समाचारं

चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः क्षियाङ्ग-चाङ्गल् - कार-कम्पनीभिः उड्डयन-कार-इत्येतत् आलिंगनीयम् यथा स्मार्ट-कार-इत्यस्य आलिंगनं भवति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com ऑटो समाचार २७ सितम्बर् दिनाङ्के २०२४ तमे वर्षे विश्वनवीन ऊर्जावाहनसम्मेलने चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः, डालियान्-प्रौद्योगिकीविश्वविद्यालयस्य दलसमितेः सचिवः च क्षियाङ्ग-चाङ्गले "उड्डयनवाहनानां विकासस्य स्थितिः प्रमुखप्रौद्योगिकी च" इति विषये मुख्यभाषणं कृतवान् ."

सम्प्रति घरेलुनिम्न-उच्चतायाः अर्थव्यवस्था पूर्णतया विकसिता अस्ति, उड्डयनकाराः अपि अत्यन्तं लोकप्रियाः एव सन्ति । क्षियाङ्ग चाङ्गले इत्यनेन उक्तं यत् उड्डयनकाराः पुरातनः विषयः अस्ति, परन्तु सम्प्रति ते नूतना अवधारणा अस्ति। शताब्दपुराणः विकास-इतिहासः सर्वदा लोकप्रियस्य उड्डयनस्य स्वप्नं वहति । १९०३ तमे वर्षे डिसेम्बरमासे राइट्-भ्रातृभिः प्रथमं विमानस्य आविष्कारः कृतः, १९१७ तमे वर्षे विश्वस्य प्रथमः उड्डयनकारः जातः ।

"शतवर्षेभ्यः विश्वस्य विकसिताः देशाः विशेषतः अमेरिका-जर्मनी-देशयोः निरन्तरं उड्डयनकार-प्रौद्योगिक्याः अन्वेषणं कुर्वन्ति, यत् काराः उड्डीयन्ते इति । परन्तु विगत-१५ वर्षेषु नूतन-ऊर्जा-वाहनानां विकासेन सह , विशेषतः विद्युत्करणं बुद्धिमान् प्रौद्योगिकीश्च, विकासेन नवीन ऊर्जावाहनानां नूतनानि रूपाणि, वितरितविद्युत् चालनं तथा ऊर्ध्वाधर-उड्डयन-अवरोहणम् इत्यादीनि नवीनकार्यं दत्तम्, तथा च नवीन ऊर्जा-उड्डयन-वाहनानां कृते नवीनाः अवधारणाः रूपाणि च दत्तानि सन्ति," इति क्षियाङ्ग चाङ्गले अवदत्।

सः मन्यते यत् उड्डयनकारानाम् कृते प्रौद्योगिक्याः औद्योगिकशृङ्खलायाः च दृष्ट्या विमानन-वाहन-उद्योगयोः उच्चस्तरीयसमर्थनस्य आवश्यकता भवति । समाजस्य आवश्यकताः सन्ति तथा च प्रौद्योगिक्याः क्षमता अस्ति व्यापकरूपेण उड्डयनकाराः न्यून-उच्चतायां उड्डयनं, स्थल-वायु-उभय-गतिः, ऊर्ध्वाधर-उड्डयन-अवरोहण-कार्यं च युक्तानि वाहनानि सन्ति -आयामी परिवहनविकासः अपि च न्यून-उच्चतायां अर्थव्यवस्थायाः वर्तमानविकासस्य मूलतत्त्वानि सन्ति उड्डयनकाराः नूतनयुगे प्रविष्टाः सन्ति।

रिपोर्ट्-अनुसारं उड्डयनकारानाम् अनुप्रयोग-परिदृश्येषु त्रिविम-परिवहनं, आपत्कालीन-उद्धारः, न्यून-उच्चतायाः रसदः, दर्शनीय-अनुभवः, व्यापार-परामर्शः च इत्यादिषु विकासस्य स्थानं भवति

अन्तिमेषु वर्षेषु विभिन्नेषु देशेषु न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासाय, परिवहनस्य नूतनरूपेषु उड्डयनकारस्य च विकासाय रणनीतिकरूपेण महत् महत्त्वं दत्तम् अस्ति २०२३ तः पूर्वं संयुक्तराज्यस्य बहवः प्रासंगिकाः नीतयः सन्ति ।अमेरिकीयसङ्घीयविमाननप्रशासनेन न्यून-उच्चतायाः परिवहनस्य कार्यान्वयनयोजना प्रकाशिता, तथा च ब्रिटिशपरिवहनविभागेन भविष्यस्य उड्डयनपारिस्थितिकीनिर्माणार्थं "उड्डयनभविष्य" इति कार्ययोजना अपि प्रकाशिता अस्ति तथा च क भविष्यस्य प्रवर्धनार्थं नीतीनां श्रृङ्खला उड्डयनकारानाम् विकासेन न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासः भविष्यति।

अस्माकं देशः न्यून-उच्च-अर्थव्यवस्थायां नूतनानां व्यापार-रूपानाम् विकासाय अपि प्रोत्साहयति |

२०२१ तमे वर्षे एव न्यून-उच्चतायाः अर्थव्यवस्था "राष्ट्रीयव्यापकत्रि-आयामीपरिवहनजालनियोजनरूपरेखा" इति लिखिता आसीत् । २०२३ तमे वर्षे आर्थिककार्यसम्मेलने, २०२४ तमे वर्षे सर्वकारीयकार्यप्रतिवेदने, २० तमे सीपीसी-केन्द्रीयसमितेः तृतीयपूर्णसत्रे च सर्वेषु न्यून-उच्चतायाः सामान्यविमाननस्य, न्यून-उच्चतायाः अर्थव्यवस्थायाः च विकासस्य स्पष्टतया प्रस्तावः कृतः

प्रासंगिकमन्त्रालयाः आयोगाः च कार्यान्वयनयोजनानि स्पष्टीकृतवन्तः। परिवहनमन्त्रालयेन "परिवहनक्षेत्रे वैज्ञानिकप्रौद्योगिकीनवाचारस्य मध्य-दीर्घकालीनविकासयोजनायाः रूपरेखा (२०२१-२०३५)" जारीकृता, यस्मिन् स्पष्टतया उक्तं यत् उड्डयनकारानाम् अनुसन्धानस्य विकासस्य च परिनियोजनेन सुदृढीकरणं करणीयम् विमानस्य कारस्य च एकीकरणम्, उड्डयनस्य भूमौ चालनस्य च अन्यसम्बद्धप्रौद्योगिकीनां च मध्ये स्विचिंग् अक्टोबर् २०२३ उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन जारीकृते "हरितविमानननिर्माणविकासरूपरेखा (२०२३-२०३५)" इत्यादिभिः पायलटसञ्चालनस्य कार्यान्वयनस्य अपि उल्लेखः कृतः २०२५ तमे वर्षे सद्यः जारीकृता "सामान्यविमाननसाधनानाम् अभिनवप्रयोगस्य कार्यान्वयनयोजना (२०२४-२०३०)" )", द्वौ नोडलक्ष्यौ प्रस्तावितौ।तेषु २०२७ तमे वर्षे विद्युत्बुद्धिमान् तकनीकीविशेषताभिः सह नवीनसामान्यविमाननसाधनानाम् व्यावसायिकीकरणं भविष्यति नगरीयविमानपरिवहनं, रसदवितरणं, आपत्कालीनबचना इत्यादीनि क्षेत्राणि।

क्षियाङ्ग चाङ्गले इत्यनेन उक्तं यत् मन्त्रालयानाम् आयोगानां च राष्ट्रियरणनीतयः कार्यान्वयनयोजनाश्च प्रवर्धनेन परिवहनस्य नूतनरूपस्य अनुसन्धानविकासस्य विपण्यप्रवेशस्य च प्रमुखः सकारात्मकः प्रभावः भवति।

गणनानुसारेण २.मम देशस्य न्यूनोच्चतायाः अर्थव्यवस्थायाः परिमाणं २०२३ तमे वर्षे ५०० अरब युआन् अतिक्रान्तम्, २०२६ तमे वर्षे च खरबस्तरीयं उद्योगं प्राप्स्यतिआधिकारिकपरामर्शसङ्गठनानां मोर्गन स्टैन्ले इत्यस्य च भविष्यवाणीनुसारं आगामिषु २० वर्षेषु उड्डयनकारानाम् विस्फोटकवृद्धिः भविष्यति तथा च विभिन्नक्षेत्रेषु प्रवेशः भविष्यति।खरब-डॉलर-रूप्यकाणां विपण्यं रचयन्तु

"प्रथमं वस्तु विपण्यां प्रवेशं कर्तुं बुद्धिमान् मानवरहिताः उड्डयनकाराः भवेयुः, येषां उपयोगः रसद-आपातकालेषु, दर्शनीयस्थलप्रदर्शनेषु, व्यापारयात्रासु च कर्तुं शक्यते। अस्मिन् समये प्रासंगिकप्रौद्योगिकीनां निरन्तरप्रचारेन नीतीनां प्रचारेन च विकासः of smart cities will down, 2019।सम्भवति यत् आगामिषु ५-१० वर्षेषु व्यावसायिकरूपेण उपलब्धं भविष्यति. क्षियाङ्ग चाङ्गले अवदत्।

परन्तु क्षियाङ्ग चाङ्गले इत्यनेन इदमपि दर्शितं यत् उड्डयनकारानाम् विकासे अद्यापि बहवः आव्हानाः सन्ति, यथा सुरक्षा, ऊर्जासंरक्षणं, प्रणालीदक्षता, स्मार्टप्रबन्धननियन्त्रणं च

क्षियाङ्ग चाङ्गले इत्यनेन उक्तं यत् वास्तविकं औद्योगीकरणं, प्रौद्योगिकी-सफलतां च प्राप्तुं उड्डयनकारानाम् अत्यन्तं तकनीकीसमर्थनस्य आवश्यकता वर्तते। औद्योगिकनीतिभिः चालितः, आधारभूतसंरचनाभिः समर्थितः च, विशेषतः त्रिविमपरिवहनस्य लोकप्रियतां प्राप्य, न्यून-उच्च-अर्थव्यवस्थायाः विकासाय विशेष-परिदृश्येषु तस्य उपयोगाय किञ्चित् समयः स्यात् इति वक्तव्यम् |. एतादृशः वाहकः इति नाम्ना ३-५ वर्षेषु उत्तमः विकासः भविष्यति ।

अतः एतादृशस्य विशालस्य विकासस्य स्थानस्य सम्मुखे वाहन-उद्योगेन उड्डयनकारानाम् व्यवहारः कथं कर्तव्यः ?

"आटोमोबाइलकम्पनयः स्मार्टकाराः यथा आलिंगयन्ति तथा नूतनानि प्रौद्योगिकीनि आलिंगनीयाः। भविष्ये उड्डयनकाराः नूतनं व्यापारस्वरूपम् अस्ति। वाहन-उद्योगः न वक्तुं शक्नोति यत् एतस्य मया सह किमपि सम्बन्धः नास्ति, परन्तु एतत् पक्षं सक्रियरूपेण आलिंगितव्यम् उक्तवान्‌।