समाचारं

तैरणप्रतियोगिता : ताङ्ग कियन्टिङ्ग्, डोङ्ग ज़िहाओ च स्वर्णं प्राप्तवन्तौ

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, वुहान, सितम्बर २६ (रिपोर्टर ले वेनवान) २०२४ तमस्य वर्षस्य राष्ट्रियतैरणप्रतियोगितायां २६ तमे दिनाङ्के शङ्घाई-दलेन ताङ्ग-कियान्टिङ्ग्-इत्यनेन महिलानां १०० मीटर्-ब्रेस्टस्ट्रोक्-अन्तिम-क्रीडायां १:०२.७७ समये विजयः प्राप्तः; सेकण्ड् इति पुरुषाणां १०० मीटर् ब्रेस्टस्ट्रोक् अन्तिमस्पर्धायां सः ५७.२१ सेकेण्ड् तरणं कृत्वा चॅम्पियनशिपं प्राप्तवान् ।

२६ सितम्बर् दिनाङ्के पुरस्कारसमारोहस्य अनन्तरं ताङ्ग कियन्टिङ्ग् प्रेक्षकाणां समक्षं हस्तं कृतवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता हू जिंग्वेन्

ताङ्ग कियन्टिङ्ग् इत्यनेन महिलानां १०० मीटर् ब्रेस्टस्ट्रोक् सेमीफाइनल् इत्यस्मिन् २५ तमे दिनाङ्के १:०२.६६ इति समयेन एशियायाः नूतनः अभिलेखः स्थापितः । २६ दिनाङ्के अन्तिमपक्षे ताङ्ग कियन्टिङ्ग् द्वितीयस्थाने द्वितीयस्थाने स्थितस्य खिलाडयः एकं शरीरं दूरम् आसीत्, अन्ते च सहजतया चॅम्पियनशिपं प्राप्तवान् ।

पुरुषाणां १०० मीटर् ब्रेस्टस्ट्रोक् अन्तिमस्पर्धायां शङ्घाई-दलस्य झेङ्ग यिंगहाओ इत्यस्य प्रथमे ५० मीटर् मध्ये किञ्चित् अग्रता आसीत्, परन्तु डोङ्ग झीहाओ इत्यनेन परवर्ती चरणेषु स्वशक्तिः प्रयुक्ता, उच्चावृत्ति-स्ट्रोक् च निर्वाहयित्वा विपर्ययः कृत्वा चॅम्पियनशिपं जितुम् अशक्नोत् अस्मिन् स्पर्धायां १९ वर्षीयेन डोङ्ग ज़िहाओ इत्यनेन पुरुषाणां महिलानां च ४x५० मीटर् मेड्ले रिले इत्यस्मिन् स्वर्णपदकं प्राप्तं द्वितीयं स्वर्णपदकं प्राप्तम्।

२६ सेप्टेम्बर् दिनाङ्के महिलानां १०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायां क्रीडकाः प्रस्थिताः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता हू जिंग्वेन्

शान्क्सी-दलेन लियू शुहान-दलेन लियू वुडी-दलेन च क्रमशः महिलानां, पुरुषाणां च १०० मीटर्-फ्रीस्टाइल्-स्वर्णपदकं प्राप्तम् ।

शाण्डोङ्ग-दलस्य जू फाङ्ग्, वाङ्ग ज़िझे च पुरुषाणां २०० मीटर् तितली-विजेता, उपविजेता च अभवत् । महिलानां ४x२०० मीटर् फ्रीस्टाइल् रिले स्पर्धायां हेबेई-दलेन स्वर्णपदकं प्राप्तम् ।

स्रोतः - सिन्हुआनेट्