समाचारं

बीएमडब्ल्यू समूहस्य निदेशकः गॉलः - "प्रौद्योगिकी-मुक्तता" कार्बन-तटस्थ-भविष्यस्य एकमात्रः स्थायि-मार्गः अस्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com ऑटो समाचार २७ सितम्बर् दिनाङ्के २०२४ तमे वर्षे विश्वनवीनऊर्जावाहनसम्मेलने बीएमडब्ल्यूसमूहस्य निदेशकः गाओ ले इत्यनेन न्यूनकार्बनरूपान्तरणस्य वैश्विकसहकार्यस्य च विषये बीएमडब्ल्यू इत्यस्य अन्वेषणं साझां कृतम्, चीनस्य नवीनऊर्जावाहनविपण्यस्य विकाससंभावनानां विषये आशावादः च प्रकटितः बीएमडब्ल्यू एकत्रैव बहुविधप्रौद्योगिकीमार्गान् उन्नतयितुं रणनीत्याः पालनम् करोति, तथा च विद्युत्करणस्य प्रचारं निरन्तरं कुर्वन् हाइड्रोजन ऊर्जाप्रौद्योगिक्याः विकासं अनुप्रयोगं च प्रबलतया प्रवर्धयति

"वाहन-उद्योगस्य न्यून-कार्बन-रूपान्तरणं एकस्मिन् दिने सम्पादयितुं न शक्यते। बीएमडब्ल्यू-समूहस्य दृढं विश्वासः अस्ति यत् 'प्रौद्योगिकी-मुक्तता' एव कार्बन-तटस्थ-भविष्यस्य दिशि एकमात्रः स्थायि-मार्गः अस्ति यत् परितः विभिन्नेषु विपण्येषु उपभोक्तृणां विविध-आवश्यकतानां पूर्तये विश्वं च निरन्तरं व्यक्तिगतगतिशीलतां प्रवर्धयन्ति इति हरितभविष्यस्य दिशि” इति गौले अवदत्।

बीएमडब्ल्यू इत्यस्य हाइड्रोजन ईंधनकोश चालनप्रौद्योगिक्यां २० वर्षाणाम् अधिकः अनुसन्धानविकासस्य अनुभवः अस्ति । बीएमडब्ल्यू इत्यस्य मतं यत् हाइड्रोजन ऊर्जा शून्य-उत्सर्जन-भविष्ययात्रायाः प्राप्तेः महत्त्वपूर्णः भागः अस्ति, तथा च २०२८ तमे वर्षे प्रथमं सामूहिकरूपेण उत्पादितं हाइड्रोजन-इन्धनकोशिका उच्चस्तरीयं यात्रीवाहनं (fcev) प्रक्षेपयिष्यति

बीएमडब्ल्यू इत्यस्य दृष्ट्या हाइड्रोजन ऊर्जाप्रौद्योगिक्याः विकासः, उद्योगस्य हरितरूपान्तरणं च द्वौ अपि मुक्तनवीनीकरणात्, बहुपक्षीयसहकार्यात्, उत्तमसाझेदारीभ्यः च अविभाज्यौ स्तः

चीनीयबाजारे बीएमडब्ल्यू ४५० तः अधिकैः आपूर्तिकर्ताभिः ६०० तः अधिकैः विक्रेतृसाझेदारैः सह सहकार्यं कृत्वा वाहन-उद्योगे हरित-प्रौद्योगिकी-नवीनीकरणस्य, अनुप्रयोग-प्रथानां च सक्रियरूपेण प्रचारं कुर्वन् अस्ति बैटरी प्रौद्योगिक्याः क्षेत्रे बीएमडब्ल्यू इत्यनेन catl, everview lithium energy इत्यादिभिः प्रमुखकम्पनीभिः सह रणनीतिकसाझेदारी स्थापिता येन विजय-विजय-स्थितिः निर्मितवती अस्ति

"महत्त्वपूर्णेषु आर्थिकस्तम्भेषु अन्यतमः इति नाम्ना वाहन-उद्योगस्य दीर्घकालीनः औद्योगिकशृङ्खला दूरगामी प्रभावः च अस्ति । उद्योगस्य हरितरूपान्तरणे उद्यमाः दीर्घकालीन-स्थायि-विकासस्य अनुसरणं कुर्वन्तु इति गौले अवदत्, "बीएमडब्ल्यू-संस्थायाः तत् दृढतया विश्वासः अस्ति सहकार्यं समृद्धिं वृद्धिं च सृजति, बहुदलसहकार्यं च वर्तमान-भविष्यत्-चुनौत्यस्य सामना कर्तुं एतत् प्रमुखं बलं भवितुम् अर्हति |.