2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
openai इत्यस्य किं जातम् ?
कार्यकारीराजत्यागस्य तूफाने उलझितस्य ओपनएआइ-संस्थायाः अद्यैव जनसमूहस्य उत्साहः प्रज्वलितः अस्ति ।
एकतः एतत् प्रकाशितम् यत् निवेशोत्तरं मूल्याङ्कनं १५० अरब अमेरिकी डॉलरपर्यन्तं भवति स्म, येन वैश्विक एआइ-एकशृङ्गानाम् मध्ये अयं सर्वाधिकं सुन्दरः शावकः अभवत् केवलं कार्यालये अवशिष्टः उद्यमशीलः दिग्गजः अस्ति अल्टमैन् एषः एकः स्नातकः सेनापतिः अस्ति ओपनएआइ इत्यस्य द्वौ दिवसौ हिमस्य अग्निस्य च जगत् इव आसीत्।
@blizaine इत्यस्य माध्यमेन चित्रम्
कस्मिन् अपि एआइ-कम्पनीयां कार्यकारी-राजत्यागः सामान्यः अस्ति, परन्तु भिन्नं यत् गतवर्षे ओपनए-इ-संस्थायां यत् "न्यायालय-युद्धम्" अभवत् तत् निःसंदेहम् अस्य तूफानस्य षड्यंत्र-सिद्धान्तस्य स्तरं दत्तवान्
अचिरेणैव विदेशीयमाध्यमेन the information इत्यनेन openai इत्यस्य कर्मचारिणां परिवर्तनस्य अन्तः कथा उजागरिता ।
यथासाधारणं प्रथमं निष्कर्षस्य विषये वदामः openai इत्यस्य त्यागपत्रस्य तरङ्गं मोटेन कारणद्वये विभक्तुं शक्यते ।प्रथमं कार्यकारिणः अन्यायं अनुभवन्ति स्म, द्वितीयं च तेभ्यः पर्याप्तं धनं न दत्तम् ।
अहं अन्यायं अनुभवामि
अस्मिन् एव विषये जनमतम् एतावत् शीघ्रं परिवर्तयितुं शक्नोति इति कल्पयितुं कठिनम्।
गतवर्षे openai ceo sam altman अद्यापि "wei guangzheng" इत्यस्य भूमिकां "palace fight" इत्यत्र निर्वहति स्म जॉब्स् स्क्रिप्ट् दूरं प्रेषितः।
अस्मिन् वर्षे यदा ओपनएआइ-कार्यकारीणां बहूनां संख्या एकस्य पश्चात् अन्यस्य गमनम् अभवत् तदा जनमतं अचानकं आल्ट्मैन्-इत्यस्य विषये प्रवृत्ता ।
ये मित्राणि अस्य विषये न जानन्ति ते श्वः अस्माकं प्रतिवेदनं पठितुं पुनः क्लिक् कर्तुं शक्नुवन्ति - किं openai इतः परं न उद्घाटितम्? कम्पनीपुनर्गठनं, उच्च-उच्च-भूकम्पः, परन्तु तत् तावत् दुष्टं नास्ति
सरलतया वक्तुं शक्यते यत् कालस्य प्रातःकाले ओपनएआइ इत्यस्य मुख्यप्रौद्योगिकीपदाधिकारिणी मीरा मुराटी इत्यनेन सहसा राजीनामा घोषिता।
मुराटी इत्यनेन स्वस्य त्यागपत्रस्य घोषणायाः कतिपयेषु घण्टेषु अनन्तरं ओपनएआइ-संस्थायाः मुख्यः शोधपदाधिकारी बब् मेक्ग्रेवः, शोधस्य उपाध्यक्षः बैरेट् ज़ोफ् च अपि स्वस्य त्यागपत्रस्य योजनां घोषितवन्तौ ।
तस्मिन् समये आल्ट्मैन् एक्स मञ्चे अपि संकेतं दत्तवान् यत् मीरा, बब्, बैरेट् च एतान् निर्णयान् स्वतन्त्रतया सौहार्दपूर्णतया च कृतवन्तः ।अत्र "स्वतन्त्रं मैत्रीपूर्णं च" इति विषये बलं दत्तम् इति अवलोकयन्तु ।
वस्तुतः ओपनएआइ इत्यत्र त्यागपत्रस्य तरङ्गस्य पतवारस्य अल्टमैन् इत्यनेन सह अपि किमपि सम्बन्धः भवितुम् अर्हति ।
विदेशीयमाध्यमेन द इन्फॉर्मेशन इत्यनेन ज्ञापितं यत् केचन जनाः ये प्रत्यक्षतया आल्ट्मैन् अथवा तस्य प्रतिनिधैः सह कार्यं कुर्वन्ति ते तत् मन्यन्तेआल्ट्मैन् कम्पनीयाः अन्तः सत्तासङ्घर्षं व्यापकं कर्तुं प्रवृत्तः अस्ति ।
यदा कम्पनीनेतृत्वेन अतिरिक्तं नियुक्तिम् अथवा संसाधनं याचते स्म तदा आल्ट्मैन् एतान् कठिननिर्णयान् कर्तुं लज्जते स्म, एतावत् यत् अन्येषां कार्यकारीणां, यथा वर्तमानाध्यक्षौ ब्रॉकमैन्, मुराटी च, कदाचित् तां भूमिकां स्वीकुर्वितुं प्रवृत्ताः भवन्ति स्म
मेमासे ओपनएआइ-संस्थायाः सुपर-अलाइन्मेण्ट्-दलस्य पूर्वनेतृषु अन्यतमः जन-लेइके आधिकारिकतया स्वस्य त्यागपत्रस्य घोषणां कृतवान् ।
राजीनामादिने जन लेइके दशाधिकाः "लघुनिबन्धाः" क्रुद्धाः स्थापिताः ।मानसिकयात्रा ओपनएआइ, आल्ट्मैन् च लक्ष्यं करोति, वचनं सर्वथा निराशापूर्णं भवति।
कालः मम अन्तिमदिवसः आसीत् अति-संरेखणस्य प्रमुखत्वेन, वरिष्ठनेतृत्वस्य, ओपनएआइ-संस्थायाः कार्यकारी-समूहस्य सदस्यत्वेन च।
मम दलं विगत ३ वर्षेभ्यः वा अतीव रोमाञ्चकारीयाम् अस्ति। वयं instructgpt, मानवप्रतिक्रियासहितं सुदृढीकरणशिक्षणेन (rlhf) प्रशिक्षितं प्रथमं बृहत्भाषाप्रतिरूपं (llm) परिचययामः, बृहत्भाषाप्रतिरूपेषु प्रथमं स्केल-करणीयं पर्यवेक्षितं अध्ययनं प्रकाशयामः, स्वचालितव्याख्याक्षमतायाः कार्यं च दुर्बल-सशक्त-अग्रणी-परिणामान् प्राप्तवन्तः सामान्यीकरणे । अधिकानि रोमाञ्चकारीणि शोधपरिणामानि शीघ्रमेव प्रकाशितानि भविष्यन्ति।
अहं मम दलं बहु पोषयामि। अहम् अविश्वसनीयतया कृतज्ञः अस्मि यत् एतावता महान् जनानां सह कार्यं करोमि, सुपर एलाइन्मेण्ट् दलस्य अन्तः अपि च दलस्य बहिः भागिनानां सह। openai अविश्वसनीयरूपेण स्मार्ट, मैत्रीपूर्णं, कुशलं च जनानां गृहम् अस्ति ।
एतत् कार्यं त्यक्त्वा मम जीवनस्य कठिनतमेषु निर्णयेषु अन्यतमः आसीत् यतोहि अस्माभिः शीघ्रमेव अस्मात् दूरं चतुराः एआइ-प्रणालीनां मार्गदर्शनस्य नियन्त्रणस्य च उपायाः अन्वेष्टव्याः
अहं openai इत्यत्र सम्मिलितुं चितवान् यतोहि अहं मन्ये यत् एतत् शोधं कर्तुं विश्वस्य सर्वोत्तमस्थानम् अस्ति। तथापि, कम्पनीयाः मूलविकासप्राथमिकतानां विषये openai इत्यस्य नेतृत्वेन सह मम दीर्घकालीनाः असहमतिः आसीत्, अन्ततः अस्माकं मतभेदाः एतावत्पर्यन्तं वर्धन्ते स्म यत् ते असङ्गताः अभवन्
मम दृढं विश्वासः अस्ति यत् अस्माभिः एआइ-माडलस्य नूतन-पीढीयाः सज्जतायां अधिकानि संसाधनानि ऊर्जां च निवेशितव्यानि, यत्र सुरक्षा, निरीक्षणं, आपत्कालीन-सज्जता, सुरक्षा-अनुसन्धानं, प्रतिद्वन्द्वी-आक्रमणानां प्रति दृढता, ए.आइ.-संरेखणस्य विषयाः, गोपनीयता-विषये अनुसन्धानं, सामाजिक-प्रभावम् इत्यादयः सन्ति
एताः समस्याः अतीव जटिलाः, समाधानार्थं च आव्हानात्मकाः सन्ति, अस्माकं वर्तमानविकासमार्गः अस्माकं लक्ष्याणि सफलतया न प्राप्स्यति इति चिन्ता मम अस्ति ।
मम दलं विगतमासेषु महतीनां आव्हानानां सामनां कुर्वन् अस्ति।कदाचित् अस्माकं पर्याप्तगणनासंसाधनं प्राप्तुं कष्टं जातम्, अतः एतत् महत्त्वपूर्णं संशोधनं सम्पन्नं कर्तुं अधिकाधिकं कठिनं जातम् ।
मानवबुद्धिं अतिक्रम्य यन्त्राणां निर्माणं स्वभावतः जोखिमपूर्णं कार्यम् अस्ति । openai सर्वेषां मानवतायाः कृते एतत् विशालं दायित्वं स्वीकुर्वति। परन्तु विगतकेषु वर्षेषु आकर्षकं उत्पादविकासस्य अनुसरणार्थं सुरक्षासंस्कृतिः प्रक्रिया च हाशियाः कृताः सन्ति ।
कृत्रिमसामान्यबुद्धेः (agi) दूरगामी प्रभावं अत्यन्तं गम्भीरतापूर्वकं ग्रहीतुं अस्माकं कृते बहुकालः अतीतः अस्ति । एजीआई-सज्जतायाः प्राथमिकताम् अददात् इति अस्माभिः यथाशक्ति प्रयत्नः करणीयः । एवं एव वयं निश्चयं कर्तुं शक्नुमः यत् सामान्यकृत्रिमबुद्धिः सर्वेषां मानवजातेः लाभं कर्तुं शक्नोति ।
openai इत्यस्य परिवर्तनं सामान्यकृत्रिमबुद्धिकम्पनीरूपेण करणीयम् यत् सुरक्षां प्रथमस्थाने स्थापयति ।
अहं सर्वेभ्यः openai कर्मचारिभ्यः वक्तुम् इच्छामि यत् कृत्रिमसामान्यबुद्धेः (agi) विषये भावनां कर्तुं शिक्षन्तु। यत् भवन्तः निर्मान्ति तदर्हं गम्भीरतापूर्वकं कार्यं कुर्वन्तु। मम विश्वासः अस्ति यत् भवान् आवश्यकं सांस्कृतिकं परिवर्तनं "रोल आउट्" कर्तुं शक्नोति। अहं भवतः गणनां करोमि। भवतः उपरि सर्वं जगत् गणयति। :ओपेनै-हृदय: .
तदनन्तरं आल्ट्मैन् इत्यस्य "गोलीकाण्डस्य" पृष्ठतः एकः चालकशक्तिः हेलेन टोनर् अपि बहिः जगति अधिकानि आन्तरिकसूचनाः प्रकाशितवती ।
सा अवदत् यत् आल्टमैन् "प्रथमं कटयितुं ततः पश्चात् कथयितुं" रोचते यदा कम्पनीसुरक्षाविषयेषु आगच्छति:
अनेकवारं सः अस्मान् कम्पनीयाः औपचारिकसुरक्षाप्रक्रियाणां विषये अशुद्धसूचनाः प्रदत्तवान् ।
अस्य अर्थः अस्ति यत् एताः सुरक्षाप्रक्रियाः कियत् सुष्ठु कार्यं कुर्वन्ति अथवा के परिवर्तनस्य आवश्यकता भवितुम् अर्हति इति ज्ञातुं बोर्डस्य कृते मूलतः असम्भवम् ।
कर्मचारिणां समर्थनस्य मध्ये आल्ट्मैन् किमर्थं बोर्डं प्रति प्रत्यागतवान् इति विषये हेलेन् अवदत् यत् -
मीडिया-रिपोर्ट्-पत्राणि गलतानि आसन्, अनेके कर्मचारिणः मन्यन्ते स्म यत् यदि आल्ट्मैन् संचालकमण्डलं प्रति न आगच्छति तर्हि ओपनएआइ "नष्टः" भविष्यति इति ।
बहवः कर्मचारीः कम्पनीयाः पतनं न इच्छन्ति, स्वकार्यं नष्टं कर्तुम् इच्छन्ति, स्वस्य इक्विटीं परिसमाप्तं कर्तुं च आवश्यकता वर्तते ।
कर्मचारिणः आल्ट्मैन् इत्यस्य विरोधस्य भयं कुर्वन्ति, यदि आल्ट्मैन् सत्तां पुनः आगच्छति तर्हि प्रतिकारस्य भयं च अनुभवन्ति
आल्ट्मैन् इत्यस्य निष्कासनस्य, दुराचारस्य आरोपस्य च इतिहासः अस्ति
उपर्युक्ता सूचना अस्मान् अधिकं "त्रि-आयामी" आल्टमैन् अपि द्रष्टुं शक्नोति ।
तदतिरिक्तं विषये परिचितः एकः व्यक्तिः अवदत् यत् ब्रॉकमैन् मुराटी च प्रायः कम्पनीयाः एआइ विकासयोजनासु असहमतिम् अनुभवतः ।
यद्यपि ब्रॉकमैन्, कम्पनीयाः अध्यक्षत्वेन, प्रायः कम्पनीयाः समग्ररणनीतिकनियोजनस्य निर्णयनिर्माणस्य च उत्तरदायी भवति तथापि सः विशिष्टपरियोजनासु अपि संलग्नः अस्ति, यथा प्रारम्भिकानां एआइ-संशोधनपरिणामानां व्यावहारिक-उत्पाद-प्रोटोटाइप्-रूपेण परिवर्तनम्
निर्णयकर्तुः निष्पादकस्य च एषा अतिव्याप्तभूमिका मुरातिस्य तस्य तकनीकीदलस्य च विचारैः योजनाभिः सह सहजतया असहमतिं जनयितुं शक्नोति ।
अस्मिन् वर्षे openai इत्यस्य महत्त्वपूर्णे सम्मेलने मुराटी इत्यनेन नूतनस्य मॉडलस्य gpt-4o इत्यस्य विमोचनस्य समर्थनं कृतम् ।
एषा अपि महत्त्वपूर्णा भूमिका मुराटी इत्यनेन पूर्वं कृता, या उत्पादस्य प्रक्षेपणात् पूर्वं पश्चात् च कम्पनीयाः सुरक्षा-उत्पाद-दलयोः मध्ये मतभेदानाम् समाधानं करणीयम्
एआइ-संशोधनार्थं कम्प्यूटिंग्-संसाधनाः महत्त्वपूर्णाः सन्ति, पूर्वकार्यकारी मैक्ग्रेवः अतिरिक्त-कम्प्यूटिङ्ग्-संसाधनानाम् अनुमोदनानां शोधकर्तृणां अनुरोधानाम् अनुमोदनस्य उत्तरदायी आसीत् मुराटी, मैक्ग्रे च संयुक्तरूपेण ओपनएआइ-संशोधनक्षेत्राणां प्राथमिकतानिर्धारणस्य परियोजनाचयनस्य च विषये निर्णयेषु भागं गृहीतवन्तौ ।
समाचारानुसारं स्वस्य त्यागपत्रस्य घोषणां कृत्वा सत्रे प्रायः अष्टवर्षं यावत् ओपनएआइ-संस्थायां कार्यं कृतवान् मैक्ग्रेवः सहकारिभ्यः अवदत् यत् सः श्रान्तः अभवत्, तथापि तस्य गृहे तरणकुण्डः अस्ति चेदपि तस्य उपयोगस्य अवसरः दुर्लभः इति च प्रकटितवान् कार्यकारणात् इति ।
तथा च केचन कर्मचारिणः अवदन् यत् "दबावम्" प्रेम्णा आल्ट्मैन् अपि उन्मत्ततया कम्पनीयाः दलं यथाशीघ्रं सफलतापूर्वकं शोधपरिणामान् उत्पादेषु परिवर्तयितुं धक्कायति, तथा च दिवारात्रौ कार्यं कर्तुं सामान्यम् अस्ति।
एतादृशी तीव्रतायां सम्मुखे मुराटी, मेक्ग्रेव इत्यादयः कार्यकारी अपि श्रमं अनुभवन्ति।
अधुना मीरा, मैक्ग्रे इत्यादीनां प्रौद्योगिकीविशालकायानां प्रस्थानेन एतस्य अपि बृहत् मॉडल् स्पर्धायां openai इत्यस्य स्थाने महत्त्वपूर्णः प्रभावः भविष्यति इति अपेक्षा अस्ति, विशेषतः यतः openai अग्रिमपीढीयाः बृहत् भाषा मॉडल orion इत्यस्य विकासस्य चरणे अस्ति
न पर्याप्तं धनम्
गतवर्षस्य अन्ते ओपनएआइ-संस्थायाः केवलं प्रायः ७७० कर्मचारीः आसन्, अधुना यावत् एषा संख्या १६०० तः अधिका अस्ति ।
द्रुतगत्या विस्तारमाणा ओपनएआइ अधिकाधिकं धनं प्राप्तुं केन्द्रीकृता विशाला कम्पनी भवति ।
पूर्वं उद्योगे बहवः एआइ-संशोधकाः ओपनएआइ-संस्थायां कार्यं कर्तुम् इच्छन्ति स्म, यतः एतेन कतिपयानां जनानां लघुदलानां कृते अद्यापि सिद्धं न कृतानां शोधविचारानाम् अन्वेषणं भवति स्म
परन्तु अधुना आल्टमैन् सर्वं धनं प्राप्तुं, धनं प्राप्तुं, धनं प्राप्तुं च विषयः अस्ति । नूतनानां धननिर्माणपदार्थानाम् आरम्भः अथवा लाभस्य मुख्याधारस्य chatgpt इत्यस्य प्रौद्योगिक्याः सुधारः तस्य सर्वोच्चप्राथमिकता अभवत् ।
एकदा शोधसंस्था futuresearch इत्यनेन सूचितं यत् openai इत्यस्य वार्षिकं पुनरावर्तनीयं राजस्वं ३.४ अरब अमेरिकीडॉलर् यावत् भवति । ८४% राजस्वं chatgpt-सशुल्क-उपयोक्तृभ्यः भवति, यदा तु api-इण्टरफेस्-आयः केवलं प्रायः १५% भवति ।
यथा यथा openai इत्यस्य प्रसिद्धिः मूल्याङ्कनं च उच्छ्रितं भवति तथा तथा प्रमुखाः शोधकर्तारः अपि प्रेम्णः कृते विद्युत् उत्पादनं कर्तुं न इच्छन्ति, स्वाभाविकतया च अधिकं पारिश्रमिकं प्राप्तुं आशां कुर्वन्ति।
प्रतिवेदनानुसारं विगतकेषु वर्षेषु ओपनएआइ-कर्मचारिणः पूर्वकर्मचारिणश्च स्वस्य "लाभभागाः" (अर्थात् धनं कृत्वा कम्पनी यत् लाभं प्राप्नोति) तत् विक्रीय १.२ अब्ज डॉलरात् अधिकं कुलमूल्यं नगदं कृतवन्तः निवेशकाः।
यथा यथा openai इत्यस्य प्रौद्योगिकी अग्रे गच्छति तथा तथा केचन प्रतिभाशालिनः कर्मचारीः अद्यापि अधिकं क्षतिपूर्तिं प्राप्तुं आशां कुर्वन्ति, अपि च धनादिकारणात् कम्पनीं त्यक्तुं कोलाहलं कुर्वन्ति
मुराटी इत्यादयः कार्यकारिणः यथा जूनमासे कार्यभारं स्वीकृतवती मुख्यवित्तीयपदाधिकारी सारा फ्रायर् इत्यादयः गतवर्षे एतेषां विषयाणां निवारणं कुर्वन्ति।
अपि च, openai इत्यस्य पूर्वमुख्यवैज्ञानिकेन ilya sutskever इत्यनेन स्थापितं ai स्टार्टअपं safe super intelligence इत्यादयः प्रतियोगिनः अपि नियुक्तिं कुर्वन्ति, openai इत्यस्य तकनीकीकर्मचारिणां च स्पष्टतया माङ्गल्यं वर्तते
प्रतिवेदनानुसारं पुरातनप्रतिद्वन्द्वीनां "पॉपिंग" इत्यस्य सम्मुखे शोधकर्तारः स्थापयितुं ओपनएआइ इत्यस्य नेतृत्वं केवलं भारी भुक्तिं लाभं च प्रतिज्ञातुं शक्नोति
अस्मिन् वर्षे मेमासे एतत् प्रकाशितम् यत् ओपनएआइ इत्यनेन प्रस्थायन्तः कर्मचारिणः अत्यन्तं कठोरविच्छेदसम्झौतेषु हस्ताक्षरं कर्तुं बाध्यन्ते ।
एषः सम्झौताः तान् आजीवनं openai इत्यस्य आलोचनां कर्तुं निषिद्धं करोति, अयं सम्झौता अस्ति इति स्वीकारः अपि सम्झौतेः उल्लङ्घनम् अस्ति । यदि प्रस्थानकर्ता कर्मचारी दस्तावेजे हस्ताक्षरं कर्तुं नकारयति, अथवा दस्तावेजस्य उल्लङ्घनं करोति, तर्हि openai कोटि-कोटि-डॉलर्-पर्यन्तं मूल्यस्य इक्विटीं पुनः गृह्णीयात् यत् प्रस्थान-कर्मचारिणः प्राप्तः भवितुम् अर्हति
यद्यपि आल्ट्मैन् शीघ्रमेव स्पष्टीकरोति स्म, तथापि"सत्यं, परन्तु अहं तस्य विषये न जानामि। पूर्वं कदापि एतत् कार्यान्वितं न भविष्यति, भविष्ये अपि न भविष्यति।", परन्तु विदेशीयमाध्यमेन vox इत्यनेन प्रकटितं यत् प्रासंगिकसमझौतदस्तावेजेषु एकस्मिन् स्पष्टतया altman इत्यस्य हस्ताक्षरं भवति।
अयं दस्तावेजः वास्तविकमुद्गरः इति अतिरिक्तं आल्ट्मैन् इत्यस्य मुखस्य उपरि अपि कठिनं थप्पड़ं मारितवान् ।
मुखस्य थप्पड़-प्रहसनेन ओपनए-कर्मचारिणां मध्ये आक्रोशः उत्पन्नः । समाचारानुसारं बहवः openai-कर्मचारिणः न केवलं स्वस्य कम्पनीयाः slack इत्यत्र स्वस्य "निराशा" साझां कृतवन्तः, अपितु कतिपयैः कम्पनीकार्यकारीभिः सह निजीरूपेण अपि स्वस्य मनोवृत्तिः प्रकटितवन्तः
त्यागपत्रस्य तरङ्गस्य सम्मुखीभूय स्नातकसेनापतित्वस्य समीपे स्थितः आल्ट्मैन् न्यूनातिन्यूनं बहिः जगति अतीव शान्तः दृश्यते ।
इटलीदेशे एकस्मिन् कार्यक्रमे सः जानीतेव अस्य घटनायाः महत्त्वं न्यूनीकृतवान्, यत् एतत् कदमः सम्बद्धानां सर्वेषां कृते महत् "संक्रमणम्" अस्ति, तस्य परिणामेण ओपनएआइ-इत्येतत् अधिकं बलिष्ठं भविष्यति इति आशास्ति इति
अद्यतनकाले कर्मचारिभ्यः लिखिते ज्ञापनपत्रे आल्ट्मैन् इत्यनेन उक्तं यत् पूर्वं धनसङ्ग्रहस्य, सर्वकारैः सह व्यवहारस्य, माइक्रोसॉफ्ट, एप्पल् इत्यादिभिः कम्पनीभिः सह साझेदारीस्थापनस्य च उत्तरदायित्वं आसीत्परन्तु अधुना सः कम्पनीयाः प्रौद्योगिकीविकासे उत्पादनिर्माणे च अधिकं संलग्नः भवितुम् निश्चयं कृतवान् अस्ति ।
तथा च कालः, सः x मञ्चे अपि पोस्ट् कृतवान् यत् -
नेतृत्वपरिवर्तनं कम्पनीनां कृते सामान्यं भवति, विशेषतः ये एतावता द्रुतगत्या, आग्रही च वर्धन्ते, परन्तु वयं साधारणकम्पनी न स्मः।
अहं मन्ये यत् मीरा मम कृते व्याख्यातानां कारणानां (कदापि उत्तमः समयः नास्ति, यत्किमपि नीलवर्णीय-लीक-तः बहिः न आगच्छति, तथा च सा openai-इत्यस्य उत्थानकाले एतत् कर्तुम् इच्छति स्म) तस्य अर्थः अस्ति