समाचारं

शङ्घाईनगरे एक्सपेङ्ग मोटर्स् इत्यस्य उपस्थितिः वर्धते इति कथ्यते : चिप्-दलस्य आकारः २०० जनान् अतिक्रान्तवान्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २७ सितम्बर् दिनाङ्के ज्ञापितं यत् २१ शताब्द्याः बिजनेस हेराल्ड् इत्यस्य अनुसारं एक्सपेङ्ग मोटर्स् इत्यस्य मुख्यकार्यकारी हे क्षियाओपेङ्ग् इत्यनेन अद्यैव एक्सपेङ्ग मोटर्स् शङ्घाई अनुसंधानविकासकेन्द्रे सर्वकर्मचारिणां समागमः कृतः। सः अवदत् यत् वैश्विक एआइ-वाहनकम्पनी भवितुम् शङ्घाई-अनुसन्धान-विकास-केन्द्रेण प्रतिभा-उच्चभूमिषु, वैश्वीकरणे, एआइ-प्रौद्योगिक्यां च स्वस्य लाभस्य लाभं निरन्तरं प्रयोक्तुं आवश्यकम्। सम्प्रति, २.xpeng इत्यस्य चिप्-दले २०० तः अधिकाः जनाः सन्ति, सः शङ्घाई-अनुसन्धान-विकास-केन्द्रे निवसति, तया विकसितः ट्युरिंग्-चिप् "शीघ्रमेव उपलभ्यते" ।

xpeng इत्यस्य समीपस्थैः सूत्रैः ज्ञातं यत् xpeng चिप्-दलेन "अनेक-चिप्-कम्पनीभ्यः प्रतिभाः शिकाराः कृताः, भर्ती च निरन्तरं कुर्वन्ति" इति । माइकलः xpeng इत्यस्य चिप्-दलस्य प्रमुखः अस्ति, केवलं तस्य आङ्ग्ल-नाम एव xpeng इत्यनेन आन्तरिकरूपेण प्रदर्शितं भवति ।

xpeng इत्यस्य अनुसंधानविकासविभागेषु अन्तर्जालकेन्द्रं, आँकडागुप्तचरकेन्द्रं, स्वायत्तवाहनचालनकेन्द्रम् इत्यादयः सन्ति ।मुख्यं अनुसंधानविकासकेन्द्रं ग्वाङ्गझौ-नगरे अस्ति. शङ्घाईनगरे सम्बद्धेषु अनुसंधानविकासविभागेषु केषाञ्चन अन्तर्जालकेन्द्राणां, स्वायत्तवाहनचालनकेन्द्राणां, चिप्दलानां च कर्मचारीः सन्ति ।

उपर्युक्तानां जनानां मते, xpeng इत्यनेन अस्मिन् समये शङ्घाई-नगरे स्वस्य चिप्स् वर्धयितुं चयनं कृतम् यतः शङ्घाई-नगरस्य नवीन-ऊर्जा-वाहन-कम्पनीनां तथा tier1-आपूर्तिकर्तानां (it house note: automobile first-tier suppliers) एकत्रीकरण-प्रभावः, वैज्ञानिक-प्रौद्योगिकी-सङ्ग्रहः च अभवत् प्रतिभाः ।

अस्मिन् वर्षे अगस्तमासे "xpeng 10 years of love night and xpeng mona m03 launch conference" इत्यस्मिन् he xiaopeng इत्यनेन xpeng इत्यस्य turing चिप् इत्यस्य सफलस्य टेप-आउट् इत्यस्य घोषणा कृता एतत् नूतनं उत्पादं l4 स्वायत्तवाहनक्षेत्रस्य कृते निर्मितम् इति कथ्यते वाहनानां कृते उपयुक्ताः/ रोबोट् इत्यादयः दृश्याः।

रिपोर्ट्-अनुसारं अस्मिन् चिप्-मध्ये ४०-कोर-प्रोसेसरः अस्ति, ३०b-पैरामीटर्-बृहत्-माडल-पर्यन्तं चालयितुं शक्नोति, २ स्वतन्त्र-isp-इत्यस्य समर्थनं करोति, तथा च "अन्धकार-रात्रयः, वर्षा-दिनानि, पृष्ठप्रकाशः च" इति स्पष्टः इति कथ्यते