समाचारं

जुकरबर्ग् : एआर चक्षुः स्मार्टफोनस्य स्थाने मुख्यधारासाधनरूपेण स्थास्यति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यनेन २७ सितम्बर् दिनाङ्के मीडिया-समाचारानुसारं मेटा-संस्थायाः वार्षिकं मेटा-कनेक्ट्-सम्मेलनं कृत्वा आभासी-वास्तविकता, कृत्रिम-बुद्धिः, द्रुतगत्या वर्धमानस्य स्मार्ट-चक्षुषः च क्षेत्रेषु नवीनतम-प्रगतेः घोषणा कृता, यत्र ओरियन-नामकस्य नूतनप्रकारस्य स्मार्ट-चक्षुषः अपि अस्ति . संवर्धित वास्तविकता चश्मा आद्यरूप।

पश्चात् जुकरबर्ग् इत्यनेन साक्षात्कारे उक्तं यत्,मेटा इत्यनेन एआर-चक्षुषः विकासाय ५ अरब-डॉलर्-रूप्यकाणि व्ययितानि, तस्य दृढतया विश्वासः अस्ति यत् ते अन्ते स्मार्टफोनस्य स्थाने मुख्यधारा-उपकरणं भविष्यन्ति ।

परन्तु जुकरबर्ग् इत्यनेन उक्तं यत् जनाः शीघ्रमेव स्वस्य दूरभाषं न त्यक्ष्यन्ति। यथा मोबाईलफोनः प्राथमिकसङ्गणकमञ्चः अभवत् तथा वयं सङ्गणकं सम्पूर्णतया न त्यक्तवन्तः ।

सः मन्यते यत् जनाः चक्षुषा अधिकं कर्तुं आरभन्ते, स्वस्य दूरभाषं च अधिकं जेबं वहितुं आरभन्ते।अवश्यं अस्य अर्थः न भवति यत् सङ्गणकाः वा मोबाईलफोनाः वा इतिहासस्य मञ्चात् शीघ्रमेव अन्तर्धानं भविष्यन्ति, अपितु त्रयः स्वस्वकार्यं करिष्यन्ति इति ।

तदतिरिक्तं प्रौद्योगिक्याः उन्नत्या चक्षुषः कटिबन्धे धारणीययन्त्रैः वा अन्यैः अभिनवविधिभिः संचालिताः भविष्यन्ति, येन तेषां पोर्टेबिलिटी-इत्येतत् अधिकं सुधारः भवति तथा च बैटरी-जीवनं एआर-चक्षुषः क्रमेण कम्प्यूटिंग्-अन्तर्क्रिया-कृते अस्माकं मुख्यमाध्यमरूपेण उद्भवति |.