालः" च केन्द्रितः आसीत् एतेन द्वितीयहस्तविलासितावस्तूनाम् युवानः व्यापारिणः अत्यन्तं आव्हानस्य सम्मुखीभवन्ति ।
वाङ्गमहोदयः सेकेण्ड हैण्ड् विलासिता-उद्योगे उद्यमी अस्ति २०२२ तमस्य वर्षस्य अन्ते सः विदेशेषु आपूर्तिस्रोतान् लक्ष्यं कृत्वा स्वस्य व्यवसायं आरब्धवान्, स्वस्य ब्राण्ड् हाओशे च निर्मितवान् । “विदेशेषु क्रीतप्रतिफलनात् अनेके विदेशीयविलासिता-उत्पादाः आगच्छन्ति, तत्र सम्बद्धाः वर्गाः जूताः, वस्त्राणि, पुटं, आभूषणम् इत्यादयः सन्ति, मालस्य स्रोतः प्रामाणिकतायाः अन्वेषणं कठिनम् अस्ति।”. frankly, “एतादृशः मालः नकली अस्ति ।
वाङ्गमहोदयः एव "फसति" इति चिन्तितः नास्ति तथा रुचिः” इति ।
उद्यमिनः अपि तेषां व्यवसायाय उपयुक्तं तृतीयपक्षपरीक्षणसंस्थां चयनं कुर्वन्तः बहवः पक्षाः विचारयितुं प्रवृत्ताः भवन्ति । उद्यमयोग्यता, व्यावसायिकव्याप्तिः, मूल्याङ्कनसमयः, प्रतिवेदनं आधिकारिकं वा, उपभोक्तारः एतत् संस्थां स्वीकुर्वन्ति वा इति सर्वे मापदण्डाः सन्ति येषां विषये उद्यमिनः पुनः पुनः विचारं कुर्वन्ति हाओशे इत्यस्य उदाहरणरूपेण गृहीत्वा, बहुविधतुलनानां चयनस्य च अनन्तरं वाङ्गमहोदयेन झोङ्गहेङ्गक्सिन् इत्यस्य परिचयः कृतः, यस्य सः परिचितः आसीत्, “मम पूर्वकार्य्ये झोङ्गहेङ्गक्सिन् इत्यस्य मूल्याङ्कनकर्ताभिः परिचालननिदेशकैः च सह सम्पर्कः कृतः अस्ति, मम च एकः zhonghengxin’s strength confidence, उपभोक्तारः अपि zhonghengxin’s traceability stamps इत्येतत् प्राधान्यं ददति अहं shenzhen मध्ये अस्मि, shenzhen मध्ये zhonghengxin इत्यस्य परीक्षणगोदामम् अस्ति, अतः मम प्रथमः विकल्पः अभवत्।”.
zhonghengxin द्वितीयविलासितागुणवत्तायाः एकः उत्तमः अनुरक्षणः अस्ति
सीएमए योग्यताप्रमाणीकरणं उत्तीर्णं व्यावसायिकनिरीक्षणपरीक्षणसंस्थारूपेण zhonghengxin बहुवर्षेभ्यः विलासितावस्तूनाम् मूल्याङ्कनउद्योगे गहनतया संलग्नः अस्ति तथा च समृद्धः उद्योगानुभवः प्रतिभासञ्चयः च अस्ति। कम्पनीयाः मूलमूल्यांककानां सर्वेषां १० वर्षाणाम् अधिकः मूल्याङ्कनअनुभवः अस्ति तथा च एकलक्षाधिकमूल्यांकनानि सन्ति, तथा च सामान्यवस्तूनाम् मूल्याङ्कनबिन्दुभिः परिचिताः सन्ति
उत्कृष्टमूल्यांककानां दीर्घकालीनप्रशिक्षणस्य उच्चस्तरीयमूल्यांकनयन्त्रेषु दीर्घकालीननिवेशस्य माध्यमेन च झोङ्गहेङ्गक्सिन् उद्योगे प्रमुखा विलासितामूल्यांकनसंस्था अभवत् वयं दर्जनशः घरेलु सीमाशुल्क-सार्वजनिकसुरक्षा-एजेन्सीनां विलासिता-वस्तूनाम् मूल्याङ्कन-कार्यं कृतवन्तः, वयं सुप्रसिद्धानां द्वितीय-हस्त-विलासिता-वस्तु-व्यापारिणां यथा feiyu, yuanpin, hongbulin, इत्यादीनां पूर्ण-मात्रायां निरीक्षणार्थं निर्दिष्टाः मूल्याङ्कन-सेवाप्रदातारः अपि स्मः। फथु च ।
व्यापारिणां उपयोगप्रक्रियायां पहिचानदक्षतां च सुधारयितुम्, zhonghengxin उत्पादमूल्यांकनकेन्द्रेण मूलपरिचयप्रक्रियायाः आधारेण अधिकव्यापारिणां आवश्यकतानां पूर्तये सेवासञ्चारप्रणालीं व्यापकरूपेण उन्नयनं कृतम्, तथा च प्रारम्भे एव "व्यापारिपरिचयसङ्केतं" प्रारभ्यते २०२४ तमे वर्षे । व्यापारिणा मूल्याङ्कनगोदामं प्रति मालस्य प्रेषणात् पूर्वं ते पूर्वमेव परिचयसङ्केते बद्धाः भवन्ति, यत् प्रत्येकस्य उत्पादस्य कृते "परिचयपत्रं" निर्गन्तुं समं भवति, येन व्यापारिकसूचनाप्रवेशस्य आवश्यकता न भवति एवं प्रकारेण मालस्य समानः समूहः मूल्याङ्कनप्रक्रियायां शीघ्रं प्रवेशं कर्तुं शक्नोति, तथा च प्रवाहः अधिकव्यवस्थितः भवति, तथैव मालस्य समानसमूहस्य मूल्याङ्कनप्रगतिः वास्तविकसमये अपि अनुसरणं कर्तुं शक्नोति ।
वाङ्गमहोदयः अवदत् यत् नूतना प्रणाली हाओशे-व्यापाराय महतीं साहाय्यं कृतवती अस्ति : "झोङ्गहेङ्गक्सिन् इत्यनेन परिचयसङ्केताः प्रारब्धाः । एकस्मिन् एव बैच-मध्ये मालस्य केवलं एकस्मिन् परिचय-सङ्केते बद्धाः भवितुम् आवश्यकाः येन बैच-रूपेण सूचनाः प्रविष्टाः भवेयुः । परिसञ्चरण-वेगः द्रुततरः भवति एकदा अस्माकं ४०० आसीत् तस्मिन् एव दिने वस्त्रस्य तात्कालिकः आदेशः निरीक्षितः” इति ।
सम्प्रति झोङ्गेङ्गक्सिन् कस्यचित् उत्पादस्य प्रवेशात् निर्गमनपर्यन्तं समयं ४ घण्टाभ्यः न्यूनं यावत् संपीडयितुं शक्नोति इति कथ्यते । सम्पूर्णा व्यापारिकपरिचयसङ्केतपरिचयप्रक्रिया उत्पादेन सह बद्धा भवति येन गोदामात् निर्गत्य "द्विगुणसङ्केतसत्यापनम्" कर्तुं शक्यते केवलं अनुसन्धानसङ्केतः व्यापारिकपरिचयसङ्केतः च युक्ताः उत्पादाः एव गोदामात् निर्गन्तुं शक्नुवन्ति
एकं व्यावसायिकं तृतीयपक्षनिरीक्षणं परीक्षणं च एजेन्सीरूपेण, zhonghengxin निरीक्षणं परीक्षणं च सदैव "विश्वासः दृढता च" इति अवधारणायाः पालनम् अकरोत् वर्तमानकाले, घरेलुसेकेण्डहैण्डविलासिताबाजारः द्रुतविकासस्य अवधिं प्रविष्टवान् अस्ति तथा च व्यक्तिगतव्यापारिणां लघुमध्यम-उद्यमानां च सहायतायै सेवा-गुणवत्तासु सुधारं निरन्तरं कुर्वन् अस्ति तथा च विपण्यां अधिकं विकासं करोति तथा च सेकेण्ड-हैण्ड्-विलासिता-उद्योगेन सह मिलित्वा वर्धते।