समाचारं

ये गणितं, भौतिकशास्त्रं, रसायनशास्त्रं च कुशलाः न सन्ति तेषां चिकित्सायै चिकित्सालये बहिःरोगचिकित्सालयं स्थापितं अस्ति : ३ दिवसाः बुक् कृताः सन्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ सितम्बर् दिनाङ्के मीडिया-समाचारानुसारं शाङ्घाई-बालचिकित्साकेन्द्रेण गणितस्य स्थानिकशिक्षणविकारस्य च चिकित्सालयः उद्घाटितः ।अक्टोबर् ८ दिनाङ्कात् आरभ्य प्रतिमङ्गलवासरे गणितं, भौतिकशास्त्रं, रसायनशास्त्रम् इत्यादिषु कष्टानि येषां छात्राणां सेवां करिष्यामः।

नेटिजन्स् इत्यनेन आविष्कृतं यत् विशेषावाश्यकचिकित्सालयं सम्प्रति नियुक्त्यर्थं उद्घाटितं त्रयः दिवसाः पूर्णतया बुक् कृताः सन्ति, अभिभावकाः छात्राः च एतादृशे चिकित्सालये बहु ध्यानं ददति।

दैनन्दिनजीवने बहवः मातापितरौ एतादृशाः कष्टाः भवन्ति : गणितस्य समस्यानां सम्मुखीभवने तेषां बालकानां शिरोवेदना भवति वस्तुतः एतत् बालकस्य आलस्यस्य कारणात् न स्यात्, परन्तु गणितस्य शिक्षणविकलाङ्गता भवितुम् अर्हति

सार्वजनिकसूचनाः दर्शयति यत् गणितशिक्षणविकलाङ्गता सामान्यबुद्धिः शैक्षिकावकाशयुक्तं बालकं च निर्दिशति ।गणितशिक्षणक्षमतायां हानिकारणात् गणितशिक्षणे समानवयसः अथवा ग्रेडस्तरस्य महत्त्वपूर्णरूपेण पश्चात्तापस्य घटना।

शोधं दर्शयति यत् उत्तमगणितशिक्षणयुक्तानां बालकानां तुलने गणितशिक्षणकठिनतायुक्तानां बालकानां वाक्प्रक्रियावेगः, अल्पकालिकस्मृतिः, कार्यकारीकार्यं तथा समग्रकार्यस्मृतिक्षमता च स्पष्टा अभावः भवति तथापि कार्यस्मृतिक्षमतायां न्यूनता एव स्पष्टतया व्याख्यातुं शक्नोति गणितस्य शिक्षणस्य कठिनताः .

शिक्षणप्रक्रियायां मातापितरः स्वसन्ततिं गणितं शिक्षितुं बाध्यं न कुर्वन्तु, अपितु गणितस्य विषये स्वरुचिं संवर्धयितुं ध्यानं दातव्यम्।